समाचारं

गाजादेशे युद्धविरामवार्तालापस्य सम्भावना अस्पष्टा;

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त २१.व्यापकवार्ता : गाजापट्टे युद्धविरामसम्झौते वार्तायां सम्भावना अद्यापि अस्पष्टा अस्ति। इजरायलस्य प्रधानमन्त्री नेतन्याहू २० दिनाङ्के उक्तवान् यत् सः निश्चितः नास्ति यत् सम्झौता भविष्यति वा इति। तस्मिन् एव दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन अमेरिका-देशेन इजरायलस्य नूतनानां शर्तानाम् "अनुमोदनं" कृतः इति आरोपः कृतः

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं नेतन्याहू २० दिनाङ्के अवदत् यत् सः "निश्चितः नास्ति यत् सम्झौता भविष्यति वा" परन्तु यत्किमपि सम्झौतां कृतं तत् "इजरायलस्य हितं निर्वाहयिष्यति" तथा च इजरायल् कस्यापि परिस्थितौ "फिलाडेल्फिया-गलियारा" न गमिष्यति इति " तथा "नेजरिम गलियारा"।

बन्धकपरिवारस्य सदस्यानां कट्टरपंथीसमूहेन सह समागमस्य समये नेतन्याहू इत्यनेन एतत् वक्तव्यं दत्तम्। समूहस्य सदस्याः हमास-सङ्गठनस्य अपेक्षया सैन्यदबावेन स्वपरिवारस्य मुक्तिं आग्रहयन्ति।

"फिलाडेल्फिया-गलियारा" गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सङ्गमे स्थितः अस्ति । हमासः, मिस्रदेशः च आक्षेपं कृतवन्तौ । इजरायलसेनाद्वारा निर्मितः "नेजारिम-गलियारा" गाजा-पट्टिकां लङ्घयति, तस्य निर्माणं प्यालेस्टिनी-जनानाम् उत्तर-गाजा-देशं प्रति प्रत्यागमनं निवारयितुं कृतम् अस्ति ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं हमास-संस्थायाः २० दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् अमेरिकी-राष्ट्रपतिः बाइडेन्-महोदयेन गाजा-देशे हमास-सङ्घटनेन युद्धविराम-वार्तालापः "परित्यागः" कृतः इति कथनं "भ्रमजनकम्" अस्ति, तथा च सङ्घर्षस्य समाप्त्यर्थं इच्छायां संस्थायाः यथार्थस्थानं न प्रतिबिम्बयति इति एतेन वक्तव्येन इजरायलसैन्यस्य हरितप्रकाशः प्राप्तः यत् ते निःशस्त्रनागरिकाणां विरुद्धं अधिकानि अपराधानि निरन्तरं कर्तुं शक्नुवन्ति।

वक्तव्ये उक्तं यत् गतसप्ताहे दोहावार्तालापस्य समये अमेरिकादेशेन प्रस्तूयमाणः संक्रमणकालीनप्रस्तावः पूर्वसम्झौतां पलटितवान्, इजरायलेन निर्धारितानां नूतनानां शर्तानाम् "अनुमोदनं" इति अमेरिकादेशे आरोपः कृतः, मध्यस्थैः उत्तरदायित्वं स्वीकृत्य आवश्यकतां च आह्वयति इजरायल् मूलयुद्धविरामप्रस्तावस्य स्वीकारं कर्तुं।