समाचारं

गु ऐलिंग् कठोरः प्रशंसकः अस्ति : यदा अहं चीनदेशस्य कृते ३९ पदकानि प्राप्तवान् तदा भवान् किं कृतवान् ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के ओलम्पिकविजेता फ्रीस्टाइल्-स्कीयरः च गु ऐलिंग् इत्यनेन अन्तर्जालस्य कृष्णवर्णीयप्रशंसकानां नकारात्मकटिप्पणीनां प्रत्यक्षप्रतिक्रियायै लघु-वीडियो स्थापितः यत् "गतपञ्चवर्षेषु अहं ४१ विश्वस्पर्धासु चीनस्य प्रतिनिधित्वं कृतवान्, चीनस्य कृते ३९ पदकानि प्राप्तवान्" इति , तथा च राष्ट्रियदलस्य कृते ३ खिलाडयः परिचयं दत्तवान्, राष्ट्रियदलाय फ्रीस्टाइल् स्की दानं कृतवान्, चीनस्य कृते विश्वस्य महिलानां कृते च वदति, हेजी इत्यनेन देशस्य कृते किं कृतम्?”


चित्रे Gu Ailing (Gu Ailing’s personal short video account) इत्यनेन प्रकाशितस्य विडियोस्य स्क्रीनशॉट् दृश्यते ।

भिडियोस्य सहितपाठे गु ऐलिंग् लिखितवान् यत्, "स्वस्य सर्वोत्तमः संस्करणः भवतु, विश्वं च उत्तमं स्थानं कुरुत। हेजी एतादृशे दुर्भावे अस्ति, भवन्तः किमर्थं धावनार्थं न गच्छन्ति? , नेटिजन्स् गु ऐलिंग् इत्यस्य सकारात्मकप्रतिक्रियायाः प्रशंसाम् अकरोत् "मात्रं सम्यक् कार्यं कुर्वन्तु तथा च तान् कूर्चान् अवहेलयन्तु।"


चित्रे नेटिजन-टिप्पणीनां स्क्रीनशॉट् दृश्यते

सूचनाः दर्शयन्ति यत् गु ऐलिंग् इत्यस्य जन्म २००३ तमे वर्षे सेप्टेम्बरमासे अभवत्, सः २० वर्षीयः अस्ति, सः फ्रीस्टाइल् स्कीयरः च अस्ति । २०१९ तमस्य वर्षस्य जूनमासे अधुना एव १६ वर्षीयः गु ऐलिंग् इत्यनेन घोषितं यत् सा चीनस्य प्रतिनिधित्वं प्रतियोगितायां करिष्यति इति । २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां गु ऐलिंग्-इत्यनेन महिलानां मुक्तशैली-स्कीइंग्-क्रीडायां चीन-देशस्य हिम-हिम-क्रीडायाः ऐतिहासिकं सफलतां प्राप्तवती, अस्मिन् शीतकालीन-ओलम्पिक-क्रीडायां सा कुलम् २ स्वर्णपदकानि १ रजतपदकं च प्राप्तवती

२०२४ तमे वर्षे आरम्भे गु ऐलिंग् इत्यनेन साक्षात्कारे उक्तं यत् २०२६ तमे वर्षे इटलीदेशे भवितुं शक्नुवन्तः शीतकालीन-ओलम्पिक-क्रीडायां चीन-देशस्य प्रतिनिधित्वं निरन्तरं कर्तुं योजना अस्ति, येन सहस्राणि चीनीय-बालिकाः हिम-हिम-क्रीडायाः आकर्षणं द्रष्टुं अवसरं प्राप्नुवन् व्यापक-महिलानां कृते महती भूमिका क्रीडा ।


गु ऐलिंग् २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां कुलम् २ स्वर्णपदकानि १ रजतपदकं च प्राप्तवान् (फोटोस्रोतः: सिन्हुआ न्यूज एजेन्सी)

तदतिरिक्तं गु ऐलिंग् इत्यनेन अपि बहुवारं उल्लेखः कृतः यत् सा महिला स्कीयरत्वेन गर्विता अस्ति तथा च अधिकान् बालिकान् स्की-स्थलेषु मार्गदर्शनं कर्तुं आशास्ति । "अहम् आशासे यत् यदा युवतयः बालिकाः मया शिशिर-ओलम्पिक-क्रीडायां यत् कृतं तत् पश्यन्ति तदा ते बहिः गत्वा किमपि प्रयत्नार्थं प्रेरिताः, प्रेरिताः च भविष्यन्ति। आशासे मम उपलब्धयः तेषां मनसि एतादृशं कार्यं कर्तुं समर्थाः इति अनुभविष्यन्ति।

सद्यः समाप्ते पेरिस्-ओलम्पिक-क्रीडायां सा चीनीयक्रीडकैः सह संवादं कर्तुं प्रेक्षका वा प्रशंसकरूपेण वा बहुधा क्षेत्रे उपस्थिता आसीत् । फोक्सवैगन-मैराथन्-क्रीडायां सा अपि प्रथमं पूर्ण-मैराथन्-दौडं सम्पन्नवती, यत्र ३ घण्टाः, २४ निमेषाः, ३६ सेकेण्ड् च समाप्तिसमयः अभवत् ।

जिमु न्यूजः गु ऐलिंगस्य व्यक्तिगतं लघुविडियो खाता, Beiqing Daily, Chao News च एकीकृतं करोति