समाचारं

पीएलए वृत्तपत्रे फिलिपिन्स्-देशं चेतयन् लेखः प्रकाशितः ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्ग जेन्, उपनिदेशकः, पूर्वोत्तर एशिया शोधकेन्द्रस्य, शङ्घाई राजनीतिविज्ञानविश्वविद्यालयस्य तथा कानूनस्य

"द पीपुल्स लिबरेशन आर्मी डेली" इत्यनेन अद्यैव "दक्षिणचीनसागरे फिलिपिन्स्-उल्लङ्घनं पराजितं भविष्यति" इति एकः भारी लेखः प्रकाशितः, यत्र दक्षिणचीनसागरे फिलिपिन्स्-देशस्य योजनानां आलोचनां चेतावनी च दत्ता केन्द्रीयसैन्यआयोगस्य अङ्गत्वेन सैन्यक्षेत्रे दलस्य मुखपत्रत्वेन च पीएलए दैनिकस्य भाष्यलेखेषु वृत्तिः, मनोवृत्तिः च अत्यन्तं प्रतिनिधित्वं करोति

अन्तिमेषु वर्षेषु दक्षिणचीनसागरे फिलिपिन्स्-देशस्य अधिकारानां हितानाञ्च त्रुटिपूर्णं प्रतिपादनं कृत्वा चीन-फिलिपिन्सयोः मध्ये समुद्रीयविवादाः द्विपक्षीयसम्बन्धेषु प्रमुखः विषयः, क्षेत्रीयसुरक्षास्थितौ च महत्त्वपूर्णः विषयः अभवत् फिलिपिन्स्-देशस्य पूर्वराष्ट्रपतिस्य प्रशासनकाले दक्षिणचीनसागरे स्वस्य उत्तेजनानां हानिम् अङ्गीकृत्य तर्कसंगतनीतीः स्वीकृतवन्तः फलतः दक्षिणचीनसागरस्य समग्रस्थितौ अपि सुधारः अभवत् परन्तु मार्कोस् सत्तां प्राप्तस्य अनन्तरं सः स्वस्य व्यक्तिगतं पारिवारिकं च हितं फिलिपिन्स्-देशस्य राष्ट्रहितात् उपरि स्थापयितुं न संकोचम् अकरोत्, दक्षिणचीनसागरस्य विषये बहुधा उत्तेजनं कर्तुं आरब्धवान्

२०२४ तमे वर्षे एव चीनदेशस्य हुआङ्ग्यान् द्वीपं, क्षियान्बिन् रीफ् इत्यादिषु जलक्षेत्रेषु आक्रमणं कर्तुं फिलिपिन्स्-देशः अनेकवारं जहाजान् प्रेषितवान् । अगस्तमासे फिलिपिन्स्-देशस्य उत्तेजनानि निरन्तरं वर्धन्ते स्म : १९ अगस्त दिनाङ्के चीन-सर्वकारस्य अनुमतिं विना चीन-देशस्य नान्शा-द्वीपेषु क्षियान्बिन्-रीफ्-समीपस्थेषु जलेषु ४४१०, ४४११ क्रमाङ्काः फिलिपिन्स्-देशस्य तटरक्षकजहाजाः अवैधरूपेण प्रवेशं कृतवन्तः the Philippine जहाजाः कानूनानुसारं नियन्त्रणपरिहारं कुर्वन्तु। ततः परं फिलिपिन्स्-देशस्य ४४१० क्रमाङ्कस्य जहाजः चीनस्य पुनः पुनः गम्भीरचेतावनीनां अवहेलनां कृत्वा सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयन्तं चीनदेशस्य २१५५१ इति जहाजेन सह अव्यावसायिकरूपेण खतरनाकरूपेण च जानी-बुझकर टकरावं कृतवान्, यस्य परिणामेण टकरावः अभवत्

किमर्थं फिलिपिन्सदेशः स्ववचनं प्रति गत्वा विवादं प्रेरयति? एतत् मुख्यतया निम्नलिखितकारणात् भवति ।

सर्वप्रथमं मार्कोस् जूनियरः स्वस्य व्यक्तिगतं पारिवारिकं च हितं विचारयति । यद्यपि फिलिपिन्स्-देशः पाश्चात्य-लोकतान्त्रिकव्यवस्थां स्वीकुर्वति तथापि भौगोलिक-ऐतिहासिककारणानां कारणात् परिवारराजनीतिः फिलिपिन्स्-राजनीतेः मुख्यः विषयः अस्ति सूचनाः दर्शयन्ति यत् मार्कोस् इत्यस्य पिता १९६५ तमे वर्षे डिसेम्बर्-मासस्य ३० दिनाङ्कात् १९८६ तमे वर्षे फेब्रुवरी-मासस्य २५ दिनाङ्कपर्यन्तं फिलिपिन्स्-देशस्य राष्ट्रपतित्वेन कार्यं कृतवान्, २० वर्षाणाम् अधिकं यावत् लोहमुष्ट्या फिलिपिन्स्-देशे शासनं कृतवान् फिलिपिन्स्-देशस्य सर्वोच्चन्यायालयेन अनुमानितम् यत् अस्मिन् काले मार्कोस्-महोदयेन १० अरब-डॉलर्-रूप्यकाणां भाग्यं सञ्चितम् । १९८६ तमे वर्षे फिलिपिन्स्-देशस्य जनानां सेनायाश्च मार्कोस्-शासनस्य पतनस्य अनन्तरं मार्कोस् तस्य परिवारस्य मूलसदस्याः च महतीं धनं गृहीत्वा सैन्यपरिवहनविमानद्वयेन शरणं प्राप्तुं अमेरिकादेशस्य हवाई-नगरं गतवन्तः तथापि तदनन्तरं अवतरन् अमेरिकी-सर्वकारेण धनं जप्तम्, अद्यपर्यन्तं च मार्कोस्-परिवाराय प्रत्यागतम् । एतादृशं विशालं पारिवारिकं धनं अमेरिकी-सर्वकारस्य हस्ते अस्ति, यस्य अर्थः अस्ति यत् अमेरिकी-सर्वकारेण तस्य लाभः गृहीतः, तर्जनं च कृतम् अतः राष्ट्रपति-मार्कोस्-महोदयस्य सत्तां प्राप्तस्य अनन्तरं अनेके विचित्र-व्यवहाराः ये जनाः हिताय न आसन् फिलिपिन्स् परन्तु अमेरिकादेशस्य हितस्य अनुरूपं निरन्तरं दृश्यते स्म । अस्मिन् समये चीनविरुद्धं फिलिपिन्स्-देशस्य तर्कहीनं उत्तेजनं अमेरिकादेशस्य हितं प्रतिबिम्बयति किन्तु फिलिपिन्स्-देशस्य हितं न।

द्वितीयं मार्कोस् जूनियरः राजनैतिकसङ्घर्षस्य आवश्यकतायाः कारणेन चालितः आसीत् । यथा वयं सर्वे जानीमः, मार्कोस् जूनियरः, दुतेर्ते च भिन्नराजनैतिकपरिवारयोः सन्ति यद्यपि एकदा पक्षद्वयं एकीकृतम्, तथापि अन्ततः द्वन्द्वाः प्रारब्धाः, तेषां विच्छेदः अभवत् । स्वप्रशासने डुटेर्टे फिलिपिन्स्-देशस्य राष्ट्रहिताय अमेरिका-देशस्य विरुद्धं वीरतापूर्वकं युद्धं कृतवान्, तथैव मादकद्रव्यस्य समस्यां लोहमुष्टिना नियन्त्रितवान् । 's request to expand bases इति कठोररूपेण अङ्गीकुर्वन्तु। दुतेर्ते इत्यस्य राजनैतिकप्रतिष्ठां क्षीणं कर्तुं अमेरिकादेशात् समर्थनं प्राप्तुं च मार्कोस् फिलिपिन्स्-देशस्य राष्ट्रहितस्य अवहेलनां कृत्वा तस्य विपरीतनीतिं स्वीकृतवान्, अर्थात् दक्षिणचीनसागरस्य विषये चीनं उत्तेजितवान्

तदतिरिक्तं फिलिपिन्स्-सैन्यस्य अपि अतीव दुष्टा भूमिका आसीत् । मौलिकरूपेण फिलिपिन्स्-देशस्य सशस्त्रसेनाः औपनिवेशिककाले अमेरिका-देशेन स्थापिताः आसन् फलतः फिलिपिन्स्-देशस्य सशस्त्रसेनानां उपरि अमेरिकादेशस्य महत्त्वपूर्णः प्रभावः अस्ति । तदतिरिक्तं फिलिपिन्स्-सैन्यस्य तख्तापलटस्य "गौरवशाली परम्परा" अस्ति अतः अमेरिका-देशस्य प्रेरणानुसारं तत् कार्यं कृतवान् यत् फिलिपिन्स्-देशस्य राष्ट्रहितस्य विरुद्धं गतं मार्कोस्-महोदयस्य तदनुमोदनं, अथवा तदनुमोदनं अपि विना अन्यः विकल्पः नासीत् .

"मुक्तिसेना दैनिक" इति पत्रिकायाः ​​दक्षिणचीनसागरे फिलिपिन्स्-देशस्य उल्लङ्घनस्य निन्दां कृत्वा एकः लेखः प्रकाशितः, यत्र दूरगामी संकेतः प्रेषितः यत् प्रथमं चीनीयजनमुक्तिसेना अधिकजटिलपरिस्थितीनां निवारणाय सज्जा अस्ति। द्वितीयं, फिलिपिन्स्-देशः महत् मूल्यं दातुं शक्नोति । किञ्चित्कालं यावत् फिलिपिन्स्-देशस्य उल्लङ्घनानि चीनस्य तलरेखां प्रहारितवन्तः, स्थगितस्य लक्षणं च न दृश्यन्ते । तस्य उल्लङ्घनानि निवारयितुं चीनदेशस्य कृते प्रतिहत्यायाः उपायाः करणं युक्तम्, अस्य प्रतिहत्यायाः उद्देश्यं च "तस्य ताडनम्" अस्ति - लेखेन दर्शितं यत् "यदि फिलिपिन्स्-देशः 'अग्न्या सह क्रीडति' इति। and persists in its own way, it will be pushed." China’s head-on attack and resolute countermeasures “यदि फिलिपिन्स्-सर्वकारः स्वमार्गं न परिवर्तयति तर्हि मूल्यं दातुं कालस्य विषयः भविष्यति

चीन-देशस्य, फिलिपिन्स-देशस्य च जनाः सर्वदा मैत्रीपूर्णाः सन्ति अद्यत्वे एतत् सर्वं प्रायः नष्टं जातम्, तस्य परिणामेण फिलिपिन्स्-देशस्य राष्ट्रहितस्य महती क्षतिः अभवत् । बहुवर्षेभ्यः अनन्तरं अहं मन्ये यत् अधुना अस्माकं समीपे अस्ति यत् फिलिपिन्स्-जनाः डुटेर्टे-मार्कोस्-जूनियर-योः ऐतिहासिक-स्थितेः मूल्याङ्कनं कथं कुर्वन्ति ।

सम्पादक: तांग हुआ, जियांग ज़िन्यु, झांग यानलिंग

प्रतिवेदन/प्रतिक्रिया