समाचारं

मास्कोनगरे बृहत्प्रमाणेन ड्रोन्-आक्रमणेन आहतम् इति रूसीसैन्येन न्यूनातिन्यूनं १० ड्रोन्-यानानि पातितानि इति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

@CCTV International News इत्यस्य नवीनतमवार्तानुसारं अगस्तमासस्य २१ दिनाङ्कस्य प्रातःकाले स्थानीयसमये रूसीवायुरक्षाबलाः मास्कोनगरे आक्रमणं कर्तुं प्रयतमानानां ड्रोन्-विमानानाम् प्रतिकारं निरन्तरं कुर्वन्ति स्म, अधुना यावत् न्यूनातिन्यूनं १० ड्रोन्-विमानानाम् अवरोहणं कृतवन्तः प्रारम्भिकसूचनाः दर्शयन्ति यत् यत्र भग्नावशेषः पतितः तत्र क्षतिः वा क्षतिः वा नासीत् । प्रासंगिकविशेषज्ञाः स्थले एव कार्यं कुर्वन्ति।



चित्रं @CCTV International News Weibo इत्यस्य स्क्रीनशॉट् अस्ति

रूसस्य रक्षामन्त्रालयेन २० तमे स्थानीयसमये घोषितं यत् रूसीसेना न्यूयॉर्कग्रामस्य नियन्त्रणं गृहीतवती, यत् ज़र्जिन्स्क्-क्षेत्रस्य बृहत्तमेषु आवासीयक्षेत्रेषु अन्यतमम् अस्ति तस्मिन् एव काले रूसीसेनायाः विषये रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अलाउडिनोवः अवदत् यत् कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः अग्रिमः पूर्णतया अवरुद्धः अस्ति, तस्याः मुख्यसम्पदां च नष्टाः अभवन् उज्बेकिस्तानदेशः अद्यापि प्रतिक्रियां न दत्तवान्।

कुर्स्क्-नगरे रूस-युक्रेनयोः मध्ये घोरयुद्धम् : रूसः न्यूयॉर्क-ग्रामस्य नियन्त्रणं करोति इति वदति

१९ तमे दिनाङ्के रूस-युक्रेन-देशयोः मध्ये भयंकरः युद्धः डोन्बास्-कुर्स्क-नगरयोः मध्ये एव केन्द्रितः आसीत् । डोन्बास्-क्षेत्रे रूसस्य रक्षामन्त्रालयेन २० दिनाङ्के घोषितं यत् रूसीसेना द्जेर्झिन्स्क्-प्रदेशस्य बृहत्तमेषु आवासीयक्षेत्रेषु अन्यतमस्य न्यूयॉर्क-ग्रामस्य नियन्त्रणं कृतवती तस्मिन् एव काले रूसीमाध्यमेषु उक्तं यत् रूसीसेना अपि तस्मिन् दिने अन्यत् प्रमुखं स्थानीयवस्ती किरोवे इत्यस्य पूर्णतया नियन्त्रणं कृतवती । युक्रेनदेशात् तस्य प्रतिक्रिया नासीत् ।

लालसेनाग्रामस्य दिशि स्थिते पोक्रोव्स्क्-नगरे १९ दिनाङ्के रूसीसेना पश्चिमदक्षिणयोः अग्रे गच्छति स्म । युक्रेनदेशेन प्रकाशितेन भिडियो दर्शयति यत् तस्य नियन्त्रणे नोवोच्दिव्का-नगरे रूसी-तोप-अग्निः स्पष्टतया श्रूयते ।

कुर्स्क-नगरस्य दिशि युक्रेन-सेनायाः क्रमेण शेम्-नद्याः त्रयः सेतुः विस्फोटितस्य अनन्तरं यूक्रेन-सेना उपग्रहचित्रैः आविष्कृतवती यत् रूसीसेना १५ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं नदीयां पोण्टून-सेतुद्वयं स्थापितवती ततः युक्रेन-सेना १९ दिनाङ्के प्लवमानसेतुषु एकं सेतुम् विस्फोटितवान् ।

रूसीसेनायाः विषये रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः २० दिनाङ्के उक्तवान् यत् कुर्स्क-प्रदेशे युक्रेन-सेनायाः अग्रिमः पूर्णतया अवरुद्धः अस्ति, तस्याः मुख्यसम्पदां च नष्टाः अभवन् उज्बेकिस्तानदेशः अद्यापि प्रतिक्रियां न दत्तवान्।

तदतिरिक्तं कुर्स्क्-नगरस्य समीपे स्थिते सुमी-नगरे रूसीसेना आक्रमणं तीव्रं कर्तुं आरब्धा इव दृश्यते । २० दिनाङ्के रूसस्य रक्षामन्त्रालयेन एकं भिडियो प्रकाशितम् यत् रूसीवायुप्रहारैः सुमीक्षेत्रे युक्रेनसेनायाः ४७ तमे ब्रिगेड् इत्यस्य मुख्यालयं गोलाबारूदनिक्षेपं च नष्टम् अभवत् रूसदेशः स्वस्य कमाण्ड्-कर्मचारिणः समाप्ताः इति दावान् अकरोत् । पूर्वं युक्रेनदेशेन प्रकाशितेन भिडियोमध्ये दृश्यते यत् सुमुईक्षेत्रे खातं खनन्तः युक्रेनदेशस्य सैनिकाः सहसा रूसीतोपगोलैः आहताः, तेषां रक्षा अपि नष्टा अभवत्

कुर्स्क-नगरस्य वर्तमानयुद्धस्थितेः विषये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १९ तमे दिनाङ्के भाषणे अवदत् यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्क-प्रान्तस्य सहस्राणि वर्गकिलोमीटर्-भूमिं, दर्जनशः आवासीयक्षेत्राणि च नियन्त्रितवती अस्ति। ज़ेलेन्स्की पाश्चात्यदेशेभ्यः दीर्घदूरपर्यन्तं शस्त्रप्रयोगे प्रतिबन्धान् हर्तुं अपि आह्वानं कृतवान् ।

तस्मिन् एव दिने युक्रेन-सेना अग्रपङ्क्तौ एफ-१६ युद्धविमानानि प्रयुक्तानि इति अवदत् । केचन रूसीजनाः पूर्वं दर्शितवन्तः यत् कुर्स्क्-नगरे युक्रेन-सेनायाः वर्तमान-आक्रमणं केवलं "पूर्वदिशि आक्रमणं पश्चिमे च आक्रमणं" भवितुं शक्नोति, तथा च युक्रेन-सेनायाः एफ-१६-विमानानाम् उपयोगेन आक्रमणार्थं भू-आक्रमणानां सहकार्यस्य सम्भावना क्रीमियादेशः निराकर्तुं न शक्यते । २० दिनाङ्के TASS-समाचार-संस्थायाः प्रतिवेदनानुसारं युक्रेन-सेना अन्तिमेषु दिनेषु जापोरिजिया-नगरेण गुप्तरूपेण ईंधन-वाहनानां सैन्य-उपकरणानाम् च परिवहनं कुर्वती इति संकेताः सन्ति


रूसदेशेन प्रकाशितस्य ऑपरेशनस्य विडियोस्य स्क्रीनशॉट्

रूसीगुप्तचरसंस्था : युक्रेनसेनायाः कुर्स्क-कार्यक्रमस्य योजनायां अमेरिका, ब्रिटेन, पोलैण्ड् च भागं गृहीतवन्तः

अगस्तमासस्य २१ दिनाङ्के TASS इति समाचारसंस्थायाः प्रतिवेदनानुसारं रूसीविदेशगुप्तचरसेवायाः प्रेससेवा इज्वेस्टिया इत्यस्मै अवदत् यत् कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः कार्यवाही ब्रिटिश-पोलिश-अमेरिकन-गुप्तचर-सेवानां सहभागितायां योजनाकृता अस्ति The troops involved in the operation were आङ्ग्ल-जर्मनी-देशयोः युद्धप्रशिक्षणं प्राप्तम् ।

तदतिरिक्तं रूसीविदेशगुप्तचरसेवायाः अनुसारं नाटोदेशानां सैन्यसल्लाहकाराः युक्रेनसेनायाः रूसीक्षेत्रे आक्रमणं कर्तुं निर्देशयितुं साहाय्यं कृतवन्तः गुप्तचरसंस्थायाः कथनमस्ति यत् - "नाटोदेशेभ्यः सैन्यसल्लाहकाराः रूसीक्षेत्रे आक्रमणं कुर्वतां युक्रेनसैनिकानाम् निर्देशने तथा च युक्रेनसेनायाः पाश्चात्यशस्त्राणां सैन्यसाधनानाञ्च उपयोगे च सहायतां ददति। नाटोदेशाः अपि युक्रेनसैन्याय रूसीदेशस्य तैनातीविषये सूचनां प्रयच्छन्ति परिचालनक्षेत्रे सैनिकाः।”

रूसीविदेशगुप्तचरसेवा व्याख्यातवती यत् विशेषसैन्यकार्यक्रमक्षेत्रे केषुचित् सम्पर्करेखासु युद्धस्थितेः क्षीणतायाः कारणात् पाश्चात्त्यनियोजकाः कीवदेशं सक्रियरूपेण रूसीक्षेत्रे युद्धकार्यक्रमं स्थानान्तरयितुं धक्कायन्ति, यत्र युद्धविरोधी सर्वकारस्य भावनां कृत्वा रूसस्य आन्तरिकराजनैतिकस्थितिं अस्थिरं कुर्वन्ति।

प्रतिवेदने उल्लेखितम् अस्ति यत् रूसस्य विदेशमन्त्री लावरोवः पूर्वं रूस-१ चैनले "मास्को क्रेमलिन् पुटिन्" इति कार्यक्रमे टिप्पणीं कृतवान् यत् कीव-शासनं अमेरिका-देशस्य निर्देशं विना कुर्स्क-राज्ये आक्रमणं कर्तुं निश्चितः न भविष्यति इति।


कुर्स्क्-नगरे युक्रेन-सेनायाः सेतु-विस्फोटस्य एकस्य भिडियोस्य स्क्रीनशॉट्

किं रूस-युक्रेन-देशयोः वार्तायां अधिकाधिकं दूरं गच्छति?

अस्मिन् मासे ६ दिनाङ्के युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन्

विश्लेषकाः अवदन् यत् युक्रेनदेशेन रूसीसेनायाः नियन्त्रणं कृत्वा पूर्वीयमोर्चायां सैन्यदबावस्य न्यूनीकरणार्थं रूसीसेनायाः मुख्यभूमिः अद्यापि आक्रमणं कृतम् अस्ति पूर्वाग्रः । अतः, कुर्स्क-नगरे रूस-युक्रेन-योः मध्ये १० दिवसाभ्यधिकं भयंकरं युद्धं पक्षद्वयं वार्ता-मेजतः अधिकं दूरं नयति वा? कुर्स्क-नगरे युद्धेन रूस-युक्रेन-योः भविष्यस्य स्थितिः कथं प्रभाविता भविष्यति ?

विशेषभाष्यकारः सु जिओहुई इत्यनेन उक्तं यत् सर्वप्रथमं युक्रेनदेशे अ-अग्रपङ्क्तिक्षेत्रेषु सर्वेक्षणानाम् अनुसारं ४४% जनाः वार्ताद्वारा समस्यायाः समाधानं कर्तुं आशां कुर्वन्ति। एतेन रूस-युक्रेन-सङ्घर्षेण युक्रेन-देशे यत् उपभोगः, सञ्चित-दबावः च आगतवान्, तत् प्रतिबिम्बितम् अस्ति । तस्मिन् एव काले युक्रेनदेशः चिन्तितः अस्ति यत् पश्चिमस्य अन्तः आकस्मिकं परिवर्तनं भविष्यति, विशेषतः अस्मिन् वर्षे अमेरिकीनिर्वाचने यदि ट्रम्पः पुनरागमनं करोति तर्हि युक्रेनदेशस्य सहायतायाः नीतिः सहितं अमेरिकीविदेशनीतिः विपर्यस्तः भवितुम् अर्हति। यतो हि ट्रम्पः प्रथमं अमेरिकादेशस्य सिद्धान्तस्य पालनम् करोति, तस्मात् युक्रेनदेशस्य दृढतया समर्थनं निरन्तरं कर्तुं असम्भवम्। अतः एतेषां विचाराणां आधारेण वर्तमानस्थितौ युक्रेनदेशेन सम्भाव्यभविष्यवार्तालापेषु अधिकानि शर्ताः, सौदामिकीचिप्स् च प्राप्तुं आशायां रूसविरुद्धं सीमापारप्रहारं कर्तुं कार्याणि कृतानि।

परन्तु वर्तमानदृष्ट्या अस्य दमनस्य प्रभावशीलता अद्यापि संदिग्धम् अस्ति। एकतः युक्रेन-सेना खलु स्वस्य मनोबलं वर्धयति इति अपि आशास्ति यत् पश्चिमदेशः स्वस्य सामर्थ्यं अधिकं वर्धयिष्यति, युक्रेन-देशस्य कृते स्वस्य सहायतां च निर्वाहयिष्यति, युद्धस्य स्थितिं अधिकं प्रभावितं करिष्यति, युक्रेन-देशः अधिकानि सौदामिकी-चिप्स्-प्राप्त्यर्थं च समर्थः भविष्यति इति आशां कुर्वन् अस्ति |. परन्तु अन्यतरे पश्चिमदेशः अतीव चिन्तितः अस्ति यत् युक्रेन-सेनायाः रणनीतिषु समस्याः भवितुम् अर्हन्ति, विशेषतः युद्धाय रूस-देशे प्रविष्टस्य अनन्तरं बृहत्-प्रमाणेन क्षय-युद्धं भवितुम् अर्हति, येन युक्रेन-सेनायाः अधिका हानिः भवितुम् अर्हति तदतिरिक्तं युक्रेन-सेनायाः कार्याणि अपि द्वन्द्व-प्रसारणस्य जोखिमं वर्धयन्ति, यस्य विषये पश्चिमेभ्यः चिन्ता कर्तव्या अस्ति । अतः एतादृशाः केचन प्रभावाः सन्ति।

तदतिरिक्तं रूसस्य दृष्ट्या वार्तायां रूसस्य स्थितिः अद्यतनकाले समायोजिता दृश्यते इति भासते यत् वर्तमानसमये रूसः युक्रेनदेशेन सह वार्तालापं कर्तुं त्वरितवान् नास्ति। एतेन रूसस्य चिन्ता प्रतिबिम्बिता यत् युद्धक्षेत्रस्य परिस्थितौ परिवर्तनस्य कारणात् यदि रूसः दुर्बलतां सम्झौतां च दर्शयति तर्हि पश्चिमदेशः अधिकं दबावं दातुं शक्नोति, विशेषतः युक्रेनदेशाय सैन्यसाहाय्यं वर्धयति, येन रूसीसेनायाः उपरि अधिकं दबावः भविष्यति। वर्तमानदृष्ट्या युक्रेनदेशस्य सीमापारप्रहारस्य प्रभावः सैन्यपक्षे न, अपितु राजनैतिकपक्षे प्रतिबिम्बितः इव दृश्यते। यदि भवान् रूस-युक्रेन-देशयोः वर्तमान-विकासं पश्यति तर्हि वार्तायां अधिकाः अनिश्चितताः सन्ति इति युक्रेन-सेनायाः दमनेन शान्तिवार्तायां तत्क्षणमेव अधिका आशा न प्राप्ता, वार्तायां प्रभातम् अपि न अभवत् |. वर्तमानस्थित्या न्याय्य पक्षद्वयस्य क्रीडा अधिका तीव्रा भवति।

व्यापक स्रोतः : @CCTV अन्तर्राष्ट्रीय समाचारः, CCTV समाचारः, सन्दर्भसमाचारः