समाचारं

विमानचालकः भवितुम् इच्छति वा ? भर्ती-चयनयोः विसर्जनात्मक-अनुभवं प्रति नेतुम्!

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानचालकः भवितुम् इच्छति वा ?

विमानचालकानाम् चयनं कथं भवति इति ज्ञातुम् इच्छति वा?

अवसरः आगतः!

सद्यः

वायुसेना राष्ट्रव्यापिरूपेण प्रारब्धवती

ग्रीष्मकालीन "भर्ती पायलट अनुभव भ्रमण" गतिविधि

मध्य-उच्चविद्यालयस्य छात्राणां कृते द्वारं उद्घाटयन्तु ये उड्डयनस्य स्वप्नं पश्यन्ति

विसर्जनात्मक अनुभव भर्ती चयन

२० अगस्त

दशाधिकप्रान्तेभ्यः किशोरवयस्काः

वायुसेना भर्ती ब्यूरो गुआंगझौ चयन केन्द्रे

भर्ती-चयन-परियोजनायाः अनुभवं कुर्वन्तु

ऊर्ध्वता, भारः, वर्णदृष्टिः इत्यादयः आच्छादयन्ति ।

मूलभूतपरीक्षणवस्तूनाम्

वेस्टिबुलर फंक्शन टेस्ट् इत्यादयः अपि अन्तर्भवन्ति ।

विशेष भर्ती परियोजना

यथा - घुमावदारकुर्सीपरीक्षा

वेस्टिबुलर कार्यं स्वायत्तसंवेदनशीलतां च परीक्ष्यताम्

तेषु वरिष्ठ उच्चविद्यालयस्य छात्राणां परीक्षासामग्री अस्ति

प्रति सेकण्ड् १८० डिग्री परिभ्रमणं सहते

९० सेकेण्ड् कुलभ्रमणेन सह कुण्डलकुर्सीनिरीक्षणम्

परीक्षां सम्पन्नं कृत्वा अर्धघण्टायाः अन्तः असुविधायाः लक्षणं न दृश्यते

त्वं उत्तीर्णं कर्तुं शक्नोषि

तदतिरिक्तं अनुभविनोऽपि कर्तुं शक्नुवन्ति

VR उड्डयन अनुकरण उपकरणस्य अनुभवं कुर्वन्तु

अनुभवानां, अन्तरक्रियाणां च श्रृङ्खलायाः माध्यमेन

सहज अवगमन

वायुसेनानियुक्तिचयनप्रक्रिया तथा तत्त्वानि

अनुभवी फाङ्ग हाओयाङ्गः अवदत् यत् -

"वी.आर.चक्षुषः माध्यमेन।"

तया अहं यथार्थतया आकाशे स्वतन्त्रतया उड्डीयमानः इव अनुभूतवान्

आशासे गतकेषु वर्षेषु अहं परिश्रमेण अध्ययनं कर्तुं शक्नोमि

उच्चविद्यालयस्य मम वरिष्ठवर्षे

विमानचालकानाम् नियुक्तेः इच्छां साक्षात्कर्तुं शक्नोति” इति ।

इदं "उड्डयनभर्ती अनुभवयात्रा" इति आयोजनम्

गुआंगझौ भर्ती चयन केन्द्रं मुख्यानुभवस्थानकरूपेण गृहीत्वा

तथा शेन्याङ्ग, दातोङ्ग, लान्झौ इत्यत्र

जिनानं नानजिङ्गं चेङ्गडु इत्यादयः

अनेकाः उप-अनुभव-स्थानकानि स्थापयन्तु

भर्तीनीतिविषये प्रस्तुतिः अपि आयोजयति

स्थले एव चयनस्य अनुभवं कुर्वन्तु

आयोजनस्य कालखण्डे युवानां दृष्टिरक्षणस्य विषये अपि ध्यानं दत्तम् आसीत्

क्रीडाघातानां निवारणं चिकित्सा च, मनोवैज्ञानिकतनावस्य समायोजनं इत्यादयः विषयाः।

स्थले एव संचारं मार्गदर्शनं च कुर्वन्तु

एषा घटना

देशे सर्वत्र कनिष्ठ-वरिष्ठ-उच्चविद्यालय-किशोराणां कृते

आयोजनं अगस्तमासस्य १९ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं भवति

प्रवेशं कुर्वन्तु""झाओफेई झीवेन" एप्लेट

भागं ग्रहीतुं भवान् पञ्जीकरणं कर्तुं शक्नोति

↓↓↓

त्वं यः "उड्डीयेतुम्" इच्छसि।

त्वरितम् अस्य अनुभवस्य अवसरं गृह्यताम्

(सीसीटीवी सैन्य) ९.

प्रतिवेदन/प्रतिक्रिया