समाचारं

अनाम अमेरिकी अधिकारी : रूसीसैनिकानाम् द्वितीयतरङ्गः समागच्छन्ति, सप्ताहद्वयेन अन्तः कुर्स्क-मोर्चायां सुदृढीकरणं आगमिष्यति इति अपेक्षा अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये एकः अनामिकः अमेरिकी-अधिकारी अवदत् यत् यद्यपि युक्रेन-देशः रूसस्य कुर्स्क-क्षेत्रे सैन्य-कार्यक्रमं निरन्तरं प्रारभते तथापि स्वस्य नियन्त्रण-क्षेत्रेषु अद्यापि उत्तम-रक्षा-रेखा न स्थापिता अमेरिकी-अधिकारी मन्यते यत् यदि यथाशीघ्रं रक्षारेखा न निर्मीयते तर्हि युक्रेन-सेना शीघ्रमेव रूसी-प्रति-आक्रमणस्य धमकीम् अनुभवितुं शक्नोति।
समाचारानुसारं अमेरिकी-अधिकारी दर्शितवान् यत् रूस-देशः प्रथमं कार्यम् (कुर्स्क-विरुद्धं युक्रेन-देशः) गम्भीरतापूर्वकं न गृहीतवान् । अमेरिकी रक्षाविभागस्य प्रवक्ता पैट् रायडर् इत्यनेन मंगलवासरे (२० दिनाङ्के) दत्तस्य वक्तव्यस्य सङ्गतिः अस्ति यत् तस्मिन् समये रूसीसैनिकानाम् "अल्पसंख्या" एव कुर्स्कक्षेत्रं प्रति गच्छन्ती दृष्टा। पूर्वोक्तः अमेरिकी-अधिकारी अजोडत् यत् अधुना अमेरिका-देशः रूसीसैनिकानाम् द्वितीयतरङ्गं पश्यति, यः कुर्स्क-क्षेत्रं प्रति गन्तुं सज्जः अस्ति
▲अगस्तमासस्य १८ दिनाङ्के रूसदेशस्य कुर्स्क-प्रान्तस्य एकः महत्त्वपूर्णः सेतुः युक्रेन-सेनायाः कारणेन क्षतिग्रस्तः अभवत् । विजुअल् चाइना इत्यस्य अनुसारम्
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य सीमायां स्थितेषु कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् क्षेत्रेषु वर्धमानस्य तनावस्य प्रतिक्रियारूपेण रूसस्य रक्षामन्त्रालयेन २० दिनाङ्के त्रीणि नवीनसमूहसेनाः निर्मितुं घोषितानि। रूसस्य रक्षामन्त्री बेलोसोवः २० दिनाङ्के एकस्मिन् सत्रे दर्शितवान् यत् रूसीसङ्घस्य सशस्त्रसेनायाः जनरलस्टाफः तथा च "बेल्गोरोड्", "ब्रायन्स्क", "कुर्स्क" च समूहसेनाः त्रयाणां नागरिकानां प्रदेशानां च रक्षणस्य उत्तरदायी सन्ति स्थानानि ड्रोन-आक्रमणादिभ्यः आक्रमण-विधिभ्यः रक्षिताः ।
अमेरिकी-चिन्तन-समूहस्य रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य वरिष्ठ-सल्लाहकारः मार्क-कान्सियान् इत्यस्य मतं यत्, अस्मिन् क्षेत्रे आक्रमणं निरन्तरं कर्तुं विनिमयरूपेण रक्षायाः बलिदानस्य युक्रेन-देशस्य रणनीत्याः परिणामः भवितुम् अर्हति यत् “तेषां कृते क तेषां नियन्त्रितक्षेत्रेषु न्यूनतमरेखा” इति सः अवदत् । परन्तु यावत् वर्तमानस्थितेः विषयः अस्ति तावत् युक्रेनदेशः स्थगितुं सज्जः न दृश्यते इति समाचाराः वदन्ति ।
कान्सियान् इत्यनेन अनुशंसितं यत् युक्रेनदेशस्य सैन्यं रक्षात्मकं कार्यं कृत्वा देशस्य कतिपयानां अवशिष्टानां मानवसंसाधनानाम् अपवाहं त्यजतु इति ।
अधुना यावत् युक्रेन-सैनिकानाम् रूस-देशे प्रवेशात् सप्ताहद्वयं गतम् अस्ति । "आगामिषु कतिपयेषु दिनेषु वयं युक्रेनदेशिनः क्रियाः पश्यामः यत् ते क्रमेण आक्रमणं कुर्वन्ति वा रक्षां प्रति गच्छन्ति वा।" अहं स्वयमेव मन्ये It’s unlikely, परन्तु इदं सर्वथा असम्भवं नास्ति” इति ।
रेड स्टार न्यूज रिपोर्टर ली जिनरुई, प्रशिक्षु चेन् हान्यू, व्यापक सिन्हुआ न्यूज एजेन्सी, चीन न्यूज सेवा
सम्पादक झांग क्सुन सम्पादक फेंग लिंगलिंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया