समाचारं

"नायकानां श्रद्धांजलिम् अर्पयितुं २२१ प्रविशतु - "द्वौ बम्बौ एकः उपग्रहः च" इति भावनां उत्तराधिकारं प्राप्य अग्रे वहतु" "अग्रं यष्ट्याः तलात् बहिः आगच्छति"।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किङ्घाई दैनिक एकीकृत मीडिया संवाददाता झांग हुइहुई
किङ्घाई परमाणुनगरस्मारकभवने एल्युमिनियमस्य घटः, वाष्पघटः च अस्ति, ययोः द्वयोः अपि संग्रहालये द्वितीयस्तरीयक्रान्तिकारी सांस्कृतिकावशेषः अस्ति मम देशस्य प्रथमस्य परमाणुबम्बस्य कृते आवश्यकाः विस्फोटकाः अपूरणीयाः भूमिकां निर्वहन्ति स्म ।
डोसेण्ट् पर्यटकानां कृते जलीय-प्रेस्-इत्यस्य परिचयं करोति । फोटो Qinghai दैनिक वित्तीय मीडिया रिपोर्टर Wei Yaqi द्वारा
१९६१ तमे वर्षे शरदऋतौ २२१ आधारस्य द्वितीयशाखायाः निर्माणस्य सज्जता आरब्धा अयं १८ कारखानानां मध्ये बृहत्तमः अस्ति, परमाणुबम्बस्य अन्तः उच्चशक्तियुक्तानां विस्फोटकानाम् प्रेस-फिट्-मोल्डिंग्-विस्फोटन-घटकानाम् उत्पादनस्य उत्तरदायी अस्ति , तथा च परमाणुपदार्थानाम् अन्तिमसङ्घटनम् ।
परमाणुबम्बं विस्फोटयति इति "ट्रिगर" इति नाम्ना उच्चशक्तियुक्तानां विस्फोटकानाम् विकासः, प्रसंस्करणं, निर्माणप्रक्रिया च व्याघ्रस्य मुखात् दन्तं बहिः आकर्षयितुं इव भवति, यत् संकटैः परिपूर्णम् अस्ति विस्फोटकघटकानाम् उत्पादनं मूलभूततमेषु अन्यतमम् अस्ति खतरनाकाः कठिनाः च कडिः। तेषु आवश्यकं वाष्पघटं "मिखाइलोवघटम्" आसीत् ।
एकः विस्फोटक-पातन-इञ्जिनीयरः इति नाम्ना लियू झेण्डोङ्गः उपकरणानां डिजाइनस्य उत्तरदायी अस्ति यत् एतस्याः समस्यायाः निवारणाय सः तस्य तकनीकिभिः सह सीमित-आँकडानां आधारेण तकनीकी-संशोधनार्थं दिवारात्रौ कार्यं कृतवान्
"एतत् घटं सैण्डविच-वाष्पघटः अस्ति यस्य प्रवेशद्वारः, निष्कासन-बन्दरः, पात-बन्दरः च अस्ति... तस्मिन् समये चीनस्य प्रथमस्य परमाणु-बम्बस्य 'घटे तण्डुलस्य स्थापनस्य प्रतीक्षया' टो-इत्यस्य समस्यायाः समाधानं कृतवान् अस्मिन् दिने लियू झेण्डोङ्गः अद्यापि स्पष्टतया आकर्षितुं शक्नोति डिजाइनचित्रं उत्पादयितुं शक्नोति।
वाष्पघटेन सह विस्फोटकानाम् क्वाथनम् अद्यापि समस्या अस्ति । यतः तस्मिन् समये द्वितीयशाखायाः संयंत्रस्य निर्माणं एव अभवत्, अतः सम्पूर्णस्य परमाणु-आधारस्य जलप्रदाय-विद्युत्-आपूर्ति-व्यवस्था अद्यापि पूर्णा नासीत्, अतः बॉयलर-कक्षस्य जलप्रदायस्य सुनिश्चितीकरणं सर्वेषां चिन्ताजनकं जातम्
विस्फोटकं पचन्तु (दत्तांशमानचित्रम्)।
अतः द्वितीयशाखाकारखानस्य प्रथमः निदेशकः कियान् जिन् इत्यनेन मानवप्राचीरं निर्माय पर्वतस्य पादे स्थितं जलकुण्डं बॉयलर-कक्षं प्रति गन्तुं कर्मचारिणां समूहः कृतः यदि शीतलवायुः प्रवहति स्म तर्हि शिशिरे शीतलनदीजलेन सर्वेषां त्वचा पूर्वमेव सिक्तवती आसीत् वस्त्राणि, जूताः, मोजाः च अद्यापि तेषां उत्साहं सहितुं न शक्नुवन्ति स्म, ते च एकैकं घण्टाः यावत् तिष्ठन्ति स्म
तत्सह विस्फोटकनिर्माणस्य सर्वाणि प्रक्रियाणि क्रमेण प्रगच्छन्ति । द्वितीयशाखायाः प्रत्येकस्मिन् कर्मचारी-परिचये "कार्य-परिचय-प्रवेशकाले मृदुतया गच्छन्तु, मृदुतया च वदन्तु", "आतिशबाजीं न कुर्वन्तु" इत्यादयः चेतावनी-नाराः मुद्रिताः सन्ति । संचालनक्षेत्रे प्रवेशात् पूर्वं संचालकस्य "Z" आकारस्य सीमेण्टचैनलद्वारा गत्वा बहुवारं भ्रमणं करणीयम् । कार्यसङ्ख्यायाः परितः जलनिकासी-खाताः सन्ति, आतिशबाजी-सन्दर्भे स्वचालित-स्प्रे-करणं सुनिश्चित्य उपरि बहवः जल-स्प्रे-सुविधाः स्थापिताः सन्ति
आरम्भे "स्थानीयविधिः" इति कारणतः पातनस्य प्रक्रिया केवलं हस्तचलितरूपेण एव आसीत् । उत्पादनप्रक्रियायां स्थिरविद्युत् न जनयितुं संचालकैः धारितानि कार्यवस्त्राणि सर्वाणि स्थिरविरोधी शुद्धकर्पासेन निर्मिताः भवन्ति, बटनस्य स्थाने वस्त्रपट्टिकाः सन्ति, कार्यजूताः अपि रबरतलात् निर्मिताः भवन्ति
“यथा वैद्यः शल्यक्रियाम् करोति वा शेफः पाकं करोति, तथैव भवन्तः विस्फोटकं क्षोभयितुं एकाग्रतां कुर्वन्तु, तत् अत्यन्तं शीघ्रं वा अतिमन्दं वा कर्तुं न शक्यते, अन्यथा तलं न दह्यते गुणवत्तां विस्फोटकघटकानाम् अपि कारणं भवति यत् विस्फोटकं पातयितुं असफलं भवति "वाङ्ग जुङ्किङ्ग् तस्मिन् समये दृश्यस्य अनुकरणं कुर्वन् अवदत्।
विस्फोटकं हलचलम् (सञ्चिकाचित्रम्)।
असह्य उच्चतापमानस्य अन्तर्गतं श्रमिकाः काष्ठयष्टयः धारयन्ति स्म, यावत् पिघलितं टीएनटी आरडीएक्स च समानरूपेण मिश्रयित्वा पातनाय साचे पेस्ट् मध्ये पातयन्ति स्म तावत् यावत् घटे विस्फोटकं क्षोभयन्ति स्म अत एव "अग्रभागः यष्ट्याः अधः निष्पद्यते" इति उक्तिः ।
पातनस्य प्रक्रियायां उच्च ऊर्जायुक्तेषु विस्फोटकेषु त्रिनिट्रोटोल्यूईन् इति विषाक्तं पदार्थं भवति स्म, यत् वायुना विकीर्णं भविष्यति स्म वाङ्ग जुङ्किङ्ग् अद्यपर्यन्तं कार्यशालायां कटुबादामस्य गन्धं स्मरति यद्यपि मुखौटं धारयन् कतिपयानि रक्षात्मकानि उपायानि च कुर्वन्ति तथापि कालान्तरे जनाः सामान्यतया प्रफुल्लिताः, भोजनं कर्तुं असमर्थाः च भवन्ति ।
"तस्मिन् समये यदा कदापि मया कार्यं कर्तुं गन्तव्यं भवति स्म तदा मम प्रमुखः पृच्छति स्म यत् यः कश्चित् वाष्पयुक्तौ बन्न् खादितुम् अर्हति सः खादति इति" इति वाङ्ग जुङ्किङ्ग् अवदत् यत् ते खादितुम् न शक्नुवन्ति चेदपि सर्वेषां कार्ये उत्साहः अपरिवर्तितः एव अस्ति।
परिश्रमस्य फलं प्राप्तम् ।
पश्चात् समस्थानिकप्रेसस्य विकासानन्तरं यन्त्राणि हस्तकार्यस्य स्थाने स्थापयितुं आरब्धानि, निपीडनस्य समाप्तेः अनन्तरं विस्फोटकानाम् समाप्त्यर्थं मूलहस्तकार्यं प्रत्यागतवती
परन्तु यन्त्रदमनस्य अर्थः सुरक्षा न भवति यदा भवन्तः कार्यशालायां प्रविशन्ति तदा आरभ्य विस्फोटकैः सह "साक्षात्कारस्य" सम्पर्कस्य प्रत्येकं निमेषं सेकण्डं च अप्रत्याशितसंकटैः सह भवति विशेषतः १९६९ तमे वर्षे १९७१ तमे वर्षे च द्वितीयशाखाकारखाने चत्वारः विस्फोटाः अभवन् ।
"वयं क्रमेण कार्यस्थानकं प्रविष्टवन्तः। एकं सेकण्डं वयं अद्यापि वार्तालापं कुर्वन्तः हसन्तः च आसन्, ततः परं सेकण्डे वयं सदा विरक्ताः अभवम।"
शीतलीकरणार्थं जलदानात् आरभ्य जलं न योजयित्वा प्रसंस्करणं यावत्, तीक्ष्णसाधनात् आरभ्य उच्चवेगयुक्तानां कारस्य खिडकीनां कृते सः शोकं प्रेरणारूपेण परिणमयितवान्, अन्ततः सः सहकारिभिः सह विस्फोटस्य सर्वाणि सम्भाव्यकारणानि अन्वेषितवन्तः कार्ये अधिकं कार्यं नास्ति।
"वयं मित्राणि स्मः ये एकत्र जीवन्ति, म्रियन्ते च। एतत् अनुभवं विना वयं २२१ जनानां क्रान्तिकारीभावनाः गहनस्तरात् अवगन्तुं न शक्नुमः!"
अपूर्ण-आँकडानां अनुसारं "द्वयोः बम्बयोः" विकासस्य समये द्वितीयशाखाकारखाने उच्चजोखिमकार्यं कुर्वन्तः ६०० तः अधिकाः कर्मचारीः आसन्, तेषु बहवः तृणभूमिषु स्थापिताः सन्ति, परन्तु तेषां शुद्धहृदयस्य... देशाय जनाय च समर्पणं राष्ट्ररक्षणाय च तेषां समर्पणं करियरसमर्पणस्य सम्मानस्य भावः सदा स्थास्यति।
सम्पादकः यिन हैयान् ;
पाण्डुलिपिस्य स्रोतः: Qinghai Observation ग्राहकवक्तव्यः: उपर्युक्तसामग्री Qinghai Daily इत्यस्य मूलपाण्डुलिप्याः सन्ति, यावत् स्रोतः न सूचितः भवति प्रतिलिपिधर्मः Qinghai Daily इत्यस्य मीडिया मञ्चस्य अस्ति, लिखित अनुमतिं विना पुनर्मुद्रणं सख्तीपूर्वकं निषिद्धम् अस्ति, तथा च उल्लङ्घकानां विरुद्धं अभियोगः क्रियते।
प्रतिवेदन/प्रतिक्रिया