समाचारं

कोरियाई मीडिया : विशालः प्रभावः ! फुकुशिमा-परमाणुप्रदूषणात् जलस्य निर्वहनं स्थानीयमत्स्यजीविनां चिन्ताम् अकुर्वत्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्तमासस्य २१.कोरियादेशस्य राष्ट्रियदैनिकपत्रिकायाः ​​अनुसारं अद्यैव जापानदेशस्य फुकुशिमाप्रान्तस्य अनेकेषां मत्स्यजीविनां परमाणुप्रदूषणविरोधिनां जलनिर्वाहकानां च साक्षात्कारः कृतः आगामिषु ३० वर्षेषु निरन्तरं भवति परमाणुदूषितजलस्य निर्वहनं चिन्ताजनकम् अस्ति।

"जापानी-सर्वकारेण टोक्यो-विद्युत्-कम्पनीयाश्च उक्तं यत् विगतवर्षे निर्गतस्य मलजलस्य सम्प्रति जनानां स्वास्थ्याय किमपि हानिः न अभवत्, परन्तु १०, २०, ३० वर्षेभ्यः परं तस्य किं प्रभावः भविष्यति इति को वक्तुं शक्नोति? मत्स्यजीविनः ओनो हारुओ अवदत्।

हारुओ ओनो ७२ वर्षीयः अस्ति यत् सः १५ वर्षीयः सन् जहाजेषु कार्यं आरब्धवान् । परन्तु फुकुशिमा-परमाणुविद्युत्संस्थानात् दूषितजलस्य निर्वहनेन तस्य जीवने महत् प्रभावः अभवत् ।

२०११ तमे वर्षे परमाणु-रिसावस्य अनन्तरं फुकुशिमा-नगरस्य मत्स्यपालनेन महती आघातः जातः यद्यपि २०२० तमे वर्षे जापानदेशेन सर्वेषां मत्स्यानां परिवहनप्रतिबन्धानां उत्थापनेन मत्स्यजीविनां अपेक्षाः वर्धिताः, तथापि तदनन्तरं परमाणु-दूषितजलस्य निर्वहनेन मत्स्यजीविनां चिन्ता नूतना अभवत्

परन्तु जापानी-सर्वकारः परमाणु-दूषितजलस्य विषये एतां चिन्तां "वायुक्षतिः" इति कथयति, अर्थात् मिथ्या-अफवाभिः कृतं क्षतिम् । ओनो अवदत्, "आगामिषु दशकेषु मलनिकासी समुद्रे निर्वहति एव। किं वास्तवमेव अस्य व्यवहारस्य समुद्रस्य हानिः भविष्यति इति पूर्वानुमानं कर्तुं शक्यते?"

"फुकुशिमा परमाणुविद्युत्संस्थानस्य शिकायतां अभियोजनदलस्य च वादीसमूहस्य नेता रुइको मुटो इत्यनेन उक्तं यत् ते टोक्योविद्युत्संस्थानस्य प्रबन्धनस्य विरुद्धं मुकदमान् करिष्यन्ति, २०११ तमे वर्षे फुकुशिमापरमाणुविद्युत्संस्थानदुर्घटनायाः उत्तरदायी च करिष्यन्ति।

२०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्कात् अधुना यावत् जापानदेशस्य फुकुशिमा-परमाणुविद्युत्संस्थाने प्रायः एकवर्षं यावत् प्रशान्तमहासागरे परमाणुदूषितजलं निर्वहति, सम्प्रति अष्टमपरिक्रमणं प्रचलति