समाचारं

कादिरोवः प्रकाशयति यत् साइबर्ट्ट्रक् मशीनगनेन सुसज्जितः अस्ति अमेरिकीसैन्यविशेषज्ञाः : युद्धक्षेत्रे एतत् वाहनम् व्यर्थम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 22 अगस्त (सम्पादक झाओ हाओ)गतसप्ताहे रूसीगणराज्यस्य चेचन्यादेशस्य नेता रमजान् कदिरोवः सामाजिकमञ्चेषु एकं भिडियो स्थापितवान् यस्मिन् सः विद्युत्पिकअप ट्रकं साइबर्ट्ट्रक् इति वाहनं दर्शितवान् यस्य उपरि मशीनगनं भवति, यत्र स्वयं मशीनगनस्य पृष्ठतः स्थितः आसीत्।

स्रोतः - कदिरोवः सामाजिकमाध्यमलेखः

कदीरोवः शीर्षके लिखितवान् यत्, "अस्माभिः सम्माननीयस्य एलोन् मस्कस्य टेस्ला-विद्युत्-वाहनं प्राप्तम्। मया एतस्य नूतनस्य यन्त्रस्य परीक्षणस्य अवसरः प्राप्तः, प्रथमतया च दृष्टं यत् एतत् 'साइबर द बीस्ट्' इति नाम्ना अस्ति, एतत् कोऽपि दुर्घटना नास्ति।

सः अपि अवदत्, "इदं युक्तियोग्यं, अत्यन्तं द्रुतं, विविधान् विघ्नान् अपि अतितर्तुं शक्नोति। एषः वास्तविकः, अविनाशी पशुः, अतीव सुलभः च कारः अस्ति। एतादृशानां उत्कृष्टलक्षणानाम् आधारेण अयं साइबर्ट्ट्रक् शीघ्रमेव दक्षिणपश्चिमप्रदेशे (रूसी-युक्रेनी-देशः) प्रेषितः भविष्यति विग्रहक्षेत्रम्)” इति ।

"मम विश्वासः अस्ति यत् एषः 'पशुः' अस्माकं योद्धानां कृते महत् उपयोगी भविष्यति" इति कदिरोवः अवदत् "अहं एलोन् मस्कस्य कृते मम हार्दिकं कृतज्ञतां प्रकटयितुम् इच्छामि! सः निःसंदेहम् अस्माकं समयस्य सर्वाधिकशक्तिशाली प्रतिभाशाली विशेषज्ञः च अस्ति। . विना संशयः विश्वस्य उत्तमकारानाम् एकः !

कदिरोवः अन्ते मस्कं चेचन्यादेशं गन्तुं अपि आमन्त्रितवान् यतः कादिरोवः रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य दीर्घकालीनः मित्रराष्ट्रः अस्ति, अतः सामाजिकमञ्चेषु मस्कस्य उपरि आक्रमणं जातम् । तस्य प्रतिक्रियारूपेण मस्कः दृढतया प्रतिवादं कृतवान् यत्, "किं भवन्तः वास्तवमेव मूर्खाः सन्ति यत् अहं रूसीसेनापतिं प्रति साइबर्ट्ट्रक् प्रेषितवान् इति चिन्तयन्ति?"

स्रोतः : मस्कस्य सामाजिकमाध्यमलेखः

यथा साइबर्टरक् युद्धक्षेत्रे भूमिकां निर्वहति वा इति विषये रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य (CSIS) वरिष्ठ-सल्लाहकारः, अमेरिकी-समुद्री-सेनायाः सेवानिवृत्तः कर्णेलः च मार्क-कैन्सियनः अवदत् यत् अस्य भविष्यस्य विद्युत्-वाहनस्य व्यावहारिकप्रयोगाः सम्भवतः पूर्णतया सन्ति युद्धक्षेत्रे निष्प्रयोजनम्।

"युद्धक्षेत्रे एतत् वस्तु कुत्र चार्जं कर्तुं शक्नुथ? डोन्बास्-नगरे अग्रपङ्क्तौ टेस्ला-चार्जिंग-स्थानकानि नास्ति।" रूसीसैनिकाः केवलं डींगं मारितवन्तः एव आसन्।

ड्यूकविश्वविद्यालयस्य सैन्फोर्डस्कूल आफ् पब्लिक पॉलिसी इत्यस्य सहायकप्रोफेसरः सोवियतसङ्घस्य अमेरिकी-सोवियतसम्बन्धस्य च इतिहासकारः सिमोन माइल्सः अवदत् यत्, "कादिरोवः मूलतः विचित्रः, बाल्यवत् व्यक्तिः अस्ति यः महतीं क्रीडनकं रोचते। , सः मस्कः च द्वौ अपि उत्सुकौ स्तः अन्तर्जालस्य अन्येषां 'उत्तेजने' विषये।"

Cancian दर्शयति यत्, Kadyrov इत्यस्य प्रसिद्धेः इच्छां विहाय, Cybertruck इत्यस्य युद्धक्षेत्रे प्रेषणं केवलं रसदस्य अर्थं न करोति। यतो हि वाहनस्य विद्युत् आवश्यकं भवति, पारम्परिक-पेट्रोल-इञ्जिनस्य अपेक्षया विद्युत्-मोटर-पुनर्चार्ज-बैटरी-इत्यस्य उपयोगेन, एतेषां उपकरणानां, आधारभूत-संरचनायाः च प्रायः अग्रपङ्क्तौ अभावः भवति

"कदाचित् भवान् स्वस्य जनरेटरं आनयतु, टेस्ला-आउटलेट्-सङ्गणकेन सह संयोजयितुं शक्नोति, परन्तु तस्य अर्थः स्यात् यत् भवतः विद्युत्-वाहनस्य शक्तिं दातुं जनरेटरं चालयितुं शक्यते" इति कान्सियान् अवदत् (जेनरेटरः पेट्रोलेन वा डीजलेन वा चाल्यते)

कान्सियान् इत्यनेन स्वीकृतं यत् साइबर्ट्ट्रक् रूसीसैन्यस्य कृते "दुर्लभप्रसङ्गेषु" उपयोगी भवितुम् अर्हति, तथा च वाहनस्य "चोपक्षमता" केनचित् प्रकारेण विशेषकार्यक्रमे असुविधां पूरयितुं शक्नोति इति आन्तरिकदहनइञ्जिनपिकअप-ट्रकैः सह तुलने विद्युत्करणेन समानाकारस्य साइबर्ट्ट्रक् न्यूनः कोलाहलपूर्णः, अधिकं चोरितः च भवति ।

परन्तु कान्सियान् अद्यापि निष्कर्षं गतवान् यत् "तत् कारं सुपर कूल अस्ति, परन्तु तत् सर्वथा व्यर्थम् अस्ति।" समाधानं कर्तुं प्रयतन्ते।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् पूर्वं अमेरिकीसेना प्रथमा जलवायु-रणनीतिं प्रकाशितवती, यस्मिन् कार्बन-उत्सर्जनस्य न्यूनीकरणं, आगामिषु कतिपयेषु वर्षेषु विद्युत्-बेडानां स्थापना च अन्तर्भवति स्म अमेरिकीसेना दावान् करोति यत् एतत् कदमः वैश्विकजलवायुपरिवर्तनेन उत्पद्यमानानां खतराणां प्रतिक्रियां दातुं साहाय्यं करिष्यति।

सैन्यवाहनानां विद्युत्करणाय बहुमात्रायां सुलभविद्युत्प्रयोजनं भवति इति कान्सियान् उक्तवान्, एषः विषयः सैन्यदलम् अद्यापि ग्रस्तः अस्ति। अतः अमेरिकीसेना प्रमुखवैश्विककार्बनउत्सर्जकत्वेन उपर्युक्तलक्ष्याणि प्राप्तुं शक्नोति वा इति संदिग्धम् ।

गतवर्षे अमेरिकीराष्ट्रपतिः पूर्वः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः एकस्मिन् सभायां अवदत् यत् बाइडेन् प्रशासनस्य अधीनं अमेरिकादेशः “अस्माकं महान् सैन्यस्य सर्वान् टङ्कान् विद्युत्प्रवाहयितुम् इच्छति” इति देशः अभवत्, यद्यपि टङ्काः दूरं गन्तुं न शक्नुवन्ति, परन्तु... वयं शत्रुक्षेत्रे त्वरितरूपेण वायुतले न्यूनानि प्रदूषकाणि मुक्तं करिष्यामः।"

ट्रम्पः अपि अवदत् यत् बाइडेन् अमेरिकी-विमान-युद्धविमानानाम् अधिकं पर्यावरण-अनुकूलं कर्तुं अपि आशास्ति, यस्य परिणामेण युद्धविमान-दक्षतायां १५% न्यूनता भविष्यति, अमेरिकी-देशे "अस्माकं शत्रुणां वायुमण्डले कोऽपि प्रदूषकः न भवेत्" इति

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया