समाचारं

स्तनपानेन नवजातानां पीतानां क्षयः भविष्यति वा ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्तनपानेन केषुचित् सन्दर्भेषु नवजातस्य पीतरोगः अधिकः भवितुम् अर्हति, परन्तु सर्वदा एतत् न भवति ।

स्तनस्य क्षीरस्य पीतस्य एकः विशेषः प्रकारः अस्ति, यस्य विभक्तिः प्रारम्भिकः, विलम्बितः च इति विभक्तुं शक्यते ।

प्रारम्भिकः स्तनदुग्धस्य पीतयः प्रायः जन्मनः एकसप्ताहस्य अन्तः एव भवति, मुख्यतया स्तनस्य दुग्धस्य अपर्याप्तसेवनस्य, शिशुस्य शौचस्य न्यूनतायाः च कारणतः, यस्य परिणामेण बिलीरुबिनस्य आन्तरिकयकृत्-सञ्चारः वर्धते, तस्मात् पीतानां व्याप्तिः भवति अस्मिन् सति स्तनपानस्य आवृत्तिं वर्धयित्वा शिशुना पर्याप्तं चूषणं सुनिश्चित्य प्रायः पीतरोगस्य उन्नतिं कर्तुं शक्यते ।

विलम्बेन आरभ्यमाणः स्तनदुग्धस्य पीतयः प्रायः जन्मनः २ सप्ताहानन्तरं भवति, २ तः ३ मासान् यावत् स्थातुं शक्नोति । विशिष्टकारणं अद्यापि स्पष्टं न भवति, परन्तु स्तनदुग्धे बिलीरुबिनस्य चयापचयं प्रभावितं कुर्वन्तः केचन घटकाः सम्बद्धाः भवितुम् अर्हन्ति । अधिकांशशिशुषु विलम्बेन आरभ्यमाणानां स्तनदुग्धपीलियारोगस्य बिलीरुबिनस्य स्तरः विशेषतया उच्चः नास्ति तथा च सामान्यतया शिशुस्य उपरि दुष्प्रभावः न भवति

परन्तु अधिकांशस्य सामान्यतया स्तनपानं कुर्वतां शिशुनां कृते स्तनस्य दुग्धं नवजातस्य पीतस्य क्षतिं न करोति । प्रत्युत स्तनदुग्धे पोषकद्रव्याणि, रोगप्रतिरोधकद्रव्याणि च शिशुस्य स्वास्थ्याय अतीव लाभप्रदानि भवन्ति ।

यथा, केषाञ्चन शिशुनां पीतरोगः भवति यः अनन्यस्तनपानकाले शनैः शनैः शाम्यति, परन्तु बिलीरुबिनस्य स्तरः सर्वदा सुरक्षितपरिधिमध्ये एव आसीत्, अस्मिन् सन्दर्भे प्रायः तस्य आवश्यकता नास्ति विशेषचिकित्सा स्तनपानं च निरन्तरं कर्तुं शक्यते। परन्तु यदि बिलीरुबिनस्य स्तरः अत्यधिकः भवति तर्हि भवतः चिकित्सकः स्तनपानं पुनः आरभ्यतुं पूर्वं पीतयः शान्तः भवति वा इति द्रष्टुं २ तः ३ दिवसान् यावत् स्तनपानं स्थगयितुं अनुशंसितुं शक्नोति