समाचारं

हाङ्गकाङ्ग-नगरस्य शेयर्स् सहसा विस्फोटं जातम्, ए५० सूचकाङ्कः च सहसा रक्तवर्णः अभवत् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य त्रयः प्रमुखाः सूचकाङ्काः मिश्रितलाभहानिभिः सह उद्घाटितवन्तः यत् शङ्घाई समग्रसूचकाङ्कः मूलतः दिनभरि उतार-चढावस्य संकीर्णपरिधिं निर्वाहितवान्, शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च दुर्बलतरं प्रवृत्तिं दर्शितवान्, यत्र व्यक्तिगत-स्टॉकेषु वृद्धिः अधिका अभवत् समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.२७%, शेन्झेन्-घटकसूचकाङ्के ०.८२%, चिनेक्स्ट्-सूचकाङ्के च ०.७६% न्यूनता अभवत् ।

बाजारे एसटी-क्षेत्रं प्रवृत्तिम् अवरुद्ध्य एसटी फुरुन्, *एसटी टोङ्गझौ, *एसटी जिंगफेङ्ग् इत्यादयः १० स्टॉक्-संस्थाः दैनिक-सीमाम् अतिक्रान्तवन्तः, पेन्ग्हुई-ऊर्जा, मेन्गुली च दैनिक-सीमाम् अतिक्रान्तवन्तः सीमा । वाणिज्यिक-वायु-अन्तरिक्षस्य अवधारणा आघातेन पुनः उत्थिता, फाइबरहोम् इलेक्ट्रॉनिक्सः, उदयमानाः उपकरणाः च स्वस्य दैनिकसीमाम् आहतवन्तः ।

बाह्यबाजारे आस्ट्रेलियादेशस्य स्टॉक्स् १० वर्षाणि यावत् क्रमशः वर्धिताः, येन २०१५ तमस्य वर्षस्य फरवरीमासे अनन्तरं सर्वाधिकं दीर्घकालं यावत् क्रमशः वृद्धेः अभिलेखः स्थापितः ।

२२ अगस्तदिनाङ्के अधिकांशः प्रमुखः एशिया-प्रशांत-समूह-सूचकाङ्कः अधिकतया बन्दः अभवत्, यत्र दक्षिणकोरिया-समष्टि-सूचकाङ्कः ०.२४% वर्धमानः २,७०७.६७ बिन्दुः अभवत्, अधिकांशः घटक-समूहः १% अधिकेन वर्धितः, २७६-समूहः अधिकतया न्यूनः अभवत् १% । निक्केई २२५ सूचकाङ्कः ०.६८% अधिकं ३८२११.०१ अंकं प्राप्तवान् । औद्योगिक-खनन-समूहेन उत्साहितः आस्ट्रेलिया-देशस्य एस एण्ड पी २०० सूचकाङ्कः ०.२१% अधिकः ८,०२७ अंकैः समाप्तः, १० दिवसान् यावत् क्रमशः वर्धमानः, २०१५ तमस्य वर्षस्य फरवरी-मासस्य अनन्तरं सर्वाधिकं दीर्घकालं यावत् क्रमशः वर्धमानस्य अभिलेखं स्थापितवान् न्यूजीलैण्ड्देशस्य एस एण्ड पी ५० सूचकाङ्कः ०.२७% न्यूनीकृत्य १२,४६९.३५ बिन्दुषु समाप्तः ।

हाङ्गकाङ्ग-समूहस्य दृष्ट्या प्रेस-समयपर्यन्तं हाङ्ग-सेङ्ग-सूचकाङ्के १.४% अधिकं वृद्धिः अभवत्, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के च २% अधिकं वृद्धिः अभवत् । एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा अपि १% अधिकस्य अन्तर्दिवसस्य पतनेन वर्धितम् ।

अन्तरिक्ष अर्थव्यवस्था अवधारणा भण्डारः सक्रियः एव अस्ति

मानवतायाः प्रथमा वाणिज्यिक-अन्तरिक्ष-यात्रा ए-शेयर-वाणिज्यिक-वायु-अन्तरिक्ष-क्षेत्रस्य सामर्थ्यं वर्धयति स्म । २२ अगस्तदिनाङ्के रुयी समूहेन अपराह्णे दैनिकसीमा कृता, पाथफाइण्डर्, लोङ्गहुआ न्यू मटेरियल्स्, सानफु आउटडोर, फाइबरहोम् इलेक्ट्रॉनिक्स, इमर्जिंग इक्विप्मेण्ट् च दैनिकसीमाम् आहृतवन्तः, एरोस्पेस् मॉर्निङ्ग लाइट्, एरोस्पेस् हुआन्यु, हङ्ग्यु माइक्रो, एरोस्पेस् टेक्नोलॉजी च इत्येव वर्धिताः ५% अधिकम् ।

समाचारानुसारं अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (SpaceX) इत्यनेन प्रचारितः प्रथमः व्यावसायिकः अन्तरिक्ष-यात्रा-कार्यक्रमः अगस्त-मासस्य २६ दिनाङ्के आरभ्यते १९ अगस्त दिनाङ्के स्थानीयसमये स्पेसएक्स् इत्यस्य पोलारिस् डॉन् इत्यस्य चतुर्जनानाम् चालकदलः फ्लोरिडा-नगरम् आगतः ते अगस्तमासस्य २६ दिनाङ्के प्रथमं निजीं “स्पेस् वाक्” मिशनं करिष्यन्ति । एषः उद्यमः पूर्वं केवलं सर्वकारसमर्थितैः अन्तरिक्षयात्रिकैः एव सम्पन्नः, नासा-संस्थायाः अपोलो-कार्यक्रमात् परं पृथिव्याः दूरतमं मानव-उड्डयनं भविष्यति । स्पेसएक्स् संस्थापकः मस्क् इत्यनेन उक्तं यत् एतत् "महाकाव्यात्मकं पराक्रमम्" भविष्यति तथा च अस्य मिशनस्य वर्णनं "अन्तर्तारकयुगस्य प्रारम्भिकः अग्रगामी" इति कृतवान् । यदि परियोजना सम्यक् गच्छति तर्हि सम्भाव्यतया शतशः जनान् पृथिव्याः कक्षायां, चन्द्रे, मंगलग्रहे अपि प्रेषयितुं शक्नोति ।

साइरसः डुबकी मारति

अगस्तमासस्य २२ दिनाङ्के पूंजीविपण्ये सम्पूर्णस्य वाहनक्षेत्रस्य प्रदर्शने उतार-चढावः अभवत् । सत्रस्य कालखण्डे थैलीस् ७% अधिकं न्यूनीभूतः, ७६.९५ युआन् इति मूल्ये समाप्तः । समापनसमये जियाङ्गलिंग् मोटर्स्, जेएसी मोटर्स्, लिफान् टेक्नोलॉजी, अङ्काई बस इत्यादीनां अनेकानाम् वाहननिर्माणकम्पनीनां शेयरमूल्यानि अपि न्यूनानि अभवन् ।

अद्यतने Sailis Auto Sales Co., Ltd. इत्यस्य निगमनाम परिवर्त्य Chongqing Wenjie Auto Sales Co., Ltd. Qichacha सूचना दर्शयति यत् कम्पनी 2019 तमे वर्षे स्थापिता आसीत्, यत्र कानूनी प्रतिनिधिः Liu Wei अस्ति तथा च 50 मिलियन युआन इत्यस्य पंजीकृतराजधानी अस्ति। विदेशीयनिवेशसूचना दर्शयति यत् कम्पनी बीजिंग, शङ्घाई, चोङ्गकिङ्ग्, तियानजिन्, जियाङ्गसु इत्यादिषु स्थानेषु विक्रयसेवाकम्पनयः स्थापितवन्तः।

सायरसस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् साइरसस्य आटो सेल्स् कम्पनी लिमिटेड् इत्यस्य मुख्यव्यापारः वाहनानां, वाहनस्य भागानां च विक्रयः अस्ति ।

ज्ञातव्यं यत् साइरसः अधुना नित्यं चालनं कुर्वन् अस्ति । ९ अगस्तदिनाङ्के सायं सायरसः एकां घोषणां जारीकृतवती यत् कम्पनी स्वस्य नियन्त्रणसहायकसंस्थायाः साइरस ऑटो इत्यस्य अल्पसंख्यकभागधारकस्य चोङ्गकिङ्ग् जिन्क्सिन् इक्विटी इन्वेस्टमेण्ट् फण्ड् पार्टनरशिप् (लिमिटेड् पार्टनरशिप्) इत्यनेन धारितस्य साइरस ऑटो इत्यस्य इक्विटी इत्यस्य १९.३५५% भागं प्राप्तुं योजनां कृतवती अस्ति, यस्य सह... a transaction amount of प्रायः १.३२९ अरब युआन् । अस्य व्यवहारस्य समाप्तेः अनन्तरं साइरस ऑटोमोटिव् इत्यस्मिन् साइरसस्य भागधारकानुपातः ८०.६४५% तः १००% यावत् वर्धितः ।

घोषणायाः अनुसारं साइरस ऑटोमोबाइलस्य तस्य सहायककम्पनीनां च मुख्यव्यापारः नवीन ऊर्जावाहनानां तथा कोरघटकसङ्घटनानाम् अनुसन्धानविकासः, निर्माणं, विक्रयणं च सेवा च मुख्येषु उत्पादेषु एआइटीओ एम ९, एम ७, एम ५ श्रृङ्खलाः च सन्ति

ज्ञातव्यं यत् अस्मिन् वर्षे जूनमासस्य २५ दिनाङ्के थैलिस् इत्यस्य शेयरमूल्यं सीमां यावत् पतितम् । तस्मिन् दिने मार्केट्-अफवाः आसन् यत् "फोटोवोल्टिक-स्टॉक्स्-मध्ये निरन्तर-क्षयस्य तरलता-दबावस्य प्रतिक्रियारूपेण एकः निश्चितः कोष-प्रबन्धकः साइरस-नगरे स्वस्थानं कटितवान्, तस्य प्रतिक्रियारूपेण कोष-सम्बद्धः एकः व्यक्तिः प्रतिक्रियाम् अददात् मीडियां प्रति उक्तवान् च - "अफवाः एव" इति ।