समाचारं

होङ्गमुफाङ्गतः डॉ. झू Xiuying : पुनः पुनः गर्भपातः, भ्रूणस्य बांझपनम्... यदि अवरोधकप्रतिपिण्डः नकारात्मकः भवति तर्हि मया किं कर्तव्यम्?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु जीवनदबावः, दुर्जीवनाभ्यासः, पर्यावरणं, उन्नतप्रसवः इत्यादीनां विविधकारकाणां संयुक्तप्रभावेन पुनरावर्तनीयगर्भहानिः (यथा पुनरावर्तनीयः स्वतःस्फूर्तः गर्भपातः, भ्रूणनिरोधः, पुनरावर्तनीयः जैवरासायनिकगर्भधारणम् इत्यादीनां) घटना अस्ति क्रमेण वर्धितम् ।

पुनरावर्तनीयगर्भहानियुक्तेषु रोगिषु अवरोधकप्रतिपिण्डानां प्रायः अभावः भवति अर्थात् तेषां अवरोधकप्रतिपिण्डपरीक्षाः प्रायः नकारात्मकाः भवन्ति ।

01. अवरोधकप्रतिपिण्डः किम् ? अवरोधकप्रतिपिण्डाः किमर्थं सकारात्मकाः भवेयुः ?

तथाकथितं "अवरोधकप्रतिपिण्डम्" केवलं सामान्यगर्भधारणकाले पितुः प्रतिजनस्य सम्पर्कं कृत्वा मातुः निर्मितं रक्षात्मकं प्रतिपिण्डं भवति

वयं सर्वे जानीमः यत् भ्रूणः मातुः अण्डस्य पितुः शुक्रस्य च संयोगेन निर्मितः भवति, तस्य आनुवंशिकद्रव्यस्य अर्धं मातुः, अर्धं पितुः च भवति परन्तु माता, भ्रूणस्य मुख्यशरीरत्वेन, भ्रूणस्य प्रत्यारोपणस्य विकासस्य च समये "पितुः आनुवंशिकसामग्री" अङ्गीकुर्वति अन्येषु शब्देषु, रोगप्रतिरोधकशक्तिः भ्रूणस्य उपरि प्रतिरक्षा आक्रमणं करिष्यतिअवरोधन प्रतिपिण्ड सकारात्मक, अयं आक्रमणः अवरुद्धः भविष्यति, भ्रूणः च सुचारुतया प्रत्यारोपणं कृत्वा पूर्णकालिकं भ्रूणं विकसितुं शक्नोति प्रत्युत यदि अवरोधकप्रतिपिण्डः नकारात्मकः भवति तर्हि तस्य गर्भपातस्य अथवा अभ्यासस्य गर्भपातस्य अपि प्रवृत्तिः भविष्यति