समाचारं

सर्वं "अन्ध" भवितुम् अर्हति! उष्णअन्धपेटी अर्थव्यवस्था अग्रपङ्क्तौ अस्ति, अधिकं व्यावहारिकं च अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा इवनिंग न्यूज सर्वमीडिया संवाददाता सन झानफेङ्ग प्रशिक्षु वांग रुयुन
यत् पेटीतः बहिः हृतं भवति तत् हस्तनिर्मितक्रीडासामग्रीषु एव सीमितं नास्ति, अन्धपेटिकाभिः सह क्रीडन्तः जनाः केवलं युवानः एव न भवन्ति यत्र अन्धपेटिकाः विच्छिन्नाः भवन्ति तत्र अपि अफलाइनभौतिकभण्डारतः ऑनलाइन लाइव् इत्यत्र स्थानान्तरितम् अस्ति प्रसारणकक्ष्याः । विगतदिनेषु संवाददातारः आविष्कृतवन्तः यत् अन्धपेटिकाः ऑनलाइनतः अफलाइनपर्यन्तं, प्रचलनशीलक्रीडासामग्रीतः सौन्दर्यसामग्रीपर्यन्तं, लेखनसामग्रीबटुकात् आरभ्य डिजिटलसामग्रीपर्यन्तं सर्वत्र सन्ति। "अज्ञातस्य" विक्रयबिन्दुरूपेण उपयोगं कृत्वा उपभोक्तृणां अन्वेषणस्य जिज्ञासायाश्च इच्छां उत्तेजयति इति "अन्धपेटी अर्थव्यवस्था" अनेकेषु प्रकारेषु विस्तारिता अस्ति, अपि च अग्रे विस्तृता च गच्छति
घटना
अन्धपेटिकायाः ​​उद्घाटनस्य आश्चर्यं लंगरेन लाइवप्रसारणकक्षं प्रति स्थापितं
"अभिनन्दनम्! कुलम् ६० लघुकच्छपाः हर्तुं शक्यन्ते!"
"वा मम एतानि उपकरणानि रोचन्ते, अथवा अन्ये जनाः तान् आदेशान् गृहीत्वा अन्ते दशकशः गृहीतवन्तः, अहं च स्वयमेव तान् प्रयतितुं इच्छामि स्म। तदतिरिक्तं मूल्यानि महत् न सन्ति इति किन् सुश्री अवदत् यत् सा एतत् क्लिक् कृतवती category आकस्मिकतया प्रथमं लाइव प्रसारणकक्षं, ततः द्वौ घण्टां यावत् "कठिननियन्त्रितम्" आसीत् । "सहभागितायाः प्रबलः भावः, अन्तरक्रियाशीलाः संस्काराः, अतिरिक्तपुरस्काराः च ये प्राप्तुं शक्यन्ते परन्तु अनिश्चिताः सन्ति, ते केवलं व्यसनं कुर्वन्ति!"
ननु कदाचित् वीथिषु लोकप्रियाः अन्धपेटिकाः केवलं प्रवृत्तियुक्तक्रीडासु एव सीमिताः न सन्ति । अधुना व्यवसायाः अन्धपेटिकानां अवधारणां दैनन्दिनावश्यकवस्तूनाम् एकीकृत्य तेभ्यः अधिकं व्यावहारिकतां रुचिं च दत्तवन्तः । अन्धपेटिकायाः ​​निष्कासनस्य दृश्यं अपि अफलाइनतः लाइवप्रसारणकक्षं प्रति स्थानान्तरितम् अस्ति ।
"अन्धपेटिकायाः ​​अनपैकिंग् इत्यस्य अत्यधिकं लाइव प्रसारणं दृष्ट्वा अहं वस्तुतः यजमानस्य वचनेन आकृष्टा अस्मि।" क्रयणप्रक्रियायां भावनात्मकसन्तुष्टिः, सा च एतत् भावात्मकं अनुभवं प्राप्तुं दातुं इच्छुकः भविष्यति । अन्धपेटिका "आत्मसुखदः" उत्पादः इति वक्तुं शक्यते ।
अन्वेषणम्
अधिकाधिकं “अधिकं व्यावहारिकं” उत्पादं अन्धपेटिकासु स्थापितं भवति
संवाददातुः अन्वेषणेन ज्ञातं यत् विभिन्नचलच्चित्रस्य, दूरदर्शनस्य, एनिमेशनस्य, क्रीडा-IP-इत्यस्य च प्रचलितानां क्रीडनकानां अतिरिक्तं विविधाः व्यावहारिकाः अन्धपेटिकाः अपि सन्ति "अधुना अनेकाः प्रकाराः अन्धपेटिकाः सन्ति। अहं किञ्चित्कालपूर्वं समीक्षाब्लॉगरेण आकृष्टः अभवम्, ततः २९.९ युआन् मूल्येन सिरेमिककटोरा अन्धपेटिकां ऑनलाइन क्रीतवन्। मया एकः विशालः पेटी प्राप्तः, यः लघुवीडियो द्रष्टुं प्रीयते। इति पत्रकारैः उक्तम्।
बहुकालपूर्वं टोङ्गचेङ्ग् ट्रैवल इत्यनेन १९८ युआन् इत्यस्य अन्धपेटीटिकटं प्रारब्धम्, यत् देशे कुत्रापि उड्डयनं कर्तुं शक्नोति अस्मिन् विमानस्थानकनिर्माणशुल्कं ईंधनस्य अतिरिक्तशुल्कं च अन्तर्भवति । "इदं विमानटिकट-अन्ध-पेटी अतीव उत्तमम् अस्ति। यदि भवान् गन्तव्यस्थाने सन्तुष्टः नास्ति तर्हि टिकटं प्रतिदातुं शक्नोति। मम भाग्यशाली आसीत् यत् अहं सान्या-नगरं गन्तुं शक्नोमि।" अतीव सस्तो सा आशास्ति यत् भविष्ये द्विगुणं विमानटिकट-अन्ध-पेटी प्रक्षेपणं कर्तुं शक्यते, येन भवान् मित्रैः सह यात्रां कर्तुं शक्नोति एकत्र यात्रां कर्तुं।
तदतिरिक्तं, अवशिष्टानां अन्धपेटिकाः अपि अनेके जनाः प्रयत्नार्थं आकर्षितवन्तः उदाहरणार्थं, उपभोक्तारः "Food Cherish Magic Bag" एप् इत्यत्र समीपस्थेभ्यः यादृच्छिकभोजनं प्राप्नुवन्ति, यत् केवलं कतिपये युआन् सस्ताः सन्ति मञ्चाः येषां मूल्यं दीर्घकालीनभोजनाय १२.९ युआन्, आस्तीनानि १९.९ युआन्, स्वेट्शर्टस्य कृते अन्धपेटिकाः इत्यादयः, अपि च महत्तराः सन्ति इति वक्तुं शक्यते यत् "सर्वं अन्धपेटिकां कर्तुं शक्यते।" " " .
"अन्धपेटी स्वयं महत् वा दुष्टं वा इति महत्त्वं नास्ति, सर्वं तस्य मूल्यं वा इति निर्भरं भवति।" “प्रत्येकवारं अहं अन्धपेटिकां उद्घाटयामि तदा नूतनः अनुभवः भवति, यः महत् अनुभूयते!”
समनुविद्
"भावनात्मकमूल्यं" मार्गदर्शयन्तु "द्यूतमनोविज्ञान" इत्यस्मात् सावधानाः भवन्तु।
"अहं केवलं १९.९ युआन् मूल्यस्य अन्धमेकअपपेटिकायाः, एकस्यामेव कम्पनीयाः १९९ युआन् मूल्यस्य च मध्ये अन्तरं द्रष्टुम् इच्छामि। भवतु नाम कः मम रोचमानं विक्रेतुं शक्नोति, "०० दशकोत्तर पीढी"। said that buying blind makeup boxes पेटीः न केवलं नूतनानां उत्पादानाम् प्रयासाय, अपितु अज्ञातस्य आश्चर्यस्य भावस्य आनन्दं प्राप्तुं अपि भवन्ति।
यदि भवन्तः "भाग्यस्य" उपरि अवलम्ब्य अन्धपेटिकां आकर्षयन्ति यत् भवन्तः रोचन्ते तर्हि प्रत्यक्षतया क्रयणात् अधिकं सुखी न भविष्यन्ति वा? उत्तरं हाँ इति । संवाददाता ज्ञातवान् यत् अनेके उपभोक्तारः एतादृशान् अप्रत्याशितपरिणामान् प्राप्तुं धनं व्यययितुम् इच्छन्ति, प्रयासस्य अन्वेषणस्य च मजां च आनन्दयन्ति। अपेक्षानिर्धारणात् आरभ्य अन्धपेटिकानां क्रयणं उत्तराणि च उद्घाटयितुं यावत् अन्धपेटिकानां अज्ञातं रहस्यं च बहूनां उपभोक्तृणां आकर्षणं करोति यद्यपि अन्धपेटीक्रयणं द्यूतस्य समकक्षं नास्ति तथापि अनिश्चितता सम्भाव्य "बृहत्पुरस्कार"तत्त्वानि उपभोक्तृणां "द्यूतमनोविज्ञानं" उत्तेजयन्ति एव
अस्मिन् विषये विशेषज्ञाः अवदन् यत् "भावनात्मकमूल्यं" उत्पादविक्रये अभूतपूर्वं प्रभावं जनयति, अपि च कम्पनीयाः उत्पादनरणनीतिं प्रचाररणनीतिं च प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति। उपभोगस्य अस्मिन् प्रवृत्तौ जनसमूहः तर्कसंगतः एव तिष्ठेत्, तत् संयमेन स्थगितव्यः, सामान्यकार्यं जीवनं च प्रभावितं कुर्वन्तः अत्यधिकं उपभोगं परिहरन्तु।
प्रतिवेदन/प्रतिक्रिया