समाचारं

गर्भिणीषु एतानि लक्षणानि भवन्ति, येन भ्रूणः स्वस्थः वर्धते इति सूचयति किं भवन्तः तत् अनुभवन्ति?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः : Xiaowen

मातृणां प्रत्येकं चालनं स्वशिशुनां कृते वृद्धिवातावरणं सावधानीपूर्वकं उत्कीर्णं करोति, एतानि प्रदर्शनानि च निर्धारयन्ति यत् शिशुः गर्भे उत्तमरीत्या वर्धयितुं शक्नोति वा, जन्मनः अनन्तरं बुद्धिमत्स्य स्वास्थ्यस्य च ठोस आधारं स्थापयितुं शक्नोति वा इति

गर्भधारणस्य चरणात् आरभ्य मातृणां कृते फोलिक-अम्लः महत्त्वपूर्णः भागीदारः अभवत् । प्रसवपूर्वपरीक्षायाः समये कर्मचारिणः विचारपूर्वकं प्रसवस्य सज्जतां कुर्वतीनां मातृणां कृते अर्धवर्षस्य फोलिक-अम्लस्य आपूर्तिं सज्जीकृतवन्तः अस्य लघु-इशारस्य पृष्ठतः नूतनजीवनस्य गहनचिन्ता आसीत् गर्भावस्थायाः आरम्भे फोलिक-अम्लस्य पूरकं महत्त्वपूर्णं भवति यतः एतत् शिशुस्य तंत्रिकानलिकाविकासाय रक्षात्मकछत्ररूपेण कार्यं करोति । पर्याप्तं फोलिक-अम्लं न प्राप्य भयङ्कर-मस्तिष्क-रोगात् आरभ्य मेरुदण्डस्य असामान्यतापर्यन्तं गम्भीराः परिणामाः भवितुम् अर्हन्ति । अतः मातृभिः अवश्यं स्मर्तव्यं यत् गर्भधारणस्य सज्जीकरणसमयात् प्रथमत्रिमासिकस्य अन्त्यपर्यन्तं फोलिक-अम्लस्य पूरकत्वेन आग्रहः करणीयः यत् शिशुस्य स्वस्थवृद्ध्यर्थं प्रथमरक्षारेखायाः निर्माणं भवति

प्रारम्भिकगर्भधारणे वमनस्य लक्षणं प्रायः मातरं दुःखी करोति । परन्तु वस्तुतः एषः एव संकेतः यत् शिशुः स्वमातुः कृते स्वस्य स्वस्थवृद्धिं प्रसारयति । नालेन स्रावितः मानवीयः कोरियोनिक गोनाडोट्रोपिन् जठरान्त्रमार्गं उत्तेजयति, मातुः वमनं च करोति अस्य अपि अर्थः अस्ति यत् शरीरे हार्मोनस्य स्तरः पर्याप्तः भवति तथा च शिशुः सुचारुतया वर्धते मातृभिः वमनकारणात् भोजनं न त्यक्तव्यम् ।