समाचारं

शेन् प्रत्यक्षतया ब्रिटिशजनतायाः कृते शेयर् विक्रीय लण्डन्नगरे सूचीकरणं कर्तुं विचारयति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप्स् इत्यनेन ज्ञापितं यत् अगस्तमासस्य २२ दिनाङ्के ब्रिटिश-डेली-टेलिग्राफ्-पत्रिकायाः ​​अनुसारं चीनीय-द्रुत-फैशन-विशालकायः शेन्-कम्पनी ५० अरब-पाउण्ड्-मूल्याङ्कनेन लण्डन्-नगरे सूचीकृतः भवितुम् अर्हति, सा च प्रत्यक्षतया ब्रिटिश-जनतायाः कृते शेयर-विक्रयणं कर्तुं विचारयति इति वार्ता अभवत्

कम्पनी सम्प्रति लण्डन्नगरे खुदरानिवेशकानां संस्थागतनिवेशकानां च कृते शेयरविक्रयणस्य सम्भावनायाः प्रारम्भिकं अध्ययनं कुर्वती अस्ति इति सूत्रेषु उक्तम्।

एतत् कदमम् असामान्यम् अस्ति - यदा कम्पनयः शेयर-बजारे सूचीं कुर्वन्ति तदा ते सामान्यतया बङ्केभ्यः, पेन्शन-निधिभ्यः, सम्पत्ति-प्रबन्धकेभ्यः च बृहत्-शेयर-खण्डान् विक्रयन्ति, यदा तु व्यक्तिगत-निवेशकाः केवलं व्यापारस्य आरम्भे एव मुक्त-बाजारे भागं क्रेतुं शक्नुवन्ति

जेपी मॉर्गन, गोल्डमैन् सैक्स, मोर्गन स्टैन्ले इत्यादयः शेन् इत्यस्य बैंकरः प्रत्यक्षतया जनसामान्यं प्रति शेयरविक्रयणस्य प्रस्तावेषु विचारं कुर्वन्ति इति अवगम्यते, यद्यपि योजना प्रारम्भिकपदे एव अस्ति, अतः कोऽपि निर्णयः न कृतः

खुदराप्रस्तावः समर्पिते मञ्चद्वारा स्वस्य Gen Z ग्राहकानाम् अथवा व्यापकखुदरानिवेशकानां कृते Shein-शेयरस्य प्रस्तावः इति निर्दिशति ।

शेन् लण्डन्-नगरस्य सूचीकरणेन सह अग्रे गन्तुं वा इति विचारयति, सम्प्रति तासां योजनानां अध्ययनं कुर्वन् अस्ति ।

कम्पनी जूनमासस्य अन्ते प्रथमं पदानि स्वीकृतवती, यूके-देशस्य वित्तीय-आचरण-प्राधिकरणे (FCA) दस्तावेजान् दाखिलवती । कम्पनी चीनीयनियामकानाम् अपि दस्तावेजान् दाखिलवती ।

अद्यैव दैनिकटेलिग्राफ्-पत्रिकायाः ​​समाचारः अस्ति यत् चीन-भागात् प्रत्यक्षतया शिपिङ्गं कृत्वा प्रतिद्वन्द्वीनां अपेक्षया न्यूनकरं ददाति इति शिकायतां सम्बोधयितुं प्रयत्नस्य भागरूपेण विक्रेता स्वस्य प्रथमस्य यूके-गोदामस्य निर्माणस्य योजनां अपि अन्वेषयति।

यदि शेन् प्लवति तर्हि एतत् लण्डन्-नगरस्य अद्यपर्यन्तं बृहत्तमं प्लवङ्गं भविष्यति, यत् २०११ तमे वर्षे खननकर्ता ग्लेन्कोरस्य £३६ अरब-रूप्यकाणां प्रारम्भिकसार्वजनिकप्रस्तावस्य अतिक्रमणं करिष्यति । शेन् इत्यस्य मूल्यं २०२३ तमस्य वर्षस्य मेमासे २ अरब डॉलरं संग्रह्य ६६ अरब डॉलर (£५० अरब) आसीत् ।

कम्पनीयाः निवेशकानां मध्ये अमेरिकीनिवेशकोषः जनरल् अटलाण्टिक कैपिटल ग्रुप्, टाइगर ग्लोबल, सिकोइया कैपिटल चाइना च, अबुधाबी इत्यस्य राज्यस्वामित्वयुक्तः निवेशकोषः मुबाडाला च सन्ति

सार्वजनिकसूचीषु खुदरानिवेशकानां आमन्त्रणं अन्तिमेषु वर्षेषु अधिकाधिकं दुर्लभं जातम् ।

यूके-सर्वकारस्य नेट्वेस्ट्-संस्थायाः भागस्य विक्रयः अन्तिमेषु वर्षेषु बृहत्तमः खुदरा-शेयर-विक्रयः भवितुम् अर्हति स्म, परन्तु कुलपतिः राचेल् रीव्स्-महोदयेन गतमासे योजना रद्दीकृता

सुश्री रीव्स् इत्यनेन उक्तं यत् एषा योजना करदातृणां धनस्य गलतप्रयोगः अस्ति यतोहि एतस्मिन् रियायतेन भागविक्रयणं भवति।

यद्यपि एतत् दुर्लभं तथापि अन्तिमेषु वर्षेषु अनेकाः मञ्चाः स्थापिताः येन अण्डरराइटर्-जनाः सूचीकरणप्रक्रियायां भागं ग्रहीतुं खुदरानिवेशकान् आमन्त्रयितुं सुलभं भवति एतेषु Peel Hunt इत्यस्य RetailBook इति मञ्चः, स्टार्टअपः PrimaryBid च अन्तर्भवति ।

रास्पबेरी पाई इत्यनेन जूनमासे लण्डन्-स्टॉक-एक्सचेंज-मध्ये £540 मिलियन-पर्वतायां भागं ग्रहीतुं खुदरा-निवेशकान् सफलतया आमन्त्रितवान्, येन निवेशकानां नवसूचीकृत-शेयर-क्रयणस्य माङ्गं प्रदर्शितम्

शेन् टिप्पणीं कर्तुं अनागतवान्। जेपी मॉर्गन चेस्, मोर्गन स्टैन्ले, गोल्डमैन् सैच्स् इत्यादयः अपि किमपि वक्तुं अनागतवन्तः ।