समाचारं

पुटिन् १३ वर्षेभ्यः परं प्रथमवारं रूसीचेचेनगणराज्यं गच्छति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर झांग जिओया] रूसी उपग्रहसमाचार एजेन्सी, इन्टरफैक्स इत्यादिमाध्यमानां समाचारानुसारं रूसीराष्ट्रपतिः पुटिन् २० तमे स्थानीयसमये उत्तरकाकेशससङ्घीयजिल्हे त्रयः रूसीसङ्घीयविषयाणां निरीक्षणं कृतवान्, यत्र कबार्डिनो-बाल्करियागणराज्यं, द... उत्तर-ओसेशिया-एलन-गणराज्यं चेचन्या-गणराज्यं च, तस्मिन् सायंकाले चेचन-गणराज्यस्य राजधानी ग्रोज्नी-नगरं प्रति उड्डीय चेचन-नेता कदिरोव्-इत्यनेन सह मिलितवान् इन्टरफैक्स इत्यादिभिः माध्यमैः उक्तं यत् २०११ तमे वर्षात् परं पुटिन् इत्यस्य चेचेन् गणराज्यस्य प्रथमं निरीक्षणम् अस्ति ।


पुटिन् (दक्षिणे) विमानात् अवतरित्वा कदिरोव् इत्यनेन सह हस्तं पातयति

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् पुटिन् अस्मिन् वर्षे मेमासे उक्तवान् यत् सः कदिरोवस्य आमन्त्रणेन चेचन्यादेशस्य निरीक्षणं कर्तुं योजनां कृतवान् अस्ति तथा च अवदत् यत् "अहम् अस्याः यात्रायाः सुविधायै सर्वं करिष्यामि" इति।


कारमध्ये आरुह्य गमनात् पूर्वं पुटिन्, कदिरोवः च परस्परं आलिंगितवन्तौ Photo from Kadyrov’s social account Telegram

आरआईए नोवोस्टी तथा कदीरोवस्य सामाजिकमञ्चस्य खाताभिः प्रकाशितैः भिडियोषु दृश्यते यत् तस्याः रात्रौ ग्रोज्नी-नगरम् आगत्य पुटिन् विमानात् अवतरितवान्, तस्य अभिवादनं कृतवन्तः अधिकारिभिः सह हस्तं दत्त्वा, कदिरोव् इत्यस्य आलिंगनं कृतवान्, ततः तौ कारं आरुह्य एकत्र प्रस्थितौ।

रूसी उपग्रहसमाचार एजेन्सी इत्यनेन उक्तं यत् पुटिन् चेचन्यादेशस्य प्रथमनेतुः अखमत-हाजी कदिरोवस्य समाधिस्थलं गत्वा ग्रोज्नी-नव-मण्डलस्य आदर्शं दृष्टवान्, रूसी-विशेष-सेना-विश्वविद्यालयस्य कार्यानुष्ठानस्य विषये ज्ञातवान्, यात्रां कुर्वन्तः सेनापतिभिः सह चर्चां च कृतवान् विशेषसैन्यकार्यक्रमक्षेत्रेभ्यः उक्तवान्। पुटिन् कादिरोव इत्यनेन सह अपि वार्ताम् अकरोत् ।

समाचारानुसारं पुटिन् चेचन्यादेशे निरीक्षणकाले कदीरोवस्य मातुः इमानी कदिरोवा इत्यनेन सह अपि अनौपचारिकसमागमं कृत्वा तस्याः कृते पुष्पगुच्छं दत्तवान्

इन्टरफैक्स-समाचार-संस्थायाः कथनमस्ति यत्, पुटिन् अन्तिमवारं २०११ तमस्य वर्षस्य डिसेम्बर्-मासे चेचन्या-देशं गतः, यदा सः रूसी-सङ्घस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान् । चेचन्यादेशस्य वर्तमाननेता कदीरोवः गणराज्यस्य विकासं द्रष्टुं पुटिन् इत्यस्मै बहुवारं आमन्त्रितवान् अस्ति ।

अग्रे पठनम्

कदीरोवः उच्चस्तरीयचित्रं स्थापयित्वा मस्कं चेचन्यादेशं गन्तुं आमन्त्रितवान्

रूसी चेचेनदेशस्य सशस्त्रनेता कदिरोव जूनियरः सामाजिकमाध्यमेषु छायाचित्रं स्थापितवान्——

एकः टेस्ला साइबर्ट्ट्रक्।

न केवलं सः छायाचित्रं स्थापितवान्, अपितु कदिरोवः भिडियो अपि स्थापितवान् ।

न केवलं भिडियो, अपितु भिडियो मध्ये दर्शितस्य पिकअप ट्रकस्य मशीनगनम् अपि।

तस्मिन् मुद्रायां एतत् न पुनः पिकअपवाहनम्, अपितु "लघुपदातियुद्धयानम्" अस्ति ।


कदिरोव जूनियरः १७ दिनाङ्के टेलिग्राम इत्यत्र एकं भिडियो स्थापितवान् यस्मिन् सः साइबर्ट्ट्रक् चालयति स्म ।



कदिरोव जूनियरः एकस्य ट्रकस्य पृष्ठभागे मशीनगनस्य पुरतः स्थित्वा वदति, तस्य शरीरे गोलाबारूदमेखला लम्बते

मस्कः तस्य विषये ज्ञात्वा सः तत् अङ्गीकृतवान् । तस्य अर्थः——

तत् कथं सम्भवति ? कथं अहं लघु कदिरोव इत्यनेन सह सम्बन्धी भवितुम् अर्हति स्म ?

अधुना विश्वस्य स्थितिः विविधाः परिवर्तनानि अभवन्, केषुचित् देशेषु किं घटितम् इति च । न केवलं रूसदेशे, अपितु युनाइटेड् किङ्ग्डम्-देशे, अमेरिका-देशे च जनाः मस्क-विषये विविध-मतैः कथयन्ति । परन्तु हैमामा मन्यते यत् अद्यापि विशिष्टविषयाणां विस्तरेण विश्लेषणस्य आवश्यकता वर्तते।

1

केवलं कदीरोवः यत् उक्तवान् तस्य विषये वदन् मस्कः स्वयमेव तथापि तत् अङ्गीकृतवान् अस्ति।

समस्या अस्ति यत् यतः कादिरोवस्य फोटो, भिडियो च सन्ति, तस्मात् स्वाभाविकतया सत्यम् इव अनुभूयते। चित्रे यत् कारं दृश्यते तत् टेस्ला-पिकअप-वाहनम् अस्ति वा?

सत्यं दृश्यते।

मस्कः अपि न अवदत् यत् एतत् कारं टेस्ला नास्ति इति । परन्तु सः अङ्गीकृतवान् यत् सः कारं कादिरोव् जूनियर इत्यस्मै दत्तवान् इति । तात्पर्यम् अस्ति यत् तस्य यानं कुतः आगतं इति को जानाति ?

हैमामा मन्यते यत् यावत् मस्कः वदति यत् एतत् उपहारं नास्ति, तदा केवलं सः उपहारः नास्ति इति कल्पयन्तु।

भवतु नाम मस्कः एवं चिन्तयति यत् यदि सः Xiaoka इत्यस्मै कारं दातुं स्वीकुर्वति तर्हि विश्वस्य विभिन्नेषु देशेषु क्षेत्रेषु च Tesla उपयोक्तारः नूतनविकल्पस्य सामनां करिष्यन्ति।



मस्कः कथयति यत् कदिरोवः यत् कारं दर्शितवान् तत् टेस्ला इति वाहनम् नास्ति

सर्वे जानन्ति यत् टेस्ला सुन्दरं वाहनम् अस्ति। परन्तु सर्वथा रूस-युक्रेन-देशयोः अद्यापि संघर्षः वर्तते । तथा च कदीरोव जूनियरः रूसस्य राष्ट्रपतिस्य व्लादिमीर् पुटिन् इत्यस्य शक्तिशाली सदस्यः इति भासते।

किन्तु पश्चिमे बहवः जनाः मन्यन्ते यत् रूसदेशः युक्रेनदेशे "आक्रमितवान्" इति । मीडिया-समाचार-पत्राणां, सर्वकारीय-सम्मेलनानां च अनुसारं एषा एव व्याख्या ।

सामान्यजनाः, अथवा टेस्ला-उपभोक्तारः अवश्यमेव "आक्रमणकारिणां" अतिसमीपं गन्तुं न इच्छन्ति ।

यदि वयं "आक्रमणकारी कोऽस्ति?"

कदाचित् कादिरोवः एवं चिन्तयति - सः टेस्ला-संस्थायाः विज्ञापनस्य समकक्षः अस्ति । पश्यतु एतत् वाहनम् कियत् ठोसम् अस्ति ?

परन्तु टेस्ला-क्लबस्य प्रमुखत्वेन मस्कः तत् तथैव न पश्यति । सः अधिकं चिन्तयति यत् भागधारकाः अस्मिन् विषये किं चिन्तयन्ति, ये जनाः टेस्ला क्रीतवन्तः अथवा टेस्ला-कारं क्रेतुं योजनां कृतवन्तः ते अस्मिन् विषये किं चिन्तयन्ति इति।

2

यूके-देशे कदिरोवस्य उच्चस्तरीयचित्रेषु टेस्ला-सहितस्य निकटसम्बन्धस्य च विपरीतम् अनेके मीडिया तस्य आलोचनां कुर्वन्ति यत् यूके-देशे सप्ताहद्वयाधिकं यावत् स्थापितानां दङ्गानां पृष्ठतः मस्कस्य छाया अस्ति इति।



यूके-देशस्य वाल्थम्स्टो-नगरे ७ अगस्तदिनाङ्के जातिभेदविरोधिनां प्रदर्शनकारिणां छायाचित्रम्, स्थानीयसमये: चीनदैनिकम्

न तु मस्कः स्वयमेव दङ्गान् नियन्त्र्य आरभते इति । एतत् मस्क इत्यनेन प्राप्तं सामाजिकमाध्यममञ्चं निर्दिशति, यत् अधुना "X" इति उच्यते, यत् "दङ्गान् प्रेरयितुं" सहायकं भवति ।

एतत् "शिशुं मृत्यवे भयभीतं करोति" इति । मस्कः स्वस्य सामाजिकमाध्यमेषु शिकायतुं प्रवृत्तः यत्, "ब्रिटिशन्यायः अन्यायपूर्णः इव दृश्यते" इति ।

वस्तुतः मस्कः गणनाविधिम् उपयुङ्क्ते । सः यूके-देशे अद्यतन-प्रकरणत्रयस्य न्यायं कृतवान्——

एकं मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे हत्याप्रकरणम्, यया दङ्गानां प्रवर्तनं जातम् । अस्मिन् सन्दर्भे एकः १७ वर्षीयः पुरुषः यस्य मुस्लिमत्वस्य शङ्का आसीत् (पश्चात् पुलिसैः द्वितीयपीढीयाः रवाण्डादेशस्य शरणार्थी इति प्रकाशितः, वेल्सदेशे जन्म प्राप्य क्रिश्चियनः च इति) नृत्यं शिक्षमाणानां त्रीणां बालिकानां छूरेण प्रहारं कृत्वा मारितवान्

द्वितीयं, स्टीवेन् मेलेन् नामकः ५४ वर्षीयः पुरुषः हार्ट्लीपूल्-नगरे अद्यतनकाले आयोजिते हिंसकप्रदर्शने पुलिसं प्रति उद्घोषं कृत्वा "इशारेण" वर्षद्वयाधिकं दण्डं प्राप्नोत्

तृतीयम्, जुलैमासे २७ वर्षीयः जॉर्डनदेशस्य मुस्तफा मुबैदीबः बोर्न्माउथ्-नगरे एकस्याः महिलापुलिस-अधिकारिणः उपरि आक्रमणं कृत्वा २६ पाउण्ड्-दण्डं प्राप्तवान् ।

उत्तरप्रकरणद्वयस्य तुलनां कृत्वा मस्कस्य अभिप्रायः अस्ति यत् स्टीवेन् मेलेन् इत्यस्य कठोरदण्डः, मुबैदीबः तु मृदुदण्डस्य दण्डः दत्तः

वस्तुतः मस्कः मेलनस्य ब्रिटिशपरिचयस्य, मुबैदीबस्य विदेशीयमुस्लिमपरिचयस्य च उल्लेखमपि न कृतवान् । इदं केवलं वाक्यं अन्याय्यम् अस्ति, गम्भीराः परिणामाः सन्ति इति वदति इव भाति।



इङ्ग्लैण्ड्देशस्य सुण्डर्लैण्ड्-नगरे पुलिस-अधिकारिणः उपरि आक्रमणं, अग्निप्रहारः च अभवत्, यस्मिन् त्रयः पुलिस-अधिकारिणः घातिताः अभवन्

प्रथमः प्रकरणः त्रीणां बालिकानां वधः स्वयमेव जघन्यः आसीत् इति वक्तव्यम् । ब्रिटिशसमाजस्य क्षोभं जनयति इति कारणं केवलं एतत् एव यत् आङ्ग्लजनानाम् निम्नवर्गः क्रमेण स्वस्य लाभस्य भावः नष्टवान्, विदेशेभ्यः आगताः प्रवासिनः स्वस्य गर्वम् अनुभवन्ति इति दृष्ट्वा विग्रहाः सृज्यन्ते स्म यदा एकः शङ्कितः आप्रवासी शङ्कितः, यः त्रीणि बालिकाः मारितवान्, सः आविर्भूतः तदा सः एव फ्यूजः अभवत् यः दङ्गान् प्रज्वलितवान् ।

यूके-देशे अस्मिन् दङ्गानां चक्रस्य एकः परिस्थितिः अस्ति या अध्ययनस्य योग्या अस्ति । अर्थात् प्रत्येकं सप्ताहान्ते प्रमुखनगरेषु नियतस्थानेषु दङ्गाः भवन्ति । सोमवासरात् गुरुवासरपर्यन्तं शान्ततरं भवति । एतत् प्रतिमानं वस्तुतः विगतकेषु वर्षेषु विश्वस्य अन्येषु भागेषु दङ्गानां मध्ये प्रादुर्भूतम् अस्ति । तस्मिन् समये मीडियाविश्लेषणम् आसीत्, शोधकर्तारः अपि एतादृशान् विषयान् अन्विषन्ति स्म——

सामाजिकमाध्यमाः दङ्गानां प्रजननक्षेत्रं वा ? तस्य लक्षणानि कानि सन्ति ?

हैमामा मन्यते यत् एषः विषयः खलु अध्ययनयोग्यः अस्ति।

सामाजिकमाध्यमानां प्रबन्धनं कथं करणीयम् इति विषयः सर्वेषां देशानाम् सर्वकारेण अवश्यमेव सामना कर्तव्यः।

"साइबरस्पेस् अनियमस्य स्थानं नास्ति।"

यदा यूके-देशे दङ्गाः प्रवृत्ताः तदा टीवी-पर्दे पुरुष-महिला-उद्घोषकाः आविर्भूताः, ये जनाः अन्तर्जाल-माध्यमेन बकवासं न वदन्तु इति चेतवन्तः, अन्यथा ते जेल-मध्ये गन्तुं शक्नुवन्ति इति

ब्रिटिशप्रसारणनिगमेन (BBC) अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये एकः लेखः प्रकाशितः यत् एषः दङ्गानां दौरः "अन्तर्जालस्य मिथ्यासूचनाभिः, सुदूरदक्षिणपक्षीयसैनिकैः, आप्रवासविरोधिभावनाभिः च कारणतः अस्ति येन नगरेषु हिंसायाः प्रवर्धनं कृतम् अस्ति तथा च इङ्ग्लैण्ड्-उत्तर-आयर्लैण्ड्-देशयोः नगराणि।"



ब्रिटिशप्रधानमन्त्री स्टारमरः सिन्हुआ न्यूज एजेन्सी

यूके-देशस्य मीडिया-नियामकेन Ofcom इत्यनेन अपि एकं वक्तव्यं प्रकाशितम् यत्, “सामाजिक-माध्यम-मञ्चैः अस्मिन् संकटे स्वस्य भूमिकायाः ​​विषये कार्यवाही कर्तव्या, कार्यवाही कर्तुं पूर्वं यावत् ऑनलाइन-सुरक्षा-अधिनियमः कार्यान्वितं न भवति तावत् प्रतीक्षा न कर्तव्या

यूके-देशात् बहिः बहवः जनाः अवगच्छन्ति यत् यूके-देशे केचन जनाः प्रायः "वाक्-स्वतन्त्रतायाः" विषये वदन्ति, परन्तु तेषां तथाकथितं असीमित-वाक्-स्वतन्त्रता यूके-देशे नास्ति

3

अधुना अमेरिकनजनानाम् चिन्तायाः वारः अस्ति। यदि भवान् तान् "प्रशंसितुं" न इच्छति तर्हि अमेरिकादेशे कोऽपि "वृष्टिदिनस्य सज्जतां" करोति इति अर्थः ।केचन जनाः वदन्ति यत् यूके-देशे दङ्गाः मस्कस्य "जलपरीक्षा" इव सन्ति यतः अमेरिकीराष्ट्रपतिनिर्वाचनं मासत्रयात् न्यूनं भवति चेत् भविष्ये निर्वाचनपरिणामेषु प्रश्नं करोति चेत् सः किं करिष्यति? किं यदि सः “लोकतन्त्रस्य अतिमूल्याङ्कनम्” इति निष्कर्षं गृह्णाति?

किं कर्तव्यम् ? किं मस्कः शीतं खादितः इति स्यात् ?

हैमामा वक्तुम् इच्छति यत् सामाजिकमाध्यमाः, टेस्ला च मानवजातेः कृते साधनानि इत्यस्मात् अधिकं किमपि नास्ति।

अद्यत्वे सार्वजनिकयानस्य अपि जालपुटं कर्तव्यं भवति, संचारसाधनानाम् अपि जालसंबन्धः कृतः अस्ति । सामाजिकमाध्यमाः एवम् एव सन्ति।

अन्तर्जालयुगस्य आरम्भिकाले अन्तर्जालस्य परे अन्तरे तेषां सह गपशपं कुर्वन् व्यक्तिः वस्तुतः श्वः अस्ति वा इति कोऽपि न जानाति स्म इति वक्तुं शक्यते अतः "प्रथमः आत्मीयसम्पर्कः" अफलाइनः भविष्यति । इदानीं किम् ? यदा सर्वस्य अन्तर्जालः आगच्छति तदा क्रीडायाः नियमाः अवश्यमेव परिवर्तयितव्याः भविष्यन्ति। यथा प्लेट्-पत्रेषु वास्तविकनामानि आवश्यकानि सन्ति, तथैव अन्तर्जालस्य वास्तविकनामानि अपि आवश्यकानि सन्ति । अन्यथा अस्मिन् समाजे जीवनं स्वाभाविकतया अराजकतायां भविष्यति!