समाचारं

विश्वस्य ज्येष्ठः पुरुषः ११७ वर्षाणि १६८ दिवसेषु च म्रियते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गिनीज वर्ल्ड रिकार्ड्स् इति जालपुटेन २०१८ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के उक्तम् ।मारिया ब्रान्यास् मोरेरा, विश्वस्य प्राचीनतमः जीवितः व्यक्तिःस्पेनदेशस्य एकस्मिन् नर्सिंगहोमे १९ दिनाङ्के निधनम् अभवत् ।आयुः ११७ वर्षाणि १६८ दिवसाः च

"शुभं, शुभजीनानि"।

मोरेरा इत्यस्याः परिवारेण सामाजिकमाध्यमेषु मृत्युपत्रं प्रकाशितम् यत् "सा यथा इच्छति तथा निद्रायां शान्तिपूर्वकं मृता, किमपि दुःखं न प्राप्य" इति ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं मोरेरा जीवनस्य अन्तिम २० वर्षाणि यावत् पूर्वोत्तर-कातालोनिया-देशस्य ओलोट्-नगरे एकस्मिन् नर्सिंग्-गृहे निवसति स्म । सा अस्मिन् मासे १९ दिनाङ्के पोस्ट् कृतवती यत् सा "दुर्बलतां" अनुभवति, स्वपरिवारं च अवदत् यत् "समयः प्रायः समाप्तः अस्ति। मा रोदन्तु, मम अश्रुपातः न रोचते। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत्, तदर्थं दुःखं मा कुरुत।" me. अहं कुत्रापि गच्छामि, अहं सुखी भविष्यामि।"

जीवनकाले वृद्धा महिला मन्यते स्म यत् तस्याः दीर्घायुः "संगठितत्वात्, शान्तमनसः, भावनात्मकरूपेण स्थिरता, परिवारमित्रसमीपस्थता, प्रकृतेः समीपता, निश्चिन्ता सकारात्मका च" इति कारणेन अपि अस्ति "शुभं शुभजीनानि च"।

तस्याः कनिष्ठा पुत्री अपि स्वमातुः दीर्घायुषः कारणं "जीन" इति अवदत्