समाचारं

रूसीसेनापतिः - कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि स्थगितानि सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २१ दिनाङ्के समाचारः प्राप्तः रूसी उपग्रहसमाचारसंस्थायाः अनुसारं रूसस्य रक्षामन्त्रालयस्य सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः मेजर जनरल् अरौडिनोवः रूस-१ चैनल् कार्यक्रमे उक्तवान् यत् युक्रेनसेना सम्पूर्णे कुर्स्कराज्ये स्वस्य कार्याणि स्थगितवती अस्ति तथा च क तस्य शस्त्रसामग्रीणां बहूनां संख्या ।

प्रतिवेदनानुसारं सः अवदत् यत् – “अस्माकं सैनिकाः यदा अत्र (कुर्स्क् ओब्लास्ट्) प्रविष्टाः तदा आरभ्य वयं शत्रुस्य मुख्यप्रभाविबलं अवरुद्धवन्तः, तान् सफलतया निवारयित्वा Action on इति पूर्णतया निवारितवन्तः इति बोधयितुं आवश्यकम् परिधिः” इति ।

सः अपि अवदत् यत् एतेन शत्रुशस्त्राणि उपकरणानि च सफलतया नष्टानि, शत्रुस्य अग्रिमसैनिकानाम् उपरि आक्रमणं च कृतम् ।



अगस्तमासस्य १६ दिनाङ्के सुमीक्षेत्रे युक्रेनदेशस्य सैनिकाः समागताः (चित्रं ब्रिटिशमाध्यमेभ्यः) ।

समाचारानुसारं रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः अवदत् यत् रूसीसेना राज्यस्य उपरि युक्रेनदेशस्य क्षेपणास्त्रद्वयं, ड्रोन्द्वयं च पातितवती।

२० दिनाङ्के मास्कोसमये १९:१८ वादने कुर्स्क्-प्रान्तः क्षेपणास्त्रसंकटस्य चेतावनीम् अयच्छत् ।

स्मिर्नोवः "टेलिग्राम" सामाजिकमञ्चे लिखितवान् यत् "अस्माकं वायुरक्षाबलाः कुर्स्कक्षेत्रस्य उपरि युक्रेनदेशस्य क्षेपणास्त्रद्वयं, ड्रोन्द्वयं च पातितवन्तः" इति ।

प्रतिवेदने इदमपि उक्तं यत् रूसस्य रक्षामन्त्रालयेन उक्तं यत् अगस्तमासस्य २० दिनाङ्के कुर्स्क-प्रान्तस्य सीमाक्षेत्रे रूसीसैनिकैः ३५० युक्रेन-सैनिकाः २५ युक्रेन-बख्रवाहनानि च नष्टानि।

प्रतिवेदने उक्तं यत् – “एकस्मिन् दिने रात्रौ च युक्रेन-सेना ३५० सैनिकाः २५ बखरीवाहनानि च हारितवती, येषु ४ टङ्काः, १ पदातियुद्धवाहनं, २ बख्रिष्टकर्मचारिवाहकाः, १८ बख्रिष्टयुद्धवाहनानि, ८ वाहनानि, २ मोर्टाराः, एकं इलेक्ट्रॉनिकयुद्धस्थानकं।"

युक्रेन-सेनायाः कुर्स्क-क्षेत्रे रूसी-क्षेत्रे आक्रमणस्य प्रयासस्य निवारणस्य प्रगतेः विषये मन्त्रालयस्य सारांशः उक्तवान् यत् – “कुर्स्क्-दिशि युद्धस्य समये शत्रुसैनिकैः कुलम् ४,१३० तः अधिकाः सैनिकाः, ५८ टङ्काः, २७ पदाति-सैनिकाः च हारिताः युद्धवाहनानि, ५० बख्रिष्टकार्मिकवाहनानि, २९९ बख्रिष्टयुद्धवाहनानि च” इति ।

अग्रे पठनम्

रूसी-युक्रेन-आक्रमणं बहुषु युद्धक्षेत्रेषु प्रसरति, रूसी-विशेषज्ञान् च परितः भवति: पाश्चात्य-समर्थनं उच्चतर-स्तरं प्राप्नोति

यदा युक्रेन-देशेन अगस्त-मासस्य ६ दिनाङ्के कुर्स्क-क्षेत्रे "अभियानम्" आरब्धम्, तदा आरभ्य अस्मिन् क्षेत्रे रूस-युक्रेन-योः युद्धं अर्धमासपर्यन्तं यावत् अस्ति ।

विगत अर्धमासे युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य सामरिक-उद्देश्यस्य विषये बहवः अनुमानाः अभवन् । अगस्तमासस्य १८ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की युक्रेनस्य मुख्यलक्ष्याणि प्रकटितवान् । सीसीटीवी न्यूज इत्यस्य अनुसारं ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेनायाः समग्र-रक्षा-कार्यक्रमस्य वर्तमान-प्रधानता रूसस्य युद्ध-क्षमतां यथासम्भवं दुर्बलं कर्तुं, कुर्स्क-क्षेत्रे कार्याणां माध्यमेन च अधिकतमं प्रति-आक्रामक-कार्यक्रमं कर्तुं वर्तते प्रदेशे ।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् "रूसीसेनायाः, देशस्य, सैन्य-औद्योगिक-सङ्कुलस्य, तस्य अर्थव्यवस्थायाः च हानिकारकाणि सर्वाणि कार्याणि युद्धस्य विस्तारं निवारयितुं साहाय्यं करिष्यन्ति" तथा च युक्रेन-देशं युद्धस्य न्याय्य-अन्तस्य समीपं आनयिष्यति यत् यावत्कालं यावत् स्थापितं अस्ति ९०० दिवसाभ्यधिकं युद्धम्।

सम्प्रति युक्रेनदेशः अद्यापि कुर्स्कक्षेत्रे अग्रे गन्तुं प्रयतते, पूर्वीययुक्रेनदेशे तु रूसदेशः युद्धक्षेत्रे निरन्तरं बलं प्रयोजयति

अमेरिकनराजनैतिकवैज्ञानिकः, न्यूयॉर्कस्य सिटी महाविद्यालये राजनीतिशास्त्रस्य एमेरिटस् प्राध्यापकः, कोलम्बियाविश्वविद्यालयस्य साल्ज्मैन् इन्स्टिट्यूट् फ़ॉर् वॉर् एण्ड् पीस् इत्यस्य वरिष्ठसहचरः च राजन मेनन् द पेपर इत्यस्य साक्षात्कारे अवदत् यत् सम्प्रति रूसस्य आरम्भस्य कोऽपि संकेतः नास्ति to बृहत्प्रमाणेन कुर्स्क्-नगरं प्रति सैनिकानाम् प्रेषणम् ।

रूसी अन्तर्राष्ट्रीयकार्यपरिषदः शैक्षणिकनिदेशकः आन्द्रेई कोर्टुनोवः द पेपर इत्यस्मै अवदत् यत् युक्रेनदेशः सम्पर्करेखां विस्तारयति, तथा च एषः उपायः प्रायः तस्मिन् पक्षे जोखिमान् आनयति यस्मिन् जनशक्तिः, गोलाबारूदः, उपकरणं च अधिकं न्यूनं भवति।

१९ अगस्त दिनाङ्के कुर्स्क्-प्रदेशस्य ग्लुश्कोवो-मण्डले स्थिते कालेज्-वस्तीयां नागरिकसुविधासु आक्रमणं जातम्, शेम्-नद्याः तृतीयः प्रमुखः सेतुः च क्षतिग्रस्तः अभवत् पूर्वं युक्रेनदेशेन १८ दिनाङ्के दावितं यत् कुर्स्क-प्रान्तस्य प्रमुखसेतुद्वये "सटीकवायुप्रहारैः" आक्रमणं कृतम्, येन रूसीसेनायाः रसद-आपूर्ति-क्षमता सीमिताः अभवन् रूसदेशः अवदत् यत् युक्रेन-सेना अमेरिकन-"हैमास्"-बहु-रॉकेट-प्रक्षेपक-प्रणाल्याः उपयोगं आक्रमणं कर्तुं शक्नोति इति । पूर्वीययुक्रेनदेशस्य युद्धक्षेत्रे रूसीसेना पूर्वीययुक्रेनस्य अधिकांशक्षेत्रेषु युक्रेनसेनायाः आपूर्तिरेखायाः महत्त्वपूर्णपरिवहनकेन्द्रस्य पोक्रोव्स्क्-नगरस्य समीपं अधिकाधिकं गच्छति, १९ तमे दिनाङ्के च न्यू-योर्क्-नगरस्य नियन्त्रणस्य घोषणां कृतवती


रूसीसेना पूर्वीययुक्रेनदेशस्य न्यूयॉर्कनगरं गृहीतवती इति घोषितवती (दत्तांशचित्रम्) ।

अमेरिकीविशेषज्ञाः - समग्रयुद्धस्थितौ मोक्षबिन्दुः अद्यापि न आगतः

सम्प्रति कुर्स्कक्षेत्रे युक्रेन-सेनायाः अग्रिमः मन्दः अभवत्, परन्तु अद्यापि युद्धं प्रसरति । अमेरिकनचिन्तनसमूहेन युद्धसंस्थायाः १८ तमे दिनाङ्के प्रकाशितेन युद्धप्रतिवेदनेन ज्ञातं यत् युक्रेन-सेना कुर्स्क-प्रान्तस्य सम्पूर्णे प्रमुखे आक्रमणानि निरन्तरं कुर्वती आसीत्, सुजा-नगरस्य दक्षिणपूर्वदिशि किञ्चित् प्रगतिम् अपि कृतवती रूसीसेना कुर्स्क्-प्रदेशे अधिकानि सैनिकाः पुनः नियोजितवती, कुलसंख्या ५,००० तः अधिका भवितुम् अर्हति ।

तस्मिन् एव काले कुर्स्क-प्रान्तस्य सेइम्-नद्याः तृतीयः सेतुः क्षतिग्रस्तः इति १९ तमे दिनाङ्के रूस-देशेन दावान् कृत्वा रूस-देशः आपूर्ति-प्रदानं कर्तुं वा क्षेत्रे अतिरिक्त-सैनिकं प्रेषयितुं वा कष्टानां सामनां कर्तुं शक्नोति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् समतल-मैदानी-क्षेत्रेषु रूस-युक्रेन-देशयोः अधिकांशयुद्धेषु शत्रुसैनिकं परितः गन्तुं प्रयत्नस्य रणनीतिः सर्वदा द्वयोः सेनायोः मूल-रणनीतिः एव अस्ति यतः शेम-नद्याः त्रयः अपि प्रमुखाः सेतुः क्षतिग्रस्तः अथवा क्षतिग्रस्तः अस्ति, अतः स्थानीयरूसीसैनिकानाम् परितः भवितुं जोखिमः भवितुम् अर्हति । अद्यैव युक्रेन-सेना कुर्स्क-प्रान्तस्य सुजा-नगरस्य नियन्त्रणस्य घोषणां कृत्वा ग्लुश्कोवो-नगरं युक्रेन-सेनायाः अग्रिम-संभाव्य-लक्ष्यं गण्यते

तदतिरिक्तं कुर्स्क्-बेल्गोरोड्-नगरयोः अनुसरणं कृत्वा रूसदेशस्य रोस्टोव्-ओब्लास्ट्-नगरस्य प्रोलेटार्स्क-प्रदेशे १९ दिनाङ्के आपत्कालस्य घोषणा अभवत् । १८ दिनाङ्के राज्यस्य राज्यपालः अवदत् यत् राज्यस्य दक्षिणपूर्वभागे ड्रोनेन आक्रमणं कृतम् अस्ति ड्रोनस्य भग्नावशेषः पतितः, औद्योगिकगोदामे डीजल-अग्निः अभवत् ।

युक्रेन-सेनायाः "द्यूतं" जोखिमरहितं नास्ति । कोर्टुनोवः द पेपर इत्यस्मै अवदत् यत् रूसीसेना भविष्ये ऊर्जामूलसंरचनासहितस्य युक्रेनस्य महत्त्वपूर्णमूलसंरचनायाः उपरि बृहत्तराणि आक्रमणानि कर्तुं शक्नोति, पूर्वे दक्षिणे च युक्रेनदेशस्य स्थानानि अधिकदबावस्य अधीनाः भवितुम् अर्हन्ति। तदतिरिक्तं रूसदेशः युक्रेनदेशस्य सशस्त्रसेनाः कुर्स्कक्षेत्रात् बहिः निष्कास्य क्षेत्रस्य समीपे युक्रेनदेशस्य बफरक्षेत्रं स्थापयितुं सर्वं करिष्यति।

तस्मिन् एव काले युक्रेनदेशस्य अन्यत् लक्ष्यं यत् रूसीसेनायाः अग्रपङ्क्तौ सैन्यं नियोक्तुं बाध्यं कर्तुं पूर्वीययुक्रेनदेशे युक्रेनसेनायाः उपरि दबावं न्यूनीकर्तुं च अद्यापि अपेक्षितं परिणामं न प्राप्तम् इति दृश्यते युक्रेनदेशस्य विश्लेषणसंस्थायाः डीप स्टेट् इत्यस्य अनुसारं १९ तमे दिनाङ्के रूसीसेना डोनेट्स्क्-नगरे त्रीणि बस्तयः कब्जितवती अस्ति, न्यू-योर्क-नगरस्य कृते अद्यापि भयंकरं युद्धं प्रचलति अस्मिन् एव दिने रूस-देशेन अस्य क्षेत्रस्य नियन्त्रणं वर्तते इति दावान् अकरोत्

तदतिरिक्तं पूर्वीययुक्रेनदेशस्य युक्रेनदेशस्य रसदकेन्द्रस्य पोक्रोव्स्क् इत्यस्य समीपं रूसीसेना अधिकाधिकं गच्छति । अल जजीरा, सीएनएन च १९ तमे दिनाङ्के स्थानीय-उज्बेक-अधिकारिणां उद्धृत्य उक्तवन्तः यत् रूसीसेना नगरस्य बहिःभागात् प्रायः १० किलोमीटर् दूरे अस्ति, जनाः च स्वस्य निष्कासनं त्वरयन्ति स्म, अस्मिन् क्षेत्रे अद्यापि ५३,००० जनाः सन्ति, नगरसेवाः अपि भवितुम् अर्हन्ति सप्ताहे एव पिहितः भवति । सैन्यविश्लेषकाः मन्यन्ते यत् पोक्रोव्स्क्-नगरं क्षेत्रे कतिपयान् युक्रेन-नियन्त्रित-नगरान् संयोजयन् प्रमुखमार्गे स्थितम् अस्ति, अग्रपङ्क्ति-परिवर्तनस्य अनन्तरं युक्रेन-सेनायाः विश्रामस्थानं जातम् इति विचार्य युक्रेन-सेना रक्षणार्थं सर्वप्रयत्नाः करिष्यति तत्र रूसी आक्रमणम्।

द पेपर इत्यस्य साक्षात्कारे मेनन् इत्यनेन उक्तं यत् रूसस्य कृते वर्तमानस्य सर्वोच्चप्राथमिकता अद्यापि डोनेट्स्क्-नगरं यावत् पश्चिमदिशि धकेलितुं वर्तते यत् एतत् कार्यं प्राप्तुं मुख्यानि लक्ष्याणि चसोव् यार्, बोस्निया-हर्जेगोविना-नगराणि सन्ति यथा क्रोव्स्क्, कोन्स्टन्टिनिव्का च बृहत्तरस्य अग्रिमस्य मार्गं उद्घाटयितुं ।

कुर्स्क-देशे युक्रेन-देशस्य आक्रमणं रूस-युक्रेन-योः समग्रयुद्धस्थितौ मोक्षबिन्दुः भवितुम् अर्हति इति बहिः जगतः निर्णयस्य विषये मेनन् इत्यस्य मतं यत् अस्माभिः सावधानता भवितुमर्हति।



अद्यैव युक्रेन-सेना कुर्स्क-नगरे अनेकाः सेतुः विस्फोटितवती (चित्रं रूसी-माध्यमेभ्यः)

"यदि युक्रेन-सेना भविष्ये अपि स्वकब्जायाः विस्तारं कुर्वन् अस्ति, शेम-नद्याः दक्षिणतटे रूसी-सेनायाः च्छेदनं करोति, बेल्गोरोड्-नगरं प्रति महत्त्वपूर्णतया च अग्रे गच्छति तर्हि रूसदेशः केचन कठिनाः विकल्पाः कर्तुं बाध्यः भविष्यति। परन्तु वयं तत्र न स्मः तथापि।एकं सोपानं सर्वं निर्भरं भवति यत् यूक्रेनदेशः एकस्मिन् समये द्वौ कार्यौ साधयितुं शक्नोति वा: कुर्स्कनगरे अधिकं परिणामं प्राप्तुं शक्नोति तथा च सम्भवतः बेल्गोरोड् इत्यत्र रूसीसेनायाः प्रतिरोधाय अधिकं शक्तिशाली भविष्यति क्षेत्रे प्रभावी रक्षात्मकानि रसदरेखाः पर्याप्तबलं अग्निशक्तिं च सन्ति इति मेनन् अवदत्।

युद्धक्षेत्रात् बहिः युक्रेन-सेनायाः आक्रमणम् अपि "मनोवैज्ञानिकयुद्धम्" आसीत् । रूसीजनमतप्रतिष्ठानेन १६ तमे दिनाङ्के प्रकाशितस्य साप्ताहिकस्य सर्वेक्षणस्य परिणामेषु ज्ञातं यत् ४५% उत्तरदातानां मतं यत् तेषां परितः जनाः "चिन्तायां" सन्ति, सप्ताहद्वयपूर्वस्य अपेक्षया १२ प्रतिशताङ्कानां वृद्धिः परन्तु युक्रेनसेनायाः आक्रमणेन जनचिन्ता च युद्धविषये रूसस्य वृत्तिः प्रभाविता भविष्यति वा इति विषये बहिः जगत् संशयितम् अस्ति।

यथा यथा युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं निरन्तरं भवति स्म तथा तथा पुटिन् १८ दिनाङ्के अजरबैजान-देशस्य भ्रमणम् आरब्धवान् । केचन विश्लेषकाः मन्यन्ते यत् एषा "सामान्यतया व्यापारः" इति स्थितिः दर्शयति यत् पुटिन् दृढतया मन्यते यत् रूसस्य समीपे युक्रेन-पश्चिमयोः पराजयार्थं पर्याप्ताः संसाधनाः सन्ति, अद्यापि अधिकांशमोर्चेषु रूसस्य वर्चस्वं वर्तते युद्धाध्ययनसंस्थायाः विशेषज्ञाः अपि टिप्पणीं कृतवन्तः यत् अस्मिन् समये पुटिन् इत्यस्य अजरबैजान-देशस्य यात्रा कुर्स्क-प्रान्तस्य "विक्षोभजनक-स्थित्याः" जनानां ध्यानं विचलितुं प्रयत्नः भवितुम् अर्हति

कोर्टुनोवः द पेपर इत्यस्मै अवदत् यत् कुर्स्क्-नगरे युद्धेन रूसस्य राजनैतिकस्थिरतायाः प्रत्यक्षतया खतरा न भविष्यति, वर्तमानसामाजिक-आर्थिक-राजनैतिक-व्यवस्थायाः सुरक्षाकारकः अद्यापि अतीव उच्चः अस्ति परन्तु युद्धक्षेत्रे घटनाः कथं अधिकं विकसिताः इति विषये बहु किमपि निर्भरं भविष्यति इति अपि सः अवदत् ।

नवीनः मञ्चः : आगामिषु मासद्वयेषु त्रयः यावत् युद्धस्य स्थितिः अतीव तनावपूर्णा भविष्यति।

वर्षद्वयाधिकं यावत् युद्धं प्रचलति ततः परं रूस-युक्रेन-देशयोः जनानां युद्धस्य विषये दृष्टिकोणः किञ्चित्पर्यन्तं परिवर्तितः अस्ति ।

लेवाडा इति स्वतन्त्रे रूसीमतदानसंस्थायाः नवीनतमेन सर्वेक्षणेन ज्ञातं यत् जुलैमासे रूसीसैन्यकार्याणां समर्थनं चतुर्थांशत्रयं प्रकटितम्, परन्तु युद्धं निरन्तरं कर्तुं पक्षे उत्तरदातृणां अनुपातः ३४% न्यूनः अभवत्, यत्र आर्धाधिकाः प्रतिवादिनो शान्तिवार्तायां संक्रमणस्य पक्षे सन्ति। परन्तु जुलैमासे मतदानसंस्थायाः प्रमुखः आधिकारिकवाक्पटुतायां परिवर्तनस्य कारणं तथैव प्रवृत्तीनां कारणं कृतवान्, यत्र शान्तिवार्तायाः अधिकवारं उल्लेखः अपि अभवत् सः अपि अवदत् यत् केवलं अल्पसंख्याकाः (१७%) जनाः एव मन्यन्ते यत् रूसदेशः प्रमुखाः रियायताः दातव्याः, बहुमतेन च रूसीजनाः (७३%) %-७४%) युक्रेनदेशं प्रति क्षेत्रस्य प्रत्यागमनस्य विरोधं कुर्वन्ति ।

मे-जून-मासेषु कीव-अन्तर्राष्ट्रीय-समाजशास्त्र-संस्थायाः (KIIS) कृतेषु सर्वेक्षणेषु ज्ञातं यत् युक्रेन-सर्वकारेण नियन्त्रित-प्रदेशेषु निवसतां वयस्क-नागरिकाणां मध्ये प्रादेशिक-रियायतं दातुं इच्छुकानाम् उत्तरदातृणां संख्या ३२% यावत् वर्धिता, अन्ते तु २०२३ तमस्य वर्षस्य एतत् आकङ्कणं केवलं १९% एव भविष्यति । परन्तु तस्मिन् एव काले युक्रेनदेशस्य ५५% जनाः अद्यापि किमपि प्रकारस्य प्रादेशिकरियायतां दातुं नकारयन्ति ।

युक्रेन-सेनायाः कुर्स्क्-नगरे आक्रमणं कृत्वा द्वयोः देशयोः युद्धविरामस्य सम्भावना अधिकाधिकं भ्रमितवती ।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​१९ अगस्त दिनाङ्के विश्लेषणलेखे उक्तं यत् अस्मिन् वर्षे जुलैमासे यदा युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की गुप्तरूपेण रूसदेशे आश्चर्यजनकं आक्रमणं कर्तुं सज्जः आसीत् तदा सः सार्वजनिकरूपेण सर्वथा भिन्नं संकेतं प्रेषितवान् यत् सः तस्य माध्यमेन समाप्तिं कर्तुं आशास्ति इति वार्ता।युद्धस्य "श्वेत-उष्ण-चरणम्" अस्मिन् वर्षे समाप्तम्। कार्यस्य दृष्ट्या युक्रेनदेशस्य विदेशमन्त्री एकैकस्य पश्चात् अनेकदेशानां भ्रमणं कृतवान्, युक्रेनदेशेन अपि अनेकानि अन्तर्राष्ट्रीयसमागमाः प्रवर्धितानि, यत्र मूलतः अगस्तमासे कतारदेशे भवितुं योजना कृता गुप्त "ऊर्जायुद्धविराम"वार्ता अपि सन्ति समाचारानुसारं एतेन "रणनीतिकवञ्चने" किञ्चित्पर्यन्तं भूमिका आसीत् स्यात्, येन रूसदेशः स्वस्य सतर्कतां शिथिलं कृतवान् ।

रूसस्य राष्ट्रपतिसहायकः उशाकोवः १९ दिनाङ्के अवदत् यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-देशस्य कार्याणि दृष्ट्वा वर्तमान-परिस्थितौ वार्ता-प्रक्रियायां प्रवेशस्य समुचितः समयः नास्ति |. कस्यापि सम्भाव्यवार्तालापस्य समयसूची "युद्धक्षेत्रसहितं परिस्थितौ निर्भरं भवति" । उशाकोवः अपि उल्लेखितवान् यत् जूनमासे रूसस्य राष्ट्रपतिना पुटिन् इत्यनेन प्रस्तावितः "शान्तिप्रस्तावः" निरसितः नास्ति। तस्मिन् समये पुटिन् इत्यस्य शर्ताः युक्रेनदेशस्य नाटो-सङ्घस्य सदस्यतां न प्राप्नुयुः इति प्रतिज्ञा, लुहान्स्क्, डोनेट्स्क्, खर्सोन्, जापोरोझ्य्-नगरेभ्यः युक्रेन-सैनिकानाम् पूर्णतया निवृत्तिः, रूस-विरुद्धं पाश्चात्य-प्रतिबन्धानां उत्थापनं च अन्तर्भवति स्म



चित्रे लाव्रोवस्य सञ्चिकाचित्रं दृश्यते यत् युक्रेनदेशस्य कुर्स्क-प्रान्तस्य आक्रमणस्य अनन्तरं तस्य आक्रमणस्य अपि अनन्तरं कोऽपि वार्तालापः असम्भवः इति ।

कोर्टुनोवः द पेपर इत्यस्मै अवदत् यत् सम्प्रति विगतमासद्वये पुटिन् इत्यस्य स्थितिः परिवर्तिता इति विश्वासयितुं कोऽपि कारणं नास्ति, युक्रेनदेशस्य केभ्यः जनाभिः प्रस्तावितायाः “भूमिप्रति-भूमि” योजनायाः पुष्ट्यर्थं क्रेमलिनेन किमपि संकेतं न प्रेषितम् . रूसः अद्यापि आशास्ति यत् युक्रेनदेशेन गृहीतं रूसीक्षेत्रं निकटभविष्यत्काले पुनः प्राप्तुं शक्नोति, न तु वार्ताद्वारा केनचित् प्रकारेण "आदानप्रदानं" प्राप्तुं। रूसस्य वर्तमाननेतृत्वशैल्याः एकं लक्षणं बाह्यदबावेन किमपि रियायतं दातुं अनिच्छा अस्ति, अतः निकटभविष्यत्काले वार्तायां सम्भावनाः न भविष्यन्ति।

"उभयपक्षः शत्रुतायाः तीव्रीकरणस्य नूतनचक्रस्य सज्जतां कुर्वतः, आगामिषु मासद्वयेषु त्रयेषु च स्थितिः अतीव तनावपूर्णा भविष्यति। वयं अन्यस्य चरणस्य वर्धनस्य साक्षिणः स्मः, द्वन्द्वः नूतनक्षेत्रेषु प्रसरति, कीवस्य कृते पाश्चात्त्यसमर्थनं च उच्चस्तरं अपि प्राप्तम् अस्ति" इति कोर्टुनोवः अवदत्।

यद्यपि पाश्चात्यदेशाः युक्रेनदेशस्य कुर्स्क-नगरे आक्रमणस्य योजनायां न सम्बद्धाः इति बोधयन्ति स्म तथा च युक्रेनदेशात् पूर्वं सूचनां न प्राप्तवन्तः तथापि युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोल्जाक् अद्यैव ब्रिटिश-"स्वतन्त्र"-पत्रिकायाः ​​साक्षात्कारे "कानिचन वस्तूनि" इति प्रकटितवान् must be unexpected ”, “साझेदारशक्तीनां मध्ये अपि चर्चाः भवन्ति, परन्तु सार्वजनिकस्तरस्य न।” तदतिरिक्तं सीमापार-आक्रमणस्य अनन्तरं युक्रेन-देशस्य कार्यानुष्ठानेन न केवलं पाश्चात्य-देशेभ्यः "मौन-अनुमोदनं" प्राप्तम्, अपितु "स्ट्राइकर"-टङ्काः, "मार्डर्"-टङ्काः, "चैलेन्जर्-२" मुख्ययुद्धटङ्काः इत्यादीनां प्रयोगः कृतः इति अपि प्रकाशितम् शस्त्राणि उपकरणानि च ।

19 अगस्त दिनाङ्के Rossiya Gazeta इत्यस्य वेबसाइटस्य उद्धृत्य Reference News इत्यस्य प्रतिवेदनानुसारं अमेरिकीनिजीसैन्यकम्पनी Frontline Observation Group इत्यनेन उच्चगतिशीलतायुक्तस्य बहुउद्देश्ययुक्तस्य चक्रयुक्तस्य वाहनस्य सम्मुखे पोजं दत्तवन्तः त्रयः सैनिकाः दृश्यन्ते इति फोटो ऑनलाइन प्रकाशितवती कम्पनी फोटो इत्यस्य केन्द्रे स्थिता अस्ति, तथा च फोटो इत्यस्य भौगोलिकं स्थानं कुर्स्क् ओब्लास्ट् अस्ति । रूसस्य विदेशमन्त्री लाव्रोवः तस्मिन् एव दिने सार्वजनिकरूपेण अवदत् यत् "यदि अमेरिकादेशस्य प्रेरणा न स्यात् तर्हि ज़ेलेन्स्की कुर्स्क-प्रान्तस्य आक्रमणस्य निर्णयं न कृतवान् स्यात्" इति

परन्तु ज़ेलेन्स्की १९ तमे दिनाङ्के अवदत् यत् युक्रेनदेशः कुर्स्क-प्रदेशे कार्याणां सज्जतां स्वसहयोगिभ्यः न प्रकटितवान् यतोहि मित्रराष्ट्राणि चिन्तयन्ति यत् एतेन रूसस्य "कठोरतम-लालरेखा" पारिता इति अधुना युक्रेन-सेना कुर्स्क-प्रान्तस्य ९२ बस्तयः, १,२५० वर्गकिलोमीटर्-अधिकं भूमिं च नियन्त्रितवती अस्ति "लालरेखायाः अवधारणा पतिता अस्ति पूर्वं ज़ेलेन्स्की इत्यनेन १८ दिनाङ्के सायंकाले मित्रराष्ट्रेभ्यः विशेषतः अमेरिका-ब्रिटेन-फ्रांस्-देशेभ्यः अपि "आह्वानं" कृत्वा "निर्णयं कर्तुं" अधिकसहायतां दातुं च आग्रहः कृतः

मेनन् द पेपर इत्यस्मै अवदत् यत् युक्रेनदेशस्य सैन्य-आक्रमणस्य, पाश्चात्य-समर्थनस्य च सम्मुखे पुटिन्-महोदयस्य मनसि अद्यापि काश्चन रक्तरेखाः भवितुम् अर्हन्ति, परन्तु युक्रेन-देशस्य प्रति-आक्रमणस्य निवारणाय सः परमाणु-युद्धस्य आश्रयं ग्रहीतुं असम्भाव्यम् |. परन्तु सर्वेषां पक्षेषु अद्यापि वर्धनस्य जोखिमस्य विषये अवगतं भवेत् ।