समाचारं

आकाशे पृथिव्यां च अमेरिकादेशस्य राष्ट्रपतिस्य नूतनानि यानानि क्रमेण अनावरणं कुर्वन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ग्राउण्ड् फोर्स् वन" इति बसयानं यत् हैरिस् अभियानस्य समये आरुह्य आसीत्

प्रशासनिकाधिकारिणां परिवहनस्य कार्यं कुर्वन् VH-92A हेलिकॉप्टरः

अमेरिकीराष्ट्रपतिस्य कारस्य प्रदर्शनं सर्वदा ध्यानं आकर्षयति। दीर्घदूरपर्यन्तं कार्यं कुर्वतः "एयर फोर्स वन" इति विशेषविमानस्य अतिरिक्तं अमेरिकीराष्ट्रपतिः "मरीन् कोर्प्स् वन" इति हेलिकॉप्टरेण, "ग्राउण्ड् फोर्सेस् वन" बखरीबसेन, "आर्मी वन" सेडान् इत्यनेन च यात्रां कर्तुं शक्नोति अमेरिकी "शक्ति" इति जालपुटे २० दिनाङ्के उक्तं यत् अमेरिकी समुद्रीसेना प्रथमवारं १९ तमे दिनाङ्के नूतनस्य VH-92A हेलिकॉप्टरस्य उपयोगं कृत्वा अमेरिकीराष्ट्रपतिं बाइडेन् शिकागोनगरे डेमोक्रेटिकराष्ट्रीयसम्मेलने परिवहनं कृतवान् तस्मिन् एव काले अमेरिकी उपराष्ट्रपतिः हैरिस् अद्यैव यस्मिन् "ग्राउण्ड् फोर्स् वन" इति बखरीबसः सवारः अभवत्, सा अपि अस्मिन् अभियाने दुर्लभतया दृश्यते स्म ।

समाचारानुसारं अमेरिकी नौसेनायाः सम्प्रति २३ VH-92A कार्यकारी हेलिकॉप्टराणि सन्ति, येषु २१ मानकमाडलाः २ परीक्षणमाडलाः च सन्ति । अमेरिकी नौसेनायाः वक्तव्यस्य अनुसारं "प्रशासनिकपरिवहनमिशनस्य समर्थनाय, विविधस्तरस्य अनुरक्षणं, उन्नयनं, विमानचालकानाम् प्रासंगिकप्रशिक्षणं च दातुं बेडाः सज्जः अस्ति

सामान्यतः अमेरिकादेशस्य राष्ट्रपतिः अल्पदूरं गच्छन् हेलिकॉप्टरं ग्रहीतुं चयनं करिष्यति यस्य हेलिकॉप्टरस्य आरुह्य "मरीन् वन" इति आह्वानचिह्नं दास्यति । व्हाइट हाउसस्य सुरक्षाविनियमानाम् अनुसारं अमेरिकीराष्ट्रपतिस्य कस्यापि यात्रायाः समर्थनं न्यूनातिन्यूनं द्वयोः हेलिकॉप्टरयोः कृते भविष्यति, येषां उपयोगः अमेरिकीवायुसेनायाः सी-१७ परिवहनविमानैः गन्तव्यस्थानं प्रति परिवहनं भविष्यति यत् तेषां उपयोगः कस्मिन् अपि कर्तुं शक्यते इति सुनिश्चितं भवति कालः। यदि अमेरिकादेशस्य राष्ट्रपतिः मोटरवाहनेन यात्रां कर्तुं चयनं करोति चेदपि एतेषां हेलिकॉप्टराणां कृते राष्ट्रपतिं सुरक्षितक्षेत्रं प्रति परिवहनार्थं कदापि उड्डयनार्थं सज्जाः भवितुम् आवश्यकाः सन्ति वर्षेषु एते मिशनाः मुख्यतया १० VH-3D तथा 6 VH-60N हेलिकॉप्टरैः कृताः तथापि तेषां निर्माणं वियतनामयुद्धकाले अभवत्, भविष्ये तेषां स्थाने गम्भीराः वृद्धावस्थायाः समस्याः अभवन् अमेरिकी-समुद्री-दलेन २० दिनाङ्के विज्ञप्तौ उक्तं यत् "राष्ट्रपतिः प्रथमवारं समुद्री-वन-हेलिकॉप्टरेण उड्डीयत यदा सः शिकागो-नगरं गतः । संक्रमणकालस्य अनन्तरं विद्यमानस्य VH-3D Sea King इत्यस्य स्थाने VH-92A इति विमानं भविष्यति तथा च... VH-60N 'श्वेत ईगल' हेलिकॉप्टरः महत्त्वपूर्णं कार्मिकपरिवहनमिशनं करोति।"

समाचारानुसारं VH-92A इत्यस्य परिवर्तनं S-92A इत्यस्य भारी-भारयुक्तस्य हेलिकॉप्टरस्य आधारेण कृतम् अस्ति, यस्य व्याप्तिः विद्यमानस्य पुरातन-प्रकारस्य हेलिकॉप्टर-द्वयस्य अपेक्षया अधिका भवति, तस्य कार्यक्षमता च अतीव परिपक्वा अस्ति, तस्य विश्वसनीयता च अस्ति उच्चैः। अमेरिकी-समुद्रसेनायाः घोषणा अभवत् यत् VH-92A इत्यनेन २०२२ तमस्य वर्षस्य एप्रिल-मासस्य आरम्भे एव प्रारम्भिकयुद्धक्षमता प्राप्ता ।किन्तु पश्चात् तया ज्ञातं यत् विमानस्य संचारव्यवस्थायां समस्याः सन्ति, यस्य परिणामेण राष्ट्रपतिपरिवहन-मिशनं वास्तवतः कर्तुं दीर्घकालीन-अक्षमता अभवत् यतो हि मरीन् वन-मिशन-उड्डयनं कुर्वतां हेलिकॉप्टराणां कृते सुरक्षितसञ्चार-व्यवस्थाः महत्त्वपूर्णाः सन्ति, अतः राष्ट्रपतिः गोपनीय-वार्तालापं कर्तुं, आपत्काले सैन्यनिर्णयं कर्तुं च आवश्यकाः सन्ति

अमेरिकी-उपराष्ट्रपतिः हैरिस् तस्याः रनिंग मेट् वाल्ज् च पेन्सिल्वेनिया-देशे अद्यतन-प्रचार-यात्रायाः समये "असामान्य-बस्-यानं" ग्रहीतुं चिनोति इति अपि प्रतिवेदने उल्लेखितम् अमेरिकीगुप्तसेवाद्वारा अनुकूलितं "ग्राउण्ड् फोर्स् वन" इति वाहनम् अस्ति, यस्य कवचसंरक्षणं वर्धितम् अस्ति । अमेरिकीगुप्तसेवायाः प्रवक्ता एलेक् सिवोली इत्यनेन उक्तं यत्, “अमेरिकनविशेषवकीलकार्यालयस्य मार्गदर्शनानुसारं गुप्तसेवा राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च उम्मीदवारानाम् अनुमतिं दातुं शक्नोति ये अमेरिकीगुप्तसेवाद्वारा संरक्षिताः सन्ति

समाचारानुसारं "ग्राउण्ड् फोर्स वन" इति बख्रिष्टबसः प्रथमवारं २०११ तमे वर्षे ओबामा इत्यस्य प्रथमकार्यकालस्य समये राष्ट्रपतित्वेन निर्वाचितस्य अनन्तरं प्रयोगे स्थापिता, तस्य रूपं च अतीव अद्वितीयम् अस्ति अस्य प्रमुखविशेषताः पेन्सिल्वेनिया-देशे हैरिस्-वाल्ज्-योः अभियानस्य हाले कृतेषु छायाचित्रेषु स्पष्टतया दृश्यन्ते, यत्र मोटः बख्तरयुक्तः काचः, प्रबलितं मुख्यद्वारं, उपरि उपग्रहसञ्चार-अन्तेना, वातानुकूलन-एककं च, अग्रे पृष्ठे च लाल-नील-पुलिस-प्रकाशाः च सन्ति स्वीडिश-वोल्वो-समूहस्य सहायककम्पन्योः Prevost इत्यस्य X3-45 VIP 3 मॉडल् इत्यस्य आधारेण अयं कारः अमेरिकी-गुप्तसेवायाः आवश्यकतानां पूर्तये बहुधा परिवर्तनं कृतम् अस्ति अन्ततः प्रतिबसः कुलक्रयणव्ययः प्रायः ११ लक्षं डॉलरः आसीत् ।

ग्राउण्ड् फोर्स् वन इत्येतत् बहुवर्षेभ्यः अमेरिकादेशस्य राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च अभ्यर्थीनां चयनं भवति । २०२० तमे वर्षे ट्रम्प-पेन्स-अभियानस्य "ग्राउण्ड् फोर्स् वन" इति ग्राम्यपेन्सिल्वेनिया-देशे यात्रायां लघुदुर्घटना अभवत् । यतः अभियानस्य समये वर्तमानराष्ट्रपतिः उपराष्ट्रपतिः च अद्यापि परमाणुप्रहारस्य आदेशं दातुं अपि स्वप्रशासनिककर्तव्यं कर्तुं प्रवृत्ताः सन्ति । अतः तेषां सुरक्षितसञ्चाररेखासु सज्जा प्रवेशः भवितुमर्हति, तथा च ग्राउण्ड् फोर्स वन परिवर्तनेषु शक्तिशालिनः सुरक्षितसञ्चारसूट्, कवचः, अन्ये च रक्षाः समाविष्टाः इति ज्ञायते

प्रतिवेदन/प्रतिक्रिया