समाचारं

लेई जुन् इत्यनेन शाओमी इत्यस्य ६०,००० युआन् इत्यस्मात् अधिकस्य हानिः प्रतिकारः कृतः यत् कारविक्रयणं कृतम् : कारस्य निर्माणं कठिनं भवति, परन्तु सफलता मस्तं भवितुमर्हति, शाओमी काराः अद्यापि निवेशकाले एव सन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के लेई जुन् प्रथमवारं वाहनव्यापारस्य त्रैमासिकप्रतिवेदनपत्रं प्रकटितवान्, ततः "Xiaomi इत्यनेन कारविक्रयणं कृत्वा ६०,००० युआन् अधिकं हानिः" इति विषयः उष्णसन्धानविषयः अभवत् रात्रौ विलम्बेन लेइ जुन् इत्यनेन प्रतिक्रिया स्थापिता ।

लेई जुन् तथा शाओमी ऑटो

लेई जुन् अवदत् यत् - "कारनिर्माणं कठिनं भवति, परन्तु सफलता अवश्यमेव शीतला! शाओमी मोटर्स् अद्यापि निवेशकाले एव अस्ति, आशासे सर्वे अवगच्छन्ति।"

पूर्वं लेई जुन् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् शाओमी इत्यस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने: राजस्वं ८८.९ अरबं, ३२% समायोजितं शुद्धलाभं ६.२ अरबं, २०.१% वृद्धिः; प्रौद्योगिकी-आधारितव्यापारस्य अनुसरणं कृत्वा अनुसंधानविकासनिवेशः ५.५ अरबः आसीत्, यत् २०.७% वृद्धिः अभवत् ।

स्मार्टकार इत्यादयः नवीनव्यापाराः : वितरणं त्वरितम् अस्ति, तथा च नवम्बरमासे एकलक्षवाहनानां वार्षिकवितरणस्य लक्ष्यं सम्पन्नं भविष्यति इति अपेक्षा अस्ति। द्वितीयत्रिमासे २७,३०७ वाहनानि वितरितानि, यत्र ६.४ अरबं राजस्वं, १५.४% सकललाभमार्जिनं च अद्यापि उच्चनिवेशपदे एव आसीत्;

किडियन न्यूज इत्यस्य अनुसारं स्मार्ट् इलेक्ट्रिक् वाहनम् इत्यादिभिः अभिनवव्यापारैः ६.४ अरब युआन् राजस्वं प्राप्तम्, एकस्मिन् त्रैमासिके कुलम् २७,३०७ नवीनकाराः वितरिताः स्मार्टविद्युत्वाहनादिषु नवीनव्यापारेषु १.८ अरब युआन् शुद्धहानिः अभवत् अस्याः गणनायाः आधारेण शाओमी मोटर्स् इत्यस्य सायकलहानिः ६०,००० युआन् अधिका अभवत् । वाहनव्यापारस्य प्रारम्भिकपदे कारखानानिर्माणं, प्रौद्योगिकीसंशोधनविकासः, कार्मिकव्ययः, भण्डारनिर्माणं अन्यव्ययः च सहितव्ययस्य आवंटनस्य आवश्यकता वर्तते।

[स्रोतः: जिउपाई न्यूज सम्बन्धित पक्षों के व्यापक सामाजिक खाते, किडियन न्यूज]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च कोऽपि स्रोतदोषः अथवा उल्लङ्घनः अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया