समाचारं

[विशेषलेखः] भारते अन्यः दुष्टः बलात्कारप्रकरणः : ४ वर्षीययोः बालिकयोः यौनशोषणं कृतम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारते अन्यः दुष्टः बलात्कारप्रकरणः : ४ वर्षीयौ बालिकाः यौनशोषणं कृतवन्तौ

लियू जियांग

अस्मिन् मासे प्रारम्भे एकस्याः महिलाप्रशिक्षुवैद्यस्य क्रूरबलात्कारस्य हत्यायाः च अनन्तरं, यया अनेकेषु स्थानेषु जनविरोधाः, चिकित्साकर्मचारिणां हड़तालानि च प्रेरितानि, भारते अद्यैव अन्यः दुष्टः बलात्कारप्रकरणः अभवत् : ४ वर्षीयौ बालिकाः २३ वर्षीयेन यौनशोषणं कृतवन्तौ -विद्यालये पुरातनः स्वच्छकः।

"हिन्दुस्तान टाइम्स्" इति पत्रिकायाः ​​२१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नवीनतमः उजागरः प्रकरणः महाराष्ट्रस्य बादलापुरस्य एकस्मिन् सहशैक्षिकविद्यालये अभवत् । २३ वर्षीयः संदिग्धः अक्षयशिण्डे अगस्तमासस्य प्रथमदिनाङ्के अनुबन्धाधारेण विद्यालयेन नियुक्तः, १७ दिनाङ्के च गृहीतः।

भारते बहुविधमाध्यमानां समाचारानुसारं एषा घटना प्रकाशं प्राप्तवती यदा एका बालिकायाः ​​शारीरिकवेदनायाः शिकायतया तस्याः मातापितरौ अन्यस्याः बालिकायाः ​​मातापितृभिः सह वार्तालापं कृत्वा अत्यन्तं स्तब्धौ अभवताम् यौन-अत्याचारः अपि कृतः स्यात् । तत्र सम्बद्धाः मातापितरः अगस्तमासस्य १६ दिनाङ्के एतस्य घटनायाः सूचनां दत्तवन्तः, तदनन्तरं शङ्कितः गृहीतः ।

समाचारानुसारं १३ दिनाङ्के प्रातः ९ वादनतः १२ वादनपर्यन्तं एषा घटना अभवत् यत् विद्यालये एकः वृद्धः पुरुषः तस्याः वस्त्राणि उद्धृत्य अनुचितरूपेण स्पृष्टवान् इति। कुटुम्बद्वयं स्वसन्ततिं शारीरिकपरीक्षायै नीतवान् ततः परं वैद्याः तेषां यौनशोषणं कृतम् इति पुष्टिं कृतवन्तः ।

तदतिरिक्तं बालिकायाः ​​परिवारः अपि पुलिसस्य मनोवृत्त्या असन्तुष्टिं प्रकटितवान् यत् "पुलिसः प्रतिवेदनं प्राप्तस्य १२ घण्टानां अनन्तरं १६ दिनाङ्के विलम्बेन रात्रौ प्रारम्भिकं अन्वेषणप्रतिवेदनं प्रदत्तवान्" इति