समाचारं

"तिब्बती ईगल" - तिब्बतसैन्यक्षेत्रस्य सीमारक्षारेजिमेण्टस्य द्वितीयसार्जन्टस्य सि नोर्बु इत्यस्य अभिलेखः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिलुओबु सघनवनेषु दलस्य नेतृत्वं कृत्वा, तीक्ष्णभित्तिं आरुह्य, मातृभूमिस्य सीमारेखायां गस्तं कृतवान् । फोटो निङ्ग बोलिन्/ ९.
शरदस्य आरम्भे पठारस्य उपरि प्रचण्डवायुः प्रवहति स्म, अधिकारीणां सैनिकानाम् शपथाः च मेघेषु प्रतिध्वनन्ति स्म ।
"अहं चीनस्य साम्यवादीदलस्य सदस्यतां प्राप्तुं, दलस्य कार्यक्रमस्य समर्थनं कर्तुं, दलस्य चर्टरस्य पालनार्थं च स्वेच्छया..." अगस्तमासस्य आरम्भे एकस्मिन् दिने तिब्बतसैन्यक्षेत्रस्य सीमारक्षारेजिमेण्टस्य द्वितीयः सार्जन्ट् सिनोर्बुः पङ्क्तिं कृतवान् दलध्वजस्य सम्मुखे दलस्य सदस्यतायाः शपथस्य समीक्षां कर्तुं स्वसहचरैः सह। तदनन्तरं सिरोब् शीघ्रमेव स्वस्य उपकरणं सङ्गृह्य पुनः गस्तीयां दलस्य नेतृत्वं कृतवान् ।
अभियानेषु दलस्य नेतृत्वं कुर्वन् यदा कदापि ते कठिनभूभागयुक्तेषु खतरनाकक्षेत्रेषु गच्छन्ति स्म तदा सिलुओबुः सर्वदा अविचलितरूपेण अग्रणीः तिष्ठति स्म "नाइफ बेई पर्वतम्" अतिक्रान्तवान्, सः मार्गस्य अन्वेषणे अग्रणीः अभवत्, तथा च सः पदचिह्नानि "ईगल बीक क्लिफ्" इत्यस्य उपरि आरोहणकाले मार्गचिह्नरूपेण अभवन्, सः आक्रमणे अग्रणीः अभवत्, लंगरः च सः सूचयति laid इत्यनेन सुरक्षाबाधा उत्थापितः। सैनिकाः सर्वे अवदन् यत् सः एव "तिब्बती-गरुडः" यः "सैनिकान् हिम-आच्छादित-पर्वतानां शिखरे उड्डयनं कर्तुं नेतवान्" इति ।
गतवर्षे सिलुओबु इत्यनेन वसन्तमहोत्सवात् पूर्वं अन्तिमगस्त्यां भागं ग्रहीतुं दलस्य नेतृत्वं कृतम् गस्तीदलः ४७०० मीटर् अधिके ऊर्ध्वतायां उच्चे पर्वते गतवान्, यत्र आक्सीजनस्य अभावः, अत्यन्तं शीतः, दुर्गमाः जनाः च सन्ति वर्षाबिन्दवः शिरस्त्राणस्य उपरि कूर्दन्ति स्म, शीतेन मुखं सिञ्चन्ति स्म । इदं मिशनं "रिंग् आफ् एल्ब्रुस्" स्पर्धायाः पुनरागमनानन्तरं रोब् इत्यस्य नेतृत्वे ४५तमं गस्तीदलम् अपि अस्ति ।
ऊर्ध्वता अधिकाधिकं भवति, वायुः वर्षा च मेघगर्जने परिणता अस्ति ।
"सर्वः कृपया ध्यानं ददातु, अग्रे मेघगर्जनं वर्तते, मम पदचिह्नानि अनुसृत्य।" षड्घण्टानां कठिनयात्रायाः अनन्तरं अन्ततः गस्तीस्थानं प्राप्तम् अधिकारिणः सैनिकाः च राष्ट्रध्वजं विमोच्य गम्भीरतापूर्वकं स्वस्य सार्वभौमत्वस्य घोषणां कृतवन्तः।
मिशनस्य अग्रपङ्क्तौ आरभ्य अन्तर्राष्ट्रीयक्षेत्रं यावत्, दैनिकप्रशिक्षणात् आरभ्य वास्तविकसैन्यव्यायामपर्यन्तं, अग्निमयस्य चोङ्गकिङ्गतः हिमयुक्तपठारपर्यन्तं, सेनायाः सदस्यतायाः अनन्तरं सिलुओबुः अनेकानि युद्धस्थानानि अनुभवितवान्, अनेकानि तात्कालिकानि खतरनाकानि च कार्याणि सम्पन्नवान्, तथा च तस्मिन् वर्धितः तस्य सहचरानाम् दृष्टौ "तिब्बतस्थानम्" इति ।
सिनोर्बु इत्यस्य जन्म तिब्बतदेशस्य दत्से-नगरस्य ग्राम्यकुटुम्बे अभवत् सेनायां सम्मिलितं कृत्वा देशस्य सेवां कर्तुं क्रमेण क्रमेण अङ्कुरः।
वृद्धः सन् सिरोब् त्रिवारं सेनायाः सदस्यतां प्राप्तुं पञ्जीकरणं कृतवान्, अन्ततः सैन्यशिबिरे प्रवेशस्य स्वप्नं साक्षात्कृतवान् । सेनायाः सदस्यत्वेन सः कठिनं प्रशिक्षणं कृतवान्, एकदा तस्य सहचराः एकवारं धावितवन्तः, अन्ये तु दिवसे "त्रिशतानि" धावितवन्तः शत" प्रतिदिनं; तस्य रणनीतिगतगतिः मानकः नासीत्, सः केवलं प्रतिदिनं शतशः शयनगतिम् अभ्यासयति। सेनायाः प्रथमवर्षे सिरोब् इत्यनेन बटालियन एण्ड् कम्पनी इत्यस्य ३ किलोमीटर् धावनं, ५ किलोमीटर् क्रॉस्-कण्ट्री, राइफल-शूटिंग् इत्यादीनि बहवः सैन्यप्रशिक्षण-अभिलेखाः भङ्गाः कृताः पूर्वतयारी कमाण्ड सार्जन्टस्य मूल्याङ्कनम्।
तिब्बतदेशम् आगत्य सिलुओबु दूरस्थे कठिने च गस्तीमार्गे कठिनं युद्धं कुर्वन् अस्ति । सः बहुवारं गस्तं कृतवान् अस्ति तथा च तस्य समृद्धः अनुभवः अस्ति सः कम्पनीयाः प्रसिद्धः गस्ती "जीवितः मानचित्रः" अस्ति, अतः सः प्रत्येकं मिशनस्य गस्तीयाः मार्गं स्वच्छं कर्तुं सर्वदा गस्तीयाः पुरतः गच्छति।
प्रथमवारं गस्तीकार्यं कुर्वन्तः "गस्त्य-नवीनानां" कृते सः तान् सर्वदा स्वपदं अनुसरणं कर्तुं वदति स्म, तस्य सहचराः अपि तस्य अनुसरणं कर्तुं प्रसन्नाः आसन् यथा सैनिकः लियू होङ्गबिन् अवदत् - "गस्त्यदले उपदलस्य नेता अस्माकं बीमा अस्ति, अस्माकं सुरक्षायाः बाधकः च अस्ति।"
२०१९ तमस्य वर्षस्य डिसेम्बरमासे हिमगस्त्यस्य समये यथा यथा ऊर्ध्वता वर्धते स्म तथा तथा सिलुओबू तस्य सहचराः च घनहिमेन सह पर्वतमार्गे कठिनतया गतवन्तः, तेषां शारीरिकशक्तिः अपि वर्धिता’ केचन सैनिकाः अधराणि कृष्णानि नीलवर्णानि च अभवन् .
हिंसकतूफाने अधिकारिणां सैनिकानाञ्च दृष्टिः अधिकाधिकं धुन्धली अभवत् । प्रथमवारं गस्तीं कुर्वन् प्रथमश्रेणीयाः सैनिकः झाओ गुओसे ठोकरं खादन् मार्गं त्यक्तवान् । सहसा "क्लिक्" इति शब्दः अभवत्, झाओ गुओसे इत्यस्य पादयोः अधः हिमः भग्नः अभवत्, तस्य शरीरं च शीघ्रमेव हिमे निमग्नम् ।
"त्वरयतु, जनान् रक्षतु!" शीतलं "हिमगुहां" पश्यन् झाओ गुओसे दीर्घकालं यावत् हिमे पतितः उपविष्टः, एकं वचनं वक्तुं असमर्थः ।
वर्षेषु सिरोब् चार्जिंग-वृत्तिम् अस्थापयत्, तस्य शरीरे २३ चोटाः, पञ्च ब्रशः च मृत्योः सह अभवत् । परन्तु यथा यथा ते व्रणाः क्षिपन्ति स्म तथा तथा सः अधिकं समर्थः, बलिष्ठः च अभवत् ।
तस्मिन् वर्षे सिरोब् अन्तर्राष्ट्रीयसैन्यस्पर्धायां "रिंग् आफ् एल्ब्रुस्" इति कार्यक्रमे भागं गृहीतवान् सः प्रतिदिनं स्वयमेव "अतिरिक्तभोजनं" दातव्यः आसीत् तथा च वेगारोहणं, अभिमुखीकरणम्, चट्टान उद्धारः इत्यादीनां १५ विषयाणां अभ्यासं कृतवान् बालकाः एकैकशः उत्तीर्णाः अभवन् . एकदा ४० किलोमीटर् यावत् भार-वाहन-मार्च-प्रशिक्षणस्य समये सिलुओबु-महोदयस्य पृष्ठस्य चोटस्य पुनरावृत्तिः अभवत्, परन्तु सः वेदनां सहित्वा स्प्रिन्ट्-क्रीडां निरन्तरं कर्तुं पूर्वं अल्पं विश्रामं कृतवान् एतत् दृष्ट्वा तस्य सहचराः बहुवारं विश्रामं कर्तुं परामर्शं दत्तवन्तः, परन्तु सः न अस्वीकृतवान् ।
विजयस्य दृढनिश्चयेन सिरोब् स्वस्य शरीरस्य उत्तमस्थितौ समायोजितुं उत्तेजितुं अतितीव्रताप्रशिक्षणस्य उपयोगं कृतवान् यूरोपीयस्पर्धायां सिरोबे तस्य सहचराः च मिलित्वा व्यक्तिगतस्पर्धासु ३ प्रथमस्थानं, व्यक्तिगतस्पर्धासु ६ द्वितीयस्थानं, दलपरिणामेषु द्वितीयस्थानं च इति उत्तमं परिणामं प्राप्तवन्तः
अन्तर्राष्ट्रीयसैन्यप्रतियोगितायां महता सम्मानेन भागं गृहीत्वा प्रत्यागत्य सिरोब् "शशकूदनविधिः", "त्वरितश्वासविनियमनविधिः" "त्रिबिन्दुपर्वतारोहणविधिः" इत्यादीनां स्वस्य प्रतियोगितानुभवं साझां कर्तुं व्यस्तः आसीत् । समग्रसमूहेन व्यापकरूपेण प्रयुक्ताः आसन्। वर्षेषु सः "गुरुः भवितुम्, उत्तमशिक्षुणः बहिः आनेतुं च बहु परिश्रमं कृतवान्" इति नेतारः, द्वौ च एकः व्यक्तिः द्वितीयश्रेणीपुण्येन पुरस्कृतः, पञ्च जनाः च तृतीयश्रेणीपुण्येन पुरस्कृताः ।
क्षेत्रे सिरोबः एकः योद्धा अस्ति यः देशस्य महिमाम् आनयति यदा सः कम्पनीं प्रति आगच्छति तदा सः इस्पातस्य कीलकः अस्ति यः देशस्य रक्षणं करोति, सीमायाः रक्षणं च करोति।
कम्पनीयाः रक्षाक्षेत्रे एकः गस्तीमार्गः ८ हिमाच्छादितपर्वतानां उपरि आरोहणं कर्तुं, १० अधिकानि हिमशैलानि पारं कर्तुं, "चाकू बेई पर्वतः" "आकाशरेखा" इत्यादीनां प्राकृतिकसंकटानां मध्येन गत्वा बिन्दुं प्राप्तुं भवति युद्धात् न्यूनं न भवति। गस्तीयाः समये २५ किलोग्रामं उपकरणं वहितुं अतिरिक्तं अधिकारिभिः सैनिकैः च खतरनाकक्षेत्रेषु गन्तुं ३० किलोग्रामपर्यन्तं इस्पातसीढी अपि वहितव्या आसीत् केषुचित् क्षेत्रेषु मार्गस्य विस्तारः ३० सेन्टिमीटर् इत्यस्मात् न्यूनः अस्ति, तस्मिन् स्थित्वा वायुमध्ये कठिनपाशस्य उपरि गमनम् इव अनुभूयते ।
गस्तीयाः समये सिरोब् मचेट्-शैवालं शोधयन् अग्रे गन्तुं प्रवृत्तः आसीत् यदा तस्य वामपादः यदृच्छया स्खलितः तदा सः सानुतः अधः आवर्त्तितवान् क्षणेन सः आघातेन दक्षिणहस्तेन शिलाभित्तिं लसत् । अनेकजीवनमृत्युपरीक्षाः अनुभवित्वा सिरोब् अद्यापि प्रत्येकस्य गस्तीयाः अग्रणीरूपेण गन्तुं, सर्वविधजोखिमान् पूर्वमेव निवारयितुं, दलस्य सुरक्षितरूपेण अग्रे गन्तुं च आग्रहं करोति
सिलुओबुः स्वस्य पुस्तिकायां एतत् वाक्यं लिखितवान् यत् सीमारेखायां अहं मातृभूमिस्य चलसीमा अस्मि, अहं चीनीयसैन्यस्य गौरवम् अस्मि; सेनायाः सदस्यतायाः १० वर्षेषु सः "पर्वतान् शिरः नमयितुं, हिमशैलान् च मार्गं कल्पयितुं" इति युद्धभावनाम् अग्रे नीत्वा मातृभूमिस्य सीमारक्षारेखां स्वपदैः मापितवान् यत् सः तस्मात् अधिकं सफलतया सम्पन्नवान् १०० गस्तीमिशनं, ५,००० किलोमीटर् अधिकं व्याप्तम्, द्वितीयश्रेणीयाः योग्यता द्विवारं तृतीयश्रेणीपुण्यसेवा च १ वारं पुरस्कृता
वू जुन्, मी जिउजियाङ्ग, चेन् चांगहोङ्ग, चीनयुवादैनिकः चीनयुवादैनिकः च संवाददाता झाङ्ग बो
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया