समाचारं

जू झेङ्गः - अहं पर्याप्तं धनं प्राप्तवान्, परन्तु मम प्रायः कोऽपि प्रतिष्ठा नास्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः विपणेन समीक्ष्य जू झेङ्ग् इत्यनेन सर्वं परिवर्तनं जातम् इति ज्ञातम् ।

२०१२ तमे वर्षे सः अर्धमार्गे भिक्षुः भूत्वा प्रथमं स्वनिर्देशितं अभिनीतं च चलच्चित्रं "थाईलैण्ड्" प्रदर्शितवान्, यत् चीनदेशे प्रथमं चीनीभाषायाः चलच्चित्रं जातम् यस्य बक्स् आफिस १ अर्बं अधिकम् अभवत्

अभिनेतारूपेण जू झेङ्गः स्वस्य अभिनयकौशलेन "अपशिष्टमार्गे" प्रविष्टवान्, प्रेक्षकाणां लोकप्रियतां च बहु प्राप्तवान् ।

तदनन्तरं दिनेषु जू झेङ्ग् एकप्रकारस्य बक्स् आफिस गारण्टी अभवत्, "囧 in Hong Kong" तथा "囧 Mom" ​​इत्येतयोः एकस्य पश्चात् अन्यस्य निर्देशनं कृतवान्, अस्मिन् क्रमे १० अरब तः अधिकस्य बक्स् आफिसस्य सह चीनस्य द्वितीयः निर्देशकः अभवत् , सः अपि चलचित्रेषु निवेशं कुर्वन् निर्मातृरूपेण कार्यं कृतवान् , प्रमुखेषु विविधताप्रदर्शनेषु अदृश्यत ।

तस्य बहुविधपरिचयस्य कारणात् एव जू झेङ्गस्य प्रेक्षकाणां मध्ये लोकप्रियता निरन्तरं विभक्तुं आरब्धा । तस्य करियर-क्षेत्रे अधिकानि गम्भीराणि संकटघटनानि अपि प्रादुर्भवितुं आरब्धानि :

पूर्वं २०२० तमस्य वर्षस्य आरम्भे जू झेङ्ग् इत्यनेन सिनेमागृहाणि त्यक्त्वा "囧मम्" इति चलच्चित्रं ByteDance इत्यस्मै विक्रीतम्, येन नाट्यचलच्चित्रस्य ऑनलाइन-प्रीमियरस्य पूर्वानुमानं कृतम्, येन चलच्चित्र-उद्योगे बहिष्कारः जातः

पश्चात् २०२१ तमे वर्षे झाङ्ग टिङ्गस्य तस्य पत्न्याः च कम्पनी पिरामिडयोजनानां शङ्का इति उजागरिता अभवत् यत् केचन मीडिया शीघ्रमेव ज्ञातवन्तः यत् जू झेङ्गः ताओ हाङ्गः च झाङ्ग टिङ्गस्य व्यापारिकक्षेत्रेण सह निकटतया सम्बद्धौ स्तः

चलच्चित्रक्षेत्रे जू झेङ्गः नियमभङ्गकः अभवत्, जनसामान्यस्य कृते च सः चतुरः व्यापारी अभवत् यः "लीकस्य कटनीयां" कुशलः अस्ति ।

कारकाः योगं कुर्वन्ति स्म, दैवस्य बूमरेङ्ग् इत्यनेन जू झेङ्गः अतीव नूतनरीत्या "स्वगृहं ध्वस्तं" कृतवान् ।

यदा सः पुनः परीक्षणपत्राणि समर्प्य "रेट्रोग्रेड् लाइफ्" इति चलच्चित्रं प्रदर्शितवान् तदा जू झेङ्ग् इत्यनेन सहसा ज्ञातं यत् जनसमूहस्य स्कोरिंग् मानकेषु पूर्वमेव परिवर्तनं जातम्

चतुर्वर्षेभ्यः अनन्तरं जू झेङ्गः स्वस्य चतुर्थं स्वनिर्देशितं अभिनीतं च चलच्चित्रं "रेट्रोग्रेड् लाइफ्" प्रदर्शितवान् ।

यथार्थविषयत्वेन "प्रतिगामी जीवने" कथिता कथा जटिला नास्ति: मध्यजीवनसंकटग्रस्तः पुरुषः प्रसवबालकः भूत्वा जगतः उष्णतायां शीततायां च पुनः उच्छ्वासं करोति।

परन्तु अस्य चलच्चित्रस्य प्रारम्भिकघोषणादेव विवादास्पदम् अस्ति, अस्य कथायाः मूल्याङ्कनं "उपभोगदुःखम्" इति कृतम् अस्ति, चलच्चित्रस्य पात्राणि च "उच्चैः धारणाभिः" परिपूर्णाः सन्ति

“दरिद्राः जनाः सिनेमागृहं गत्वा धनिकजनानाम् अभिनयं द्रष्टुं धनं ददति।”

२०१२ तमस्य वर्षस्य "囧" तः परं "囧" "囧 मम्" च यावत् जू झेङ्ग इत्यनेन निर्देशितं अभिनयं च कृतानि अनेकानि कार्याणि पश्चात् दृष्ट्वा कथायाः समग्ररूपरेखा मूलतः समाना एव अस्ति:

एकदा सुचारुजीवनं व्यतीतवान् एकः मध्यमवयस्कः सहसा महतीं विघ्नं प्राप्नोत्, एकदा स्वतः भिन्नवर्गे स्थितैः जनानां सह मिलित्वा सः क्रमेण कथायाः उदात्तीकरणं सम्पन्नवान् पात्राणि च ।

जू झेङ्गः कदापि न अङ्गीकृतवान् यत् तस्य चलच्चित्रेषु विषयाः "मध्यजीवनसंकटः" इति ।

परन्तु प्रथमत्रयं चलच्चित्रं किमर्थं सफलम् अभवत्, परन्तु "Retrograde Life" इत्यस्मिन् ते किमर्थं कार्यं न कृतवन्तः ?

चलचित्रस्य एव विषयचयनं त्यक्त्वा अस्य पृष्ठतः अधिकजटिलकारणानि सन्ति ।

एकतः गतवर्षस्य तुलने २०२४ तमस्य वर्षस्य ग्रीष्मर्तौ समग्ररूपेण बक्स् आफिसः ४०% अधिकं न्यूनीकृतः अस्ति सर्वोत्तमः प्रदर्शनः शेन् टेङ्ग्, मा ली च अभिनीतौ "कैच् ए बेबी" इति, वर्तमानकाले अधिकानि बक्स् आफिसः अस्ति ३ कोटिभ्यः अधिकम् ।

तदतिरिक्तं चेन् सिचेङ्गस्य "डिक्रिप्शन" न च वु एर्शान् इत्यस्य "अण्डर द स्ट्रेन्जर" ग्रीष्मकालस्य ऋतुतः बहिः गन्तुं समर्थाः न अभवन् ।

अपरं तु जू झेङ्गस्य व्यक्तिगतकारणानि एव आसन् ।

२०२० तमे वर्षे वसन्तमहोत्सवे यदा अधिकांशं चलच्चित्रं निवृत्तं भविष्यति इति घोषितं तदा जू झेङ्ग् इत्यनेन "囧मम्" इत्येतत् प्रत्यक्षतया सिनेमागृहेभ्यः त्यक्त्वा अन्तर्जालद्वारा प्रसारणं कर्तुं निर्णयः कृतः, एतेन व्यवहारेण सिनेमागृहस्य नियमाः भङ्गाः कृताः, जू झेङ्गः च "कुक्कुटचोरः" इति धकेलितवान् । category. व्यापारी" सेटिंग।

तस्मिन् समये अनेके नाट्यगृहाणि, चलच्चित्रक्षेत्रे जनाः च संयुक्तरूपेण तस्य बहिष्कारं कृतवन्तः अतः यदा "Retrograde Life" इति चलच्चित्रं प्रदर्शितम् अभवत् तदा केचन सिनेमागृहाणि सार्वजनिकरूपेण एकं वक्तव्यं प्रकाशितवन्तः यत् ते तदर्थं चलच्चित्रस्य समयनिर्धारणं न करिष्यामः इति ।

तदतिरिक्तं २०२२ तमे वर्षे झाङ्ग टिंग् इत्यनेन तस्य पत्न्या च स्थापितं "टीएसटी टिंग् सीक्रेट्" इति ब्राण्ड् इत्यस्य पिरामिडयोजनायाः शङ्का आसीत् अस्याः प्रक्रियायाः कालखण्डे मीडिया इत्यनेन ज्ञातं यत् न केवलं जू झेङ्ग् "झेङ्ग् वाइन सीरीज्" इत्यस्य इमेज एम्बेस्डर आसीत् । झाङ्ग टिङ्ग् ब्राण्ड् इत्यस्य अन्तर्गतं, परन्तु तस्य पत्नी ताओ हाङ्गः सः झाङ्ग टिङ्ग् कम्पनीयाः भागधारकः अपि आसीत् ।

विगतकेषु वर्षेषु दम्पती झाङ्ग टिङ्ग् इत्यस्य पत्न्या सह बहुवारं प्रचारं कर्तुं साहाय्यं कृतवान् ।

जू झेङ्गस्य प्रतिष्ठा दुर्गतिम् अवाप्तवती ।

२०२३ तमे वर्षे झेजिआङ्ग सैटेलाइट् टीवी इत्यस्य विविधप्रदर्शनेन "युवा यात्रा ४" इत्यनेन मूलतः जू झेङ्ग् इत्यस्य स्थायिअतिथिरूपेण आमन्त्रणं कृतम् आसीत् ततः परं बहवः नेटिजनाः तत्क्षणमेव तस्य विरोधं कृतवन्तः ।

तस्मिन् काले जू झेङ्ग् इत्यनेन जनदृष्टौ स्वस्य आवृत्तिः न्यूनीकृता, परन्तु अप्रत्याशितरूपेण अयं अग्निः अद्यापि तत् चलच्चित्रं दग्धवान् यस्य सः सर्वाधिकं मूल्यं ददाति स्म ।

पश्चात् पश्यन् २०१३ तमे वर्षे एव "थाईलैण्ड्देशे 囧" इति चलच्चित्रं कृत्वा जू झेङ्गः मानवप्रकृतेः अन्वेषणविषये चलच्चित्रं निर्मातुम् इच्छति स्म, परन्तु अन्ते सः "हाङ्गकाङ्गदेशे 囧" इति "सुरक्षिततरं" इति चलच्चित्रं चिनोति स्म

जू झेङ्गः जानाति स्म यत् तस्मिन् समये तस्य प्रति जनस्य अपेक्षाः सर्वदा "囧 श्रृङ्खला" एव भवन्ति ।

२०२० तमे वर्षे "囧मम्" "囧 श्रृङ्खला" इत्यस्य अन्तिमः कृतिः अभवत् ।

दुर्भाग्येन अस्मिन् काले व्यापारित्वेन तस्य प्रतिबिम्बं अधिकाधिकं लोकप्रियं जातम्, तस्य नित्यं प्रतिष्ठादुरुपयोगेन प्रेक्षकाणां मध्ये तस्य लोकप्रियता अपि न्यूनीभवितुं आरब्धा

सम्भवतः, यदि "Retrograde Life" इत्यस्य चलच्चित्रं १० वर्षपूर्वं कृतं स्यात् तर्हि परिणामाः भिन्नाः स्यात् ।

"चतुरः व्यापारी" भवितुं पूर्वं जू झेङ्ग् इत्यस्य "साहित्यिकयुवकः" इति दीर्घकालं यावत् आत्मबोधः आसीत् ।

जू झेङ्गः मनोरञ्जन-उद्योगे अतीव प्राक् प्रवेशं कृतवान् प्राथमिकविद्यालयस्य तृतीयश्रेण्यां सः शङ्घाई-बाल-महलस्य शिक्षकैः बालनाटके "परीक्षा" इत्यस्मिन् अभिनयार्थं चयनितः अभवत्, बाल-महलस्य नाटक-वर्गे च प्रवेशं प्राप्तवान्

यदा सः किञ्चित् वृद्धः आसीत् तदा सः प्रतिदिनं विद्यालयात् परं स्वस्य पटकथापुस्तकं गृहीत्वा लाइसीयम् ग्राण्ड् थिएटर् प्रति धावति स्म, दिग्गजनटैः सह संवादं करोति स्म

१९९४ तमे वर्षे जू झेङ्गः शङ्घाई-नाट्य-अकादमीतः स्नातकपदवीं प्राप्तवान्, चतुर्वर्षेभ्यः अनन्तरं सः "द कलर आफ् स्टॉक्स्" इति नाटकस्य कृते प्रथमं मैग्नोलिया-पुरस्कारं प्राप्तवान् ।

अस्मिन् वर्षे अपि जू झेङ्गः "माता" "क्राउडिंग्" इति द्वयोः नाटकयोः निर्देशनं कृतवान्, अभिनयं च कृतवान् यतः सामग्री अतीव अवान्ट-गार्डे आसीत्, तस्मात् जू झेङ्ग् इत्यनेन बहु प्रश्नः कृतः यत् "अहं तदा अतीव उत्साहितः आसम्, तस्य सह च विवादं करिष्यामि स्म जनाः।"

मञ्चनाटकानां कृते अयं दुष्टतमः समयः आसीत्, यत्र धनं नासीत्, प्रेक्षकाः अपि नासीत् ।

यद्यपि जू झेङ्गः संशयस्य सम्मुखे घोरं प्रतियुद्धं कृतवान् तथापि सः एतदपि अवगच्छत् यत् सः यत्किमपि सामग्रीं निर्मितवान् तथापि यदि कोऽपि न अवगच्छति तर्हि तत् निरर्थकं भविष्यति तथा च तस्य प्रसारः कठिनः भविष्यति

मनः परिवर्त्य जू झेङ्गः शङ्घाईतः बीजिंगनगरं गत्वा स्वस्य करियरस्य ध्यानं नाटकात् चलच्चित्रं दूरदर्शननाटकं च स्थापयति स्म तस्मिन् वर्षे एतत् नाटकं सर्वाणि प्रमुखाणि टीवी-स्थानकानि व्याप्तवान् तथा रेटिंग्स् इत्यत्र नूतनं उच्चं स्थापयति।

तदनन्तरं वर्षेषु सः "लव् थ्रू टाइम एण्ड् स्पेस", "ली वेइस् आफिशियल" इत्यादिषु टीवी-मालासु अभिनयम् अकरोत्, चलच्चित्र-दूरदर्शन-उद्योगे च लोकप्रियतां सञ्चितवान्

परन्तु वास्तविकं "आरोहणं" २००६ तमे वर्षे अभवत् ।तस्मिन् समये जू झेङ्ग् ताओ हाङ्ग् च विवाहितौ आस्ताम्, तयोः ईमेल-सङ्केतः समानम् आसीत् ।

एकदा निङ्ग हाओ ताओ हाङ्ग इत्यस्मै पत्रं प्रेषितवान् यत् स्वस्य "क्रेजी स्टोन्" इति चलच्चित्रे तृतीयस्य पुरुषनायकस्य "भ्राता दाओ" इत्यस्य प्रेमिकारूपेण अभिनयं कर्तुं पृष्टवान् जू झेङ्गः तत्क्षणमेव निङ्ग हाओ इत्यनेन सह सम्पर्कं कृत्वा "यदि" इति अवदत् ताओ हाङ्गः न आगच्छति, अहं आगमिष्यामि।"

तस्मिन् समये २९ वर्षीयः निङ्ग हाओ एण्डी लौ इत्यनेन दत्तं ३० लक्षं युआन् इत्येव धारयति स्म, तथा च जू झेङ्गः निङ्ग हाओ इत्यस्य कष्टानि अवगच्छति स्म यत् सः २० दिवसाभ्यः अधिकं यावत् शूटिंग् कर्तुं आगतः सः चालकदलं त्यक्तवान्, सः किमपि धनं न गृहीतवान् , केवलं एकं वाक्यं च निङ्ग हाओ इत्यस्मै अवदत्।

"अग्रिमे समये भवन्तः चलचित्रं कुर्वन्ति चेत् केवलं मां चिन्तयन्तु।"

"क्रेजी स्टोन्" तस्मिन् वर्षे बहुप्रशंसां प्राप्तवान्, जू झेङ्ग्, निङ्ग हाओ, हुआङ्ग बो इत्यादीनां "लोहत्रिकोणस्य" आरम्भबिन्दुः अभवत् ।

२०१० तमे वर्षे जू झेङ्गः स्वस्य अन्तिमे नाटके "दास कैपिटल" इति नाटके अभिनयम् अकरोत् ।

तस्मिन् समये जू झेङ्ग् इत्यस्य अपेक्षा नासीत् यत् कथानकं शीघ्रमेव वास्तविकतां प्राप्स्यति इति ।

यस्मिन् वर्षे सः "दास कैपिटल" इत्यस्मिन् अभिनयम् अकरोत् तस्मिन् एव वर्षे जू झेङ्ग् इत्यनेन अभिनीतं "ऑन् द रोड्" इति चलच्चित्रं प्रदर्शितम् अभवत्, ततः उत्तमं बक्स् आफिस, प्रतिष्ठा च प्राप्तवती ।

चलचित्रनिर्देशकः यिप् वेइ-मैन् चीनदेशस्य हाङ्गकाङ्गस्य अस्ति, मुख्यभूमिस्य चलच्चित्रसन्दर्भेण परिचितः नास्ति, सेट्-मध्ये जू झेङ्गः "अधिकं निर्देशकः इव" अभवत्, प्रायः अभिनेतानां कृते नाटकानि कथयति स्म, सामग्रीयां च अनेकानि हास्यानि प्रदाति स्म .

एतेन अनुभवेन जू झेङ्ग् इत्यस्मै निर्देशकत्वस्य विचारः प्राप्तः ।

२०११ तमे वर्षे जू झेङ्गः "थाईलैण्ड्" इति पटकथां गृहीत्वा यस्याः सहलेखनं कृतवान्, निर्देशकरूपेण निवेशं याचयितुम् आरब्धवान्, परन्तु बहुधा अङ्गीकृतः ।

"प्रसिद्धनिर्देशकानां आभा" इति विश्वासं कुर्वन् चलच्चित्रक्षेत्रे "सीमापारं नवीनः" जू झेङ्गः यदि निर्देशकः भवितुम् इच्छति तर्हि तस्य विश्वसनीयता नास्ति ।

स्वमित्रस्य चेन् झीक्सी इत्यस्य परिचयस्य अन्तर्गतं जू झेङ्गः एन्लाइट् मीडिया इत्यस्य अध्यक्षं वाङ्ग चाङ्गटियन इत्यनेन सह मिलितवान् ।

प्रारम्भे जू झेङ्ग् इत्यनेन प्रस्तावितं यत् वाङ्ग चाङ्गटियनः आशां कृतवान् यत् सः बजटं किञ्चित् न्यूनीकर्तुं शक्नोति, परन्तु जू झेङ्ग् इत्यनेन आग्रहः कृतः यत् यदि सा अधिकं न्यूनीकृता भवति तर्हि तस्य गुणवत्तायाः प्रभावः भविष्यति चलचित्रं।

अनेकवार्तालापानन्तरं रेस्-दलेन बजटं प्रायः ३० मिलियनं यावत् वर्धितम् ।

२०१२ तमस्य वर्षस्य अन्ते "囧" इति चलच्चित्रं प्रदर्शितम् ।

तस्य मुख्यनिवेशकस्य एन्लाइट् मीडिया इत्यस्य विपण्यमूल्यं केवलं एकस्मिन् मासे अरबौ वर्धितम्, तस्य शेयरमूल्यं च अनेकवारं दुगुणं जातम् ।

"लोस्ट् इन थाईलैण्ड्" इत्यनेन नूतनं प्रतिरूपं निर्मितम्, राजधानी च अवगन्तुं आरब्धा यत् चलच्चित्रविपण्ये न्यूनलाभस्य नूतननिर्देशकानां च संयोजनेन वस्तुतः महत् धनं प्राप्तुं शक्यते

जू झेङ्गस्य कृते निर्देशकरूपेण तस्य प्रथमयुद्धस्य परिणामः न केवलं पूर्णविजयः अभवत्, अपितु युद्धक्षेत्रस्य दिशा अपि परिवर्तिता ।

एकदा जू झेङ्गः मनोविज्ञानस्य कक्षायां गतः, ततः शिक्षकः तस्मै कागदपत्रे वृक्षं गृहं च आकर्षयितुं पृष्टवान् । जू झेङ्गः कतिपयैः आघातैः चित्रं समाप्तवान् चित्रे एकः विशालः वृक्षः, लघुगृहं च दृश्यते स्म ।

आचार्यः तम् अवदत्- "वृक्षः करियरस्य प्रतिनिधित्वं करोति। भवन्तः स्वस्य करियरस्य कृते अत्यधिकं ऊर्जां व्यययन्ति। भवन्तः गृहं बृहत्तरं कुर्वन्तु। तत् अनुपातात् बहिः अस्ति।"

इदानीं पश्चात् पश्यन् जू झेङ्ग् इत्यस्य तेषु वर्षेषु महती महत्त्वाकांक्षा आसीत् एव ।

"囧囧" इत्यस्य सफलतायाः अनन्तरं जू झेङ्ग् इत्यनेन चलच्चित्रस्य १०% लाभः प्राप्तः ।

यद्यपि धनं महत् नासीत् तथापि रेलाइट् इत्यस्य आकाशगतिमानं स्टॉकमूल्यं दृष्ट्वा जू झेङ्ग् इत्यनेन अवगतम् यत् केवलं व्यक्तिगतरूपेण निवेशं कृत्वा एव सः स्वस्य अधिकतमं प्रतिफलं प्राप्तुं शक्नोति

२०१३ तमे वर्षे "囧" इति चलच्चित्रं प्रारब्धम्, निवेशकः च "बीजिंग जेन्लेडाओ सांस्कृतिकसञ्चारकम्पनी लिमिटेड्" इति परिवर्तितः अस्ति ।

तस्मिन् वर्षे "囧" इत्यस्य प्रथमदिने एव २० कोटिरूप्यकाणां समीपे आसीत्, अन्ते च कुलम् १.८ अर्बं बक्स् आफिसः प्राप्तः ।

"Embarrassed in Hong Kong" इत्यस्य प्रदर्शनात् पूर्वं जू झेङ्ग्, निङ्ग हाओ च संयुक्तरूपेण "हुआन्क्सी मीडिया" इत्यस्मिन् निवेशं कृत्वा द्वौ पादौ गन्तुं आरब्धवन्तौ ।

तदनन्तरं हुआन्क्सी मीडिया "I'm Not the God of Medicine", "Win the Championship", "Crazy Alien", "One Second" इत्यादिषु लोकप्रियचलच्चित्रेषु क्रमशः निवेशं कृतवान् ।

जू झेङ्गः अपि अनेकेषु नवीननिर्देशकेषु निवेशं कर्तुं आरब्धवान्, यथा वेन् मुये इत्यस्य "I'm Not the God of Medicine", चेन् झेङ्गदाओ इत्यस्य "The Master of Hypnosis", सु लुन् इत्यस्य "Cohabitation in Time and Space" इत्यादयः

कुलतः सः २० तः अधिकानां चलच्चित्रेषु निवेशे भागं गृहीतवान्, यत्र कुलम् १८ अरबं बक्स् आफिसः अस्ति, यत्र अनेकानि अल्पलाभयुक्तानि कार्याणि सन्ति, ये प्रारम्भिकपदे आशाजनकाः न आसन्

स्वस्य अद्वितीयनिवेशदृष्टेः कारणात् किञ्चित्कालं यावत् जू झेङ्गः "निर्देशकमण्डले सर्वोत्तमः निवेशकः" इति प्रसिद्धः आसीत् ।

तत्सह निवेशक्षेत्रे सः सर्वदा पूंजीम् अनुकूलितुं शक्नोति ।

यथा २०२० तमस्य वर्षस्य आरम्भे जू झेङ्गः निवेशकः हुआन्क्सी मीडिया च "囧मम्" इति टौटियाओ इत्यस्मै ६३० मिलियनं विक्रीतवान्, यद्यपि एतत् चलच्चित्रं बहु आलोचनां आकर्षितवान्, तथापि व्यापारिकदृष्ट्या एतत् चलच्चित्रं न केवलं निर्मितम् profits , इत्यनेन अपि Huanxi इत्यस्य शेयरमूल्यं ४३% उच्छ्रितं, तस्य विपण्यमूल्यं च २ अरबं उच्छ्रितम् ।

विशालव्यापारिकसफलतायाः कारणात् जू झेङ्गः सुखी न अभवत्, अपितु स्वस्य परिचयस्य विषये चिन्तनं कर्तुं धक्कायति स्म ।

दीर्घकालं यावत् जू झेङ्ग् इत्यस्मै "निर्देशकः" इति उपाधिः न रोचते स्म अपरपक्षे सः स्वं "विफलः अभिनेता" इति मन्यते स्म ।

एकदा जू झेङ्गः अन्तर्जालस्य एकं प्रश्नं दृष्टवान् यत् "यदा अभिनयस्य विषयः आगच्छति तदा भवन्तः प्रथमं कस्य विषये चिन्तयन्ति?"

"मया दृष्टं यत् सर्वे तस्य विषये वदन्ति स्म, परन्तु मम विषये न।"

"Embarrassed in Hong Kong" इत्यस्य अनन्तरं जू झेङ्गः वर्षत्रयं यावत् बृहत्पर्दे अन्तर्धानं जातः ।

"I'm Not the God of Medicine" इति तस्मिन् वर्षे बक्स् आफिस-मध्ये अश्वेत-अश्वः अभवत् ।

झीहु इत्यस्य विषये कश्चन जू झेङ्ग इत्यस्य विषये एतादृशी टिप्पणीं कृतवान् यत् "केशरहिताः जू झेङ्गः अधिकतया विनोदपूर्णपात्राणि वा हास्यं वा निर्वहति, यदा तु केशयुक्ताः जू झेङ्गः अधिकतया जनानां चिन्तनं आनेतुं दुःखदपात्राणि अभिनयति

किञ्चित्पर्यन्तं एतत् तस्य द्वयोः साधनयोः अपि प्रतिनिधित्वं करोति ।

एकतः व्यापारे हानिः न भवति, अपरतः सृष्टौ हानिः न भवति परन्तु यदा उभयम् अपि जितव्यं भवति तदा सर्वं कठिनतरं भवति।

जू झेङ्गः कदापि न अङ्गीकृतवान् यत् सः "अश्लीलः" अस्ति ।

"त्रयोदश आमन्त्रणानि" इति वार्तालापप्रदर्शने सः एकदा जू ज़ियुआन् इत्यनेन सह शोचति स्म यत् "अहं वास्तवमेव लू ये इत्यनेन सह चलच्चित्रं निर्मातुम् इच्छामि, परन्तु अहं चिन्तितः अस्मि यत् सः अहं अतिव्यापारिकः इति चिन्तयिष्यति, मां च अवहेलयिष्यति" इति

परन्तु जू झेङ्गस्य दीर्घकालं यावत् अभिनयवृत्तौ सः अनेके "उत्तमाः" क्षणाः अपि त्यक्तवान् ।

१९९९ तमे वर्षे जू झेङ्गः, यः अद्यापि "झू बाजीए" इति न अभवत्, सः चेङ्ग एर् इत्यनेन निर्देशिते "अपराधिनः" इति लघुचलच्चित्रे अभिनयम् अकरोत् ।

तस्मिन् समये चेङ्ग एर् अद्यापि बीजिंग-चलच्चित्र-अकादमीयां वरिष्ठवर्षे एव आसीत् एतत् कार्यं तस्य स्नातक-कार्यम् आसीत्, पश्चात् "नोर्टेल्-महोदयस्य सर्वोत्तम-स्नातक-कार्यम्" इति उच्यते स्म ।

अस्मिन् चलच्चित्रे जू झेङ्गः, यः फैशनयुक्तः आसीत्, अद्यापि साहित्यिकयौवने आसीत्, तस्य अभिलेखः बहुवर्षेभ्यः अनन्तरं पुनः लोकप्रियः अभवत्, केचन प्रशंसकाः शोचन्ति स्म ।

"जू झेङ्गस्य अभिनयकौशलं वस्तुतः उत्तमम् अस्ति, परन्तु इदानीं सः एतादृशे दुर्गते स्थितिः अस्ति इति दुःखदम्।"

अवश्यं जू झेङ्गः अतीतस्य वर्तमानस्य च पृथक्त्वं अपि अवगच्छति एकस्मिन् साक्षात्कारे सः अवदत् यत् "चेङ्ग एर् निश्चितरूपेण इदानीं मां अवहेलयति।"

परन्तु किं जू झेङ्गः पूर्णतया "अश्लीलः" अस्ति ?

अन्तिमेषु वर्षेषु जू झेङ्गः धनं अर्जयित्वा नाट्यप्रदर्शनानां समर्थनं कुर्वन् अस्ति सः न केवलं नाटकशिक्षणकार्यक्रमं प्रारब्धवान्, अपितु वार्षिकप्रथमचलच्चित्रमहोत्सवस्य उद्यमपुञ्जसभायां समर्थनार्थं समर्थनिर्देशकान् अपि अन्विषत्

यथा, २०२० तमे वर्षे सः नव आगन्तुकनिर्देशकस्य शाओ यिहुई इत्यस्य "प्रेमस्य मिथ्या" इति चलच्चित्रस्य निर्मातारूपेण कार्यं कृतवान् न केवलं सः स्वयमेव तस्मिन् अभिनयम् अकरोत्, अपितु सः मा यिली, नी होङ्गजी, वु युए इत्यादीन् अपि आमन्त्रितवान् तस्मिन् तारकम् ।

पीपुल् इत्यनेन सह साक्षात्कारे शाओ यिहुई इत्यनेन जू झेङ्ग इत्यस्य वर्णनं कृतम् यत् "अतिविशिष्टः शङ्घाई-पुरुषः, अतीव विनयशीलः, महिलानां प्रति अतीव आदरणीयः च" इति ।

चलच्चित्रनिर्माणस्थले शाओ यिहुई इत्यस्य स्वरः न्यूनः आसीत्, तस्य वचनं प्रायः अन्यैः उपेक्षितं भवति स्म, जू झेङ्गः उद्घोषयति स्म यत् "सर्वः, शान्तः भवन्तु, निर्देशकस्य वचनं शृणुत" इति ।

पश्चात् बहवः अतिरिक्ताः अवदन् यत् कदाचित् आयोजकाः तेषां प्रति अतीव अशिष्टाः भवन्ति, जू झेङ्गः च तान् सर्वदा भर्त्सयति स्म ।

"एवं कस्यचित् सह मा वार्तालापं कुरु। चलचित्रस्य निर्माणं किमपि विशेषं नास्ति। किञ्चित् शक्तिः अस्ति इति कारणेन अन्येषां अनादरं कर्तुं शक्यते इति मा चिन्तयतु।"

२०२१ तमस्य वर्षस्य अन्ते "द मिथ् आफ् लव्" इति चलच्चित्रं प्रदर्शितम् अभवत्, तस्मिन् वर्षे डौबन्-इत्यत्र सर्वाधिकं मूल्याङ्कितं घरेलुचलच्चित्रं जातम्, तदनन्तरं वर्षे गोल्डन् रुस्टर-पुरस्कारे पुरस्कारद्वयं प्राप्तवान्

शाओ यिहुई इत्यनेन स्वस्य आधिकारिकलेखे जू झेङ्ग इत्यस्य धन्यवादः कृतः यत् -

"अहं तं यथार्थतया प्रशंसयामि यत् सः एतादृशं महत् अवसरं दातुं इच्छति, किमपि अनुभवं विना नूतनाय विश्वासं च दातुं इच्छति।"

सः केके, यः जू झेङ्ग इत्यनेन सह बहुवारं सहकार्यं कृतवान्, सः टिप्पणीं कृतवान् यत् जू झेङ्गः स्वस्य "त्रयः प्रतिष्ठाः" पोषयति: प्रथमं, उत्तमनिर्देशकस्य प्रतिष्ठा, द्वितीयः, उत्तमस्य अभिनेतुः प्रतिष्ठा, तृतीयः च, क उत्पादकः यः "कदापि धनस्य हानिः न करोति।"

अस्य कारणात् जू झेङ्ग इत्यस्य प्रत्येकं निर्देशनं अभिनयं च कर्तुं निश्चयं कृत्वा एतानि त्रीणि प्रतिष्ठानि सर्वदा एकस्मिन् समये ग्रहीतुं भवति ।

"यदा कदापि अहं एकं पदं पुरतः गत्वा किञ्चित् अधिकं व्यभिचारी भवितुम् इच्छामि तदा अहं मन्ये यत् प्रेक्षकाः तत् न स्वीकुर्वन्ति।"

यथा सः बहुवारं सार्वजनिकरूपेण उक्तवान् यत् "囧" इति शब्दः तस्मै न रोचते, अन्तर्जालयुगस्य उत्पादः अस्ति, तस्य आधारः नास्ति इति चिन्तयन्, तत्सहकालं सः अपि जानाति यत् चलच्चित्रविपण्ये... शब्दस्य स्वकीयः यातायातः आकर्षणं च अस्ति .

एतत् अवगत्य सः कदापि संघर्षं न कृतवान् ।

किन्तु अतिसृष्टेः कारणात् सः तस्याः सृष्टेः समीपं गन्तुं न शक्तवान् यस्य सः अधिकतया आकांक्षति स्म ।

“कदाचित् इदं भवति यत् भवन्तः यथा यथा अधिकं जानन्ति तथा तथा उत्तरात् दूरं भवन्ति।”

२००३ तमे वर्षे जू झेङ्ग्-ताओ हाङ्ग्-योः विवाहः अभवत् मासाः ।

यदा कदा जू झेङ्गस्य बीजिंगनगरे कतिपयान् मासान् यावत् निवासस्य वारः भवति स्म तदा सः मौनेन शिकायत स्म यत् "मम जिह्वायां कोऽपि स्वादः नास्ति। बीजिंगनगरस्य भोजनं नवीनं नास्ति" इति।

एकदा जू झेङ्गः शोचति स्म यत् तस्य लक्षणं सीमा च सर्वाणि शाङ्घाईनगरस्य सन्ति-

एकतः शाङ्घाई-नगरं तस्य साहित्यिक-कला-वृत्तेः आरम्भबिन्दुः अस्ति, तस्य भविष्यस्य अनेकानां सृष्टीनां आधारः च अस्ति अपरतः शङ्घाई-भाषायां "स्मार्ट-सक्षम" इति रूढिवादः अस्ति

आत्मनः एषा स्पष्टा अवगमनं जू झेङ्गस्य करियरस्य माध्यमेन प्रचलति ।

सः एकदा अवदत् यत् "अहं मन्ये यत् सामग्रीं प्रत्येकं निर्देशकः शूटिंग् करोति तत् किमपि ते आन्तरिकरूपेण समाधानं कर्तुम् इच्छन्ति। भयानकचलच्चित्रनिर्देशकः अपि स्वसमस्यानां समाधानं करोति।"

अतः जू झेङ्गः स्वस्य चलच्चित्रेषु एकमेव कथां पुनः पुनः कथयति यत् -

जीवनं सर्वदा असफलतायाः सफलतायाः च क्रमेण भवति, अन्ते च यत् व्यक्तिः सम्मुखीभवति तत् आन्तरिककामना, दृढता च, असफलतायां कथं स्वस्य पुनर्निर्माणं कर्तव्यम् इति च

तत्र कोऽपि संदेहः नास्ति यत् जू झेङ्गस्य निर्देशनजीवने "Retrograde Life" इति चलच्चित्रं, यत् १२ दिवसान् यावत् प्रदर्शितम् आसीत्, यस्य बक्स् आफिसः ३० कोटिभ्यः किञ्चित् अधिकः आसीत्, अन्ततः "囧 in Hong Kong" इति चलच्चित्रं तत् कर्तुं समर्थम् आसीत् बक्स् आफिस-परिणामस्य प्रथमदिने प्रायः २० कोटिरूप्यकाणि जनयन्ति ।

इदानीं अस्य युद्धस्य अनन्तरं कोऽपि न जानाति यत् जू झेङ्गः निर्देशकत्वेन सुरक्षितक्षेत्रे पुनः आगत्य "जूशैल्याः हास्यं" निर्मास्यति वा इति ।

प्रेक्षकाणां मध्ये जू झेङ्गस्य लोकप्रियता अस्थायीरूपेण अन्तर्धानं जातम् अथवा स्थायिरूपेण अन्तर्धानं जातम् इति कोऽपि न जानाति।

उत्तरं केवलं तस्य अग्रिमकार्येण एव दातुं शक्यते।