समाचारं

यदि मूलतः स्थिरं तिष्ठति तर्हि आरएमबी-विनिमयदरस्य भविष्यस्य दिशा का भविष्यति?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा विकसित-अर्थव्यवस्थासु नीतीनां प्रसार-प्रभावाः दुर्बलाः भवन्ति तथा च मम देशस्य स्थूल-आर्थिक-नीति-कार्यन्वयनं तीव्रं भवति तथा तथा आरएमबी-विनिमय-दरः निरन्तरं वर्धते |. अधुना अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-अपतटीय-आरएमबी-विनिमय-दरयोः वृद्धिः ७.२-तः उपरि अभवत्, सञ्चित-वृद्धिः क्रमशः ०.६%, ०.७% च अभवत्, येन आरएमबी-विनिमय-दरस्य उपरि दबावः अधिकं न्यूनीकृतः

अन्तिमेषु वर्षेषु गतिशीलपरिवर्तनानां मध्ये आरएमबी-विनिमयदरेण संतुलनं स्थिरता च प्राप्ता अस्ति । विशेषज्ञाः अवदन् यत् २०१५ तमे वर्षे "८·११" विनिमयसुधारात् आरभ्य आरएमबी-विनिमयदरस्य द्विपक्षीय-उतार-चढावः आदर्शः अभवत्, विनिमयदरस्य लचीलता च महत्त्वपूर्णतया वर्धिता, प्रभावीरूपेण स्वचालित-स्थिरीकरणस्य भूमिकां निर्वहति स्थूल-अर्थव्यवस्थां, भुक्ति-सन्तुलनं च नियन्त्रयन् । भविष्ये यथा यथा आन्तरिकविदेशीयमौद्रिकनीतीनां चक्रीयभेदाः अभिसरणं कुर्वन्ति तथा तथा आरएमबी-विनिमयदरः मूलतः स्थिरः एव तिष्ठति इति अपेक्षा अस्ति

विनिमयदरः प्रबलं लचीलापनं दर्शयति

जुलैमासस्य २५ दिनाङ्कात् आरभ्य देशे विदेशे च आरएमबी-विनिमयदरेषु तीव्रवृद्धिः निरन्तरं भवति, पुनः ७.१० युगं यावत् वर्धिता अस्ति । अगस्त ५ दिनाङ्के घरेलु आरएमबी विनिमयदरव्यवहारमूल्यं (CNY) अधिकतमं ७.११२० तः १ यावत् वर्धितम्, विदेशेषु आरएमबी विनिमयदरव्यवहारमूल्यं (CNH) अधिकतमं ७.०८३६ तः १ यावत् वर्धितम्, उभयम् अपि हाले उच्चतमं स्तरं प्राप्तवान् आरएमबी-विनिमयदरस्य प्रवृत्तिः विपण्यां उष्णविमर्शं प्रेरितवती अस्ति ।

अस्मिन् समये आरएमबी-विनिमय-दरस्य तीव्र-उत्थानस्य मुख्यकारणस्य विषये बीओसी-सिक्योरिटीज-संस्थायाः वैश्विक-मुख्य-अर्थशास्त्री गुआन्-ताओ-इत्यस्य मतं यत् एकतः फेडरल्-रिजर्व-संस्थायाः व्याज-दर-कटनस्य वर्धमानाः अपेक्षाः, अमेरिका-देशस्य दुर्बलतां च डॉलर सूचकाङ्केन गैर-अमेरिकी मुद्रासु दबावः बहु न्यूनीकृतः अस्ति, तस्मिन् एव काले जापानी येन वहति विपरीतस्थितौ जापानी येन् इत्यस्य प्रबलवृद्ध्या एशियाई मुद्राणां समग्रभावनायां पुनर्प्राप्तिः अभवत् अन्यतरे, दृढैः आन्तरिकनीतीभिः सुधारैः च विपण्यविश्वासः वर्धितः ।