समाचारं

किं पुरुषाः नपुंसकाः सन्ति चेत् अद्यापि इन् विट्रो निषेचनं कर्तुं शक्नुवन्ति?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नपुंसकता अथवा स्तम्भनविकारः पुरुषेषु सामान्यमैथुनविकारेषु अन्यतमः अस्ति । अद्यत्वे आधुनिकचिकित्साप्रौद्योगिक्याः तीव्रविकासेन इन विट्रो निषेचनप्रौद्योगिक्याः कारणात् प्राकृतिकरूपेण गर्भधारणं कर्तुं न शक्नुवन्ति दम्पतीनां कृते नूतना आशा प्राप्ता अस्ति परन्तु नपुंसकरोगिणां कृते ते सन्तानं प्राप्तुं इन् विट्रो निषेचनस्य उपयोगं कर्तुं शक्नुवन्ति वा इति तेषां नपुंसकत्वस्य कारणं, प्रकारं, प्रमाणं च निर्भरं भवति

प्रथमं प्राथमिकं नपुंसकत्वं अवगच्छामः । प्राथमिक नपुंसकता स्पष्टं यौन-इतिहासं विना यौन-सहभागिभिः सह यौन-संभोगस्य सामान्य-आवृत्तिं विना अतिचिन्ता, तनावः, अन्तःस्रावी-विकृतयः इत्यादिभिः मनोवैज्ञानिककारकैः उत्पद्यमानं नपुंसकत्वं निर्दिशति प्राथमिकनपुंसकतायुक्तेषु रोगिषु प्रायः प्रियापिज्मः अपर्याप्तः लिंगकठोरता च भवति, अतः ते इन् विट्रो निषेचनं कर्तुं शक्नुवन्ति ।

अस्मिन् सन्दर्भे पुरुषरोगिणः स्तम्भनविकारस्य निवारणाय लिवेटर-शल्यक्रियां चिन्वन्ति, ततः परं सामान्य-यौन-जीवनं प्राप्त्वा ते इन् विट्रो-निषेचन-शल्यक्रियां कर्तुं शक्नुवन्ति ।

परन्तु गौण नपुंसकत्वयुक्तानां रोगिणां कृते स्थितिः भिन्ना भवति । गौण नपुंसकता सामान्यमैथुनजीवनं किन्तु पश्चात् केनचित् कारणेन स्तम्भनविकारं जनयति इति निर्दिशति । गौण नपुंसकत्वस्य अनेकानि कारणानि सन्ति, यथा हृदयरोगः, मधुमेहः, तंत्रिकारोगाः, असामान्यहार्मोनस्तरः, मनोवैज्ञानिककारकाः इत्यादयः ।

यदि एतेषां कारणानां कारणेन नपुंसकता भवति तर्हि रोगी इन् विट्रो निषेचनात् पूर्वं कारणस्य चिकित्सां कर्तुं प्रवृत्तः भवति । चिकित्सायाः अनन्तरं यदि भवन्तः सामान्यं यौनजीवनं प्राप्तुं शक्नुवन्ति तर्हि भवन्तः इन् विट्रो फर्टिलाइजेशन शल्यक्रियायाः विषये विचारं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं केषाञ्चन विशेषप्रकरणानाम्, यथा जन्मजातलिंगविकृतिजन्य नपुंसकता, पेरोनीरोगः, प्रोस्टेटाइटिसः इत्यादिषु, इन् विट्रो निषेचनं न अनुशंसितम् यतः एतेषां कारणानां नपुंसकत्वस्य चिकित्सायाम् उन्नतिः कठिना भवति, शल्यक्रियायाः जोखिमाः अपि अधिकाः भवन्ति ।

सामान्यतया पुरुषनपुंसकतारोगिणः प्रजननविधिरूपेण आन्तरिकनिषेचनं कर्तुं शक्नुवन्ति वा इति नपुंसकत्वस्य कारणे निर्भरं भवति । मनोवैज्ञानिककारकाणां कारणेन प्राथमिकनपुंसकता येषां रोगिणां कृते यौनकार्यं पुनः स्थापयितुं चिकित्सायाः अनन्तरं IVF इति विचारः कर्तुं शक्यते । येषां रोगिणां कार्बनिकक्षतजन्य नपुंसकता भवति, तेषां कृते प्रजननविधिविचारात् पूर्वं प्रथमं कारणस्य चिकित्सा करणीयम्, यौनकार्यं पुनः स्थापनीयम् नपुंसकत्वस्य समस्यायाः सम्मुखे शीघ्रं चिकित्सां कृत्वा उपयुक्तं चिकित्सापद्धतिं अन्वेष्टुं सर्वाधिकं महत्त्वपूर्णम् अस्ति ।