समाचारं

चीनदेशे यूरोपीयसङ्घस्य करवृद्धिं दृष्ट्वा चीनदेशेन चीनदेशे यूरोपीयसङ्घस्य शूकरमांसस्य विपण्यभागः रूसदेशाय दत्तः, यूरोपीयसङ्घः च असन्तुष्टः अभवत्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Observer.com इत्यस्य अनुसारं यूरोपीयसङ्घः चीनीय-यूरोपीय-शूकर-मांस-बाजारेषु भिन्न-भिन्न-माङ्ग-स्थितीनां लाभं गृहीत्वा चीनीय-विपण्ये डम्पिंग-कार्याणि कार्यान्वितवान् चीन-देशेन यूरोपीय-सङ्घस्य शूकर-मांस-निर्मातृणां विरुद्धं डम्पिंग-विरोधी अन्वेषणं प्रारब्धम्। चीनदेशस्य आयातितशूकरमांसस्य बृहत्तमः स्रोतः इति नाम्ना यूरोपीयसङ्घस्य शूकरमांससंकटेन रूसदेशः, ब्राजील् इत्यादयः देशाः चीनदेशं प्रति निर्यातस्य विस्तारस्य अवसराः प्राप्ताः रूसीशूकरमांसउद्योगेन चीनदेशाय निर्यातस्य विस्तारार्थं योजनानां श्रृङ्खला निर्मितवती, येन यूरोपीयसङ्घस्य विपण्यस्य आंशिकप्रतिस्थापनप्रवृत्तिः प्रदर्शिता अस्ति । चीनदेशः विश्वस्य बृहत्तमः शूकरमांसस्य उपभोगस्य आयातस्य च विपण्यं वर्तते, यत्र विश्वस्य शूकरमांसस्य आयातस्य माङ्गल्याः प्रायः आर्धं योगदानं भवति । शूकरस्य आन्तरम् इत्यादीनां भागानां कृते चीन-यूरोप-चीन-रूसयोः मध्ये माङ्गल्याः स्पष्टः अन्तरः भवति एतेन यूरोपीयनिर्मातारः स्वदेशेषु न्यूनमूल्येन तानि क्रेतुं शक्नुवन्ति, चीनदेशं प्रति निर्यातात् पर्याप्तं लाभं प्राप्नुवन्ति च

चीनस्य वाणिज्यमन्त्रालयेन जूनमासस्य १७ दिनाङ्के यूरोपीयसङ्घस्य शूकरमांसस्य विषये डम्पिंगविरोधी अन्वेषणस्य घोषणा कृता ।एतत् निर्णयः यूरोपीयसङ्घस्य निर्मातृषु आतङ्कं जनयति स्म, चीनदेशात् अवगमनं प्राप्तुं संवादस्य संचारस्य च आह्वानं कृतवान् यूरोपीयसङ्घस्य शूकरमांसस्य विषये चीनस्य डम्पिंगविरोधी अन्वेषणं चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य वर्धितशुल्कस्य प्रतिकारः इति अपि किञ्चित् जनमतम् अस्ति चीनदेशं प्रति वर्तमानपञ्चसु बृहत्तमेषु शूकरमांसनिर्यातदेशेषु यूरोपीयसङ्घस्य देशाः त्रयः सन्ति । पञ्च देशाः स्पेन्, अमेरिका, ब्राजील्, फ्रान्स्, डेन्मार्क् च शूकरमांसस्य उत्पादनस्य निर्यातस्य च प्रमुखः देशः अस्ति । २००८ तमे वर्षे आफ्रिकादेशस्य शूकरज्वरस्य महामारीयाः कारणात् चीनदेशस्य सीमाशुल्केन रूसीशूकरमांसस्य आयातः प्रतिबन्धितः आसीत् । गतवर्षस्य सितम्बरमासे प्रतिबन्धादेशः हृतः, ततः चीनदेशस्य सीमाशुल्कसामान्यप्रशासनेन रूसीशूकरमांसस्य उत्पादनस्य विषये ज्ञातुं रूसदेशं प्रति कर्मचारिणः प्रेषिताः। अस्मिन् वर्षे एप्रिलमासे चीनदेशं प्रति रूसीशूकरमांसनिर्यातस्य प्रथमः समूहः प्रतिबन्धान् हृत्वा हाङ्गकाङ्ग-नगरम् आगतः ।