समाचारं

छात्राणां अपार्टमेण्टस्य नवीनीकरणेन फॉर्मेल्डीहाइड् इत्यादीनां मूल्यानां मानकं गम्भीररूपेण अतिक्रान्तं जातम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनराजनीतिविज्ञानविश्वविद्यालयस्य छात्रः चेन् बिङ्ग् (छद्मनाम) द पेपर क्वालिटी कम्पलैन्ट् प्लेटफॉर्म इत्यस्मै ज्ञापितवान् यत् ग्रीष्मकालीनावकाशस्य समये यदा सः विधिपरीक्षायाः सज्जतायै विद्यालये अध्ययनं कुर्वन् आसीत् तदा विद्यालयः छात्राणां अपार्टमेण्टानां नवीनीकरणं कुर्वन् आसीत् , यया तीक्ष्णगन्धः, रजः च उत्पन्नः, केचन छात्राः शिरोवेदनाभिः, कण्ठस्य समस्याभिः च पीडिताः आसन् । छात्रैः स्वव्ययेन डिटेक्टर् क्रीतस्य अनन्तरं तेषां ज्ञातं यत् छात्रावासस्य फॉर्मेल्डीहाइड्, टीवीओसी च मूल्यानि गम्भीररूपेण मानकानि अतिक्रान्तवन्तः।


नवीनीकरणस्य समये बालकनी, खिडकयः च पिहिताः आसन्, वायुप्रवाहार्थं उद्घाटयितुं न शक्यन्ते इति छात्राः अवदन्।

"विद्यालयेन अस्मान् अस्थायीरूपेण अन्यस्मिन् छात्रापार्टमेण्टे गन्तुम् आह, परन्तु सेमेस्टरस्य आरम्भे अपि अस्माभिः पुनः अस्मिन् अपार्टमेण्टे गन्तुम् अस्ति। किं वयं प्रत्यक्षतया नवनिर्मिते अपार्टमेण्टे गन्तुं शक्नुमः?" by the students at their own expense provided testing इति प्रतिवेदने दर्शितं यत् छात्राणां अपार्टमेण्टेषु अद्यापि फॉर्मेल्डीहाइड्, टीवीओसी च मानकानि अतिक्रमन्ति।

अस्मिन् विषये चीनराजनीतिविज्ञानविश्वविद्यालयस्य रसदकार्यालयस्य एकः शिक्षकः अवदत् यत् अगस्तमासस्य अन्ते चेङ्ग युसी छात्रापार्टमेण्टस्य नवीनीकरणं सम्पन्नं भविष्यति इति अपेक्षा अस्ति छात्राणां प्रतिक्रियाप्राप्त्यनन्तरं व्यावसायिकं फॉर्मेल्डीहाइड् निष्कासनकम्पनी अस्ति अगस्तमासस्य १६ दिनाङ्के प्रातःकाले कार्यस्य व्यवस्था कृता अस्ति। तस्मिन् एव काले १९ अगस्त दिनाङ्के विद्यालयेन पुनः ७ कक्षेषु १२ बिन्दुषु परीक्षणसंस्थाः परीक्षणस्य व्यवस्था कृता अस्ति यदि वायुगुणवत्ता मानकान् पूर्णतया पूरयति।

छात्रछात्रावासस्य नवीनीकरणेन गम्भीरं वायुप्रदूषणं भवति

चेन् बिङ्ग् (छद्मनाम) इत्यस्य मते सः चीनराजनीतिविज्ञानविश्वविद्यालये २०२४ तमस्य वर्षस्य कक्षायां द्वय-प्रमुख-द्वय-प्रमुखः छात्रः अस्ति सितम्बरमासे विधिपरीक्षायाः सज्जतायै सः विद्यालये एव तिष्ठति स्म review during the summer “जुलाई-मासस्य प्रथमे दिने विद्यालयेन सूचितं यत् अस्माकं प्रमुख-शिक्षकाणां छात्राणां कृते जुलै-मासस्य प्रथमे दिने अहं चाङ्गपिङ्ग-परिसरस्य परिसरस्य छात्रावासात् समीपस्थं चेङ्ग्युसी-नगरं गतः छात्रापार्टमेण्टस्य निर्माणम्।" विद्यालयस्य आवश्यकतानुसारं चेन् बिङ्गः ७ जुलै दिनाङ्के चेङ्ग्युसी भवनस्य छात्रापार्टमेण्टं गतः ।

यस्मिन् दिने सः स्वस्य नूतनछात्रावासं गतः तस्मिन् दिने चेन् बिङ्गः ७ जुलै दिनाङ्के समूहचर्चायां विद्यालयस्य सूचनां दृष्टवान् । सूचनायां उक्तं यत् जियानली समुदायस्य (भवनं ७, भवनं ६, चेङ्ग्युसी) जीवनस्य गुणवत्तां जीवनस्य वातावरणं च सुधारयितुम् जियानली समुदायस्य (भवनं ७, भवनं ६, चेङ्ग्युसी) नवीनीकरणं १५ जुलाईतः आरभ्यते प्रकल्प। अस्मिन् भवनस्य निकायस्य नवीनीकरणं (मुख्यजलस्य सीवरस्य च पाइपस्य प्रतिस्थापनं, सीढ्याः बाह्यभित्तिचित्रणस्य इन्सुलेशनस्य च नवीनीकरणम् इत्यादयः), सार्वजनिकक्षेत्राणां नवीनीकरणं (मुख्यतया भूमौ उपरि रेखानां नवीनीकरणं, पर्यावरणसुधारः इत्यादयः समाविष्टाः सन्ति) ). सूचनायां स्मरणं कृतं यत् "निर्माणकाले कोलाहलः, रजः, तीक्ष्णगन्धः च उत्पद्यते" परन्तु विशिष्टनिर्माणकालः, अन्त्यसमयः च सम्यक् न सूचितः

चेन् बिङ्गः द पेपर इत्यस्मै अवदत् यत् चेङ्ग्युसी भवनस्य छात्रापार्टमेण्टस्य निर्माणं जुलैमासस्य १५ दिनाङ्कात् आरभ्य अस्ति।“निर्माणकाले ३०० तः अधिकाः छात्राः निवसन्ति, तथा च सर्वे सामान्यतया अपार्टमेण्टे निवसन्ति बाह्यवातावरणस्य कारणात्, The walls were चित्रितं च अस्माकं प्रायः अपार्टमेण्टे तीक्ष्णगन्धः आसीत् ” इति ।

चेन् बिङ्ग् इत्यनेन प्रदत्तानां गपशप-अभिलेखानां अनुसारं अगस्त-मासस्य १२ दिनाङ्के रात्रौ १० वादनस्य समीपे केचन छात्राः अपार्टमेण्ट्-समूहे अलङ्कारस्य कारणेन शारीरिक-असुविधां प्राप्नुवन्ति इति अवदन्, यथा "नेत्रवेदना चक्करः च", "बाहुयोः एक्जिमा" इति " तथा "लेटेक्सस्य गन्धः अतीव प्रबलः आसीत्" , केवलं गृहे किञ्चित्कालं यावत् स्थित्वा भवतः कण्ठः, फुफ्फुसः च असहजः भविष्यति "मास्कं धारयितुं कोऽपि लाभः नास्ति, मम कण्ठः पूर्वमेव व्यथितुं आरब्धः अस्ति।".


छात्राणां आत्ममूल्यांकनमूल्यानि गम्भीरं आन्तरिकवायुप्रदूषणं दर्शयन्ति

तदतिरिक्तं चेन् बिङ्गः अवदत् यत् अगस्तमासस्य १० दिनाङ्कात् आरभ्य निर्माणदलेन अपार्टमेण्टस्य सर्वाणि बालकनीजालकानि श्वेतप्लास्टिकस्य चलच्चित्रेण आच्छादितानि, येन कक्षे वायुप्रवाहार्थं सामान्यतया खिडकयः उद्घाटयितुं असम्भवं जातम्। यस्य छात्राणां सामान्यजीवने महत् प्रभावः भवति . "छात्राः स्वकीयानि फॉर्मेल्डीहाइड् परीक्षणपट्टिकाः वायुगुणवत्तापरीक्षणयन्त्राणि च क्रीतवन्तः, ते च सर्वे दर्शितवन्तः यत् फॉर्मेल्डीहाइड् मानकं अतिक्रान्तम्। यन्त्रेण ज्ञातं यत् एच् सी एचो (फार्माल्डीहाइड्) मूल्यं ०.६४५mg/m3 यावत् अधिकम् अस्ति, टीवीओसी मूल्यं च ७.८६३ यावत् अभवत् mg/m3, यत् गम्भीररूपेण मानकं अतिक्रमयति " ।

"आन्तरिकवायुगुणवत्तामानकानां" अनुसारं, आन्तरिकं फॉर्मेल्डीहाइड् HCHO मूल्यं 0.08mg/m3 (1-घण्टायाः औसतं) अधिकं न भवेत्, तथा च कुलवाष्पशीलकार्बनिकयौगिकं TVOC 0.6mg/m3 (8-घण्टायाः औसतं) अधिकं न भवेत् यदि मानवशरीरं दीर्घकालं यावत् अत्यधिकं फॉर्मेल्डीहाइड्-इत्यस्य संपर्कं भवति तर्हि शिरोवेदना, रक्तनेत्रं, कण्ठस्य असुविधा इत्यादीनि लक्षणानि भवितुं शक्नुवन्ति टीवीओसी, अधिकगम्भीरप्रदूषणप्रकारेषु अन्यतमः इति नाम्ना यत् आन्तरिकवायुगुणवत्तां प्रभावितं करोति, विषाक्तं, चिडयति, कर्करोगजनकं च अस्ति ।


केचन छात्राः अस्वस्थतां अनुभवन्ति इति अवदन्

चेन् बिङ्ग् इत्यनेन उक्तं यत् छात्राणां प्रबलप्रतिक्रियायाः अनन्तरं अगस्तमासस्य १३ दिनाङ्के सायं छात्रावासस्य प्रशासकेन अपार्टमेण्टसमूहे सूचना जारीकृता, यत्र छात्रान् सूचितं यत् ते बीजिंग-अन्तर्राष्ट्रीय-अर्थशास्त्र-व्यापार-संस्थायाः छात्रावासभवनं गन्तुं चयनं कर्तुं शक्नुवन्ति ( बीजिंग घड़ी कारखाना)। "सूचने न उक्तं यत् वयं तत्र कियत्कालं यावत् जीवितुं शक्नुमः, छात्राणां कृते विद्यालयस्य छात्रावासात् चेङ्ग युसीनगरं गन्तुं बहुकालं यावत् समयः अभवत्। नूतनस्थानं गन्तुं बहुकालः ऊर्जा च आवश्यकी भवति यत् तस्याः रात्रौ पूर्वमेव जनाः आगच्छन्ति स्म छात्राः दूरं गच्छन्ति, केचन विद्यालयस्य समीपे होटेलेषु निवसितुं चयनं कुर्वन्ति।

विद्यालयः - व्यावसायिकरूपेण फॉर्मेल्डीहाइड् निष्कासनस्य व्यवस्था कृता अस्ति

यद्यपि विद्यालयेन समाधानं प्रदत्तं तथापि केचन छात्राः अद्यापि चिन्तिताः सन्ति यत् सेमेस्टरस्य आरम्भात् परं पुनः नवनिर्मितछात्र-अपार्टमेण्ट्-गृहं गन्तुं प्रवृत्ताः सन्ति “अस्माभिः दृष्टं यत् गलियारा-कर्मचारिणः बाह्यभित्तिषु चित्रणं कुर्वन्तः ‘इञ्जिनीयरिङ्ग-विशिष्ट’ रङ्गस्य उपयोगं कुर्वन्ति स्म .

अस्मिन् विषये द पेपर-रिपोर्टरः ऑनलाइन-शॉपिङ्ग्-मञ्चे एकेन व्यापारिणा सह परामर्शं कृतवान् यः समानं "Three Trees" Yue White उच्च-कवरेज-भित्ति-रङ्गं (इञ्जिनीयरिङ्ग-उपयोगाय) विक्रयति ग्राहकसेवा अवदत् यत् रङ्गः अभियांत्रिकी कृते विशेषः रङ्गः अस्ति, अलङ्कारस्य अनन्तरं "कतिपयान् मासान् यावत् अन्तः गन्तुं त्यक्तुं श्रेयस्करम्" इति अनुशंसितम्

चेन् बिङ्ग् इत्यनेन उक्तं यत् छात्रैः तस्य सूचनां दत्तस्य अनन्तरं चेङ्ग्युसी अपार्टमेण्ट् इत्यस्य निर्माणकम्पनी बीजिंग चाङ्गशुई कन्स्ट्रक्शन् कम्पनी लिमिटेड् इत्यनेन १४ अगस्त दिनाङ्के वायुगुणवत्ताविषयेषु वक्तव्यं प्रकाशितं यत् निर्माण-एककेन २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के हुआक्सिन् सेण्ट्रल् इत्यस्य कार्यभारः कृतः इति। पर्यावरणपरीक्षण (बीजिंग) कं, लिमिटेड जियान'अनली समुदायस्य कतिपयेषु इकाइषु आन्तरिकवायुगुणवत्तापरीक्षणं कृतवान् परीक्षणस्य परिणामः 3-5 कार्यदिनानां अन्तः जारीः भविष्यति।

परन्तु एतत् व्याख्यानं छात्रान् आश्वासनं न दत्तवान् यत् केचन छात्राः अन्वेषणस्य माध्यमेन आविष्कृतवन्तः यत् निर्माण-एककेन आज्ञापितायाः परीक्षण-कम्पनीयाः "मानक-उत्सर्जनं अतिक्रम्य किन्तु "समागमः" इति मानकानि" गतवर्षे सीसीटीवी न्यूज इत्यत्र प्रकाशितम्। "बीजिंग् तृतीयपक्षसेवासंस्थाभिः धोखाधड़ीं दमनं करोति" इति नामतः आलोचना कृता, यत्र एतत् सूचितं यत् कम्पनी स्वस्य तेल-गैस-उत्सर्जन-परीक्षण-प्रतिवेदने धोखाधड़ीं कृतवती अस्ति। चेन् बिङ्गः अवदत् यत्, "छात्राः अस्मिन् परीक्षणसंस्थायां बहु विश्वासं न कुर्वन्ति, प्रत्यक्षतया च दुष्टतृतीयपक्षीयसंस्थाभिः परीक्षणं नकारयितुं स्वस्य अभिप्रायं प्रकटितवन्तः।

तस्मिन् एव काले चेन् बिंग् सहितं छात्राः अपि संयुक्तरूपेण गुओहुआन् झोङ्गचेङ्ग टेस्टिंग् (तिआन्जिन्) टेस्टिंग् टेक्नोलॉजी कम्पनी लिमिटेड् इत्येतत् छात्राणां अपार्टमेण्टेषु वायुगुणवत्तापरीक्षणं स्वव्ययेन कर्तुं ज्ञातवन्तः।

चेन् बिङ्ग् इत्यनेन उक्तं यत् छात्रैः आज्ञापितस्य तृतीयपक्षपरीक्षायाः परिणामाः बहिः आगमनात् पूर्वं विद्यालयस्य नेतारः अपि १६ अगस्तदिनाङ्के छात्रैः सह संवादं कर्तुं चेङ्ग युसी इत्यस्य अपार्टमेण्टं गतवन्तः, तस्याः रात्रौ च संचारसामग्रीः समूहे स्थापितवन्तः। पेपर-रिपोर्टरः गपशप-अभिलेखानां माध्यमेन दृष्टवान् यत् विद्यालयेन उक्तं यत् यावत् परीक्षाफलं न निष्क्रान्तं तावत् छात्राणां प्रवेशः न भविष्यति, अथवा यावत् परीक्षण-परिणामाः मानकान् न पूरयन्ति तावत् परीक्षण-एजेन्सी अपि चयनित-संस्थायाः आधारेण भवति छात्राः परीक्षणपरिणामानां परवाहं विना, विद्यालयः फॉर्मेल्डीहाइड् निष्कासनस्य उपायानां व्यवस्थां करिष्यति यदि चेंग्युसी अपार्टमेण्टे वायुगुणवत्ता फॉर्मेल्डीहाइड् निष्कासनस्य अनन्तरं मानकं पूरयति तथा च अन्ये उपायाः कृताः सन्ति, तर्हि छात्राणां पुनः आगमनस्य व्यवस्था भविष्यति।


छात्रैः आज्ञापितेन तृतीयपक्षपरीक्षणसंस्थायाः अनेके मूल्यानि मानकं अतिक्रान्ताः इति दर्शितम्

१९ अगस्त दिनाङ्के छात्रैः न्यस्तं तृतीयपक्षपरीक्षणसंस्थायाः गुओहुआन् झोङ्गचाई (तियानजिन्) परीक्षणप्रौद्योगिकीकम्पनी लिमिटेड् इत्यनेन विस्तृतपरीक्षाप्रतिवेदनं प्रदत्तम् परीक्षणपरिणामेषु ज्ञातं यत् चेङ्ग युसी अपार्टमेण्टे ७ परीक्षणस्थानेषु फॉर्मेल्डीहाइड्-आँकडाः आसन् between 0.1- इदं 0.15 तः 0.15 पर्यन्तं उतार-चढावम् करोति "इण्डोर एयर क्वालिटी स्टैंडर्ड" इत्यस्य अनुसारं, फॉर्मेल्डीहाइड् HCHO मानकसीमा ≤0.08 अस्ति, ते च सर्वे अयोग्याः सन्ति । अपरपक्षे टीवीओसी १.०९-१.६ मध्ये उतार-चढावः भवति ।

उपर्युक्तस्थितेः प्रतिक्रियारूपेण तस्मिन् एव दिने द पेपरस्य एकः संवाददाता चीनराजनीतिविज्ञानविश्वविद्यालयस्य रसदकार्यालयेन सह सम्पर्कं कृतवान् । रसदकार्यालयस्य कर्मचारिभिः उक्तं यत् अगस्तमासस्य अन्ते चेंग्युसी स्टूडेंट अपार्टमेण्टस्य नवीनीकरणं सम्पन्नं भविष्यति छात्राणां प्रतिक्रियां प्राप्त्वा बीजिंग शांगकी झिलियन टेक्नोलॉजी डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य चेङ्ग्युसी अपार्टमेण्ट् इत्यत्र स्थापनस्य व्यवस्था कृता अस्ति १६ अगस्तस्य प्रातःकाले व्यावसायिककार्यं कर्तुं फॉर्मेल्डीहाइड् निष्कासनकार्यं सम्पन्नम् अस्ति।

कर्मचारी सदस्यः द पेपर इत्यस्मै अवदत् यत् १९ अगस्त दिनाङ्के विद्यालयेन पुनः एकवारं उपर्युक्तकम्पनी (Beijing Shangqi Zhilian Technology Development Co., Ltd.) इत्यस्य व्यवस्था कृता, या एल्डीहाइड्स् इत्यस्य निष्कासने विशेषज्ञतां प्राप्नोति, सा ७ मध्ये १२ बिन्दुषु परीक्षणं कर्तुं शक्नोति कक्षेषु छात्राः अपि अस्याः कम्पनीयाः परीक्षणस्य प्रतिक्रियां न दत्तवन्तः। परीक्षणपरिणामाः अद्यापि न प्रकाशिताः परीक्षापरिणामानां आधारेण विद्यालयः तावत्पर्यन्तं प्रतीक्षते यावत् फॉर्मेल्डीहाइड्, बेन्जीन्, टीवीओसी इत्यादयः सूचकाः पूर्णतया आन्तरिकवायुगुणवत्तामानकव्यवस्थायां मानकान् न पूरयन्ति, ततः छात्राणां स्थानान्तरणस्य व्यवस्थां करिष्यति back to the apartments in an orderly manner यदि दीर्घदूराणि सन्ति, येषां छात्राणां कृते दूरं गन्तुं असुविधा भवति, तेषां कृते वयं सम्पत्तिप्रबन्धनस्य अपि व्यवस्थां करिष्यामः यत् साहाय्यम्।