समाचारं

यूके-देशः जनानां तस्करी-सम्बद्धानां निवारणाय बहुविध-उपायान् प्रारभते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २१ : ब्रिटिशसर्वकारेण २१ दिनाङ्के तस्करीसम्बद्धानां निवारणार्थं अनेकाः उपायाः घोषिताः, येषु अवैधप्रवासिनः नियुक्ताः नियोक्तृणां दण्डः अपि अस्ति, आगामिषु षड्मासेषु १४,५०० तः अधिकाः अवैधप्रवासिनः निर्वासिताः भविष्यन्ति, सर्वाधिकसंख्या of deportations in the same period since 2018. संख्यानां सर्वोच्चस्तरः।

ब्रिटिशगृहकार्यालयेन तस्मिन् दिने घोषितं यत् राष्ट्रीयअपराधविरोधी एजेन्सी इति सहायकसंस्था मानवव्यापारस्य ७० प्रकरणानाम् अन्वेषणं कुर्वती अस्ति तथा च तस्करीदलानां उपरि अधिकं दमनार्थं १०० "नवव्यावसायिकगुप्तचर-अनुसन्धान-अधिकारिणः" नियुक्तिं करिष्यति आन्तरिकमन्त्रालयः तस्करस्य निवारणाय अन्ये उपायाः अपि करिष्यति, यथा: दण्डद्वारा अवैधप्रवासीन् नियोजकानाम् दण्डः, अवैधप्रवासीनां निर्वासनं वर्धयितुं, निर्वासनसंस्थानां अवैधप्रवासीस्वागतक्षमतां च वर्धयितुं

२०२१ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के इङ्ग्लैण्ड्-देशस्य केप्-डन्गेनेस्-नगरस्य तटे नौकायानेन प्रवासिनः आगताः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो स्टीव फिन्)

ब्रिटिशगृहकार्यालयस्य आँकडानुसारं यदा ब्रिटिशलेबरपार्टी ५ जुलै दिनाङ्के सत्तां प्राप्तवान् तदा आरभ्य ५७०० तः अधिकाः अवैधप्रवासिनः फ्रान्सदेशात् लघुनौकाभिः आङ्ग्लचैनलम् अतिक्रम्य यूके-देशम् आगतवन्तः, येषु २०० तः अधिकाः अवतरन्ति अस्य मासस्य १९ दिनाङ्के एव । अस्मिन् वर्षे आरम्भात् १९,००० तः अधिकाः अवैधप्रवासिनः एतया पद्धत्या यूके-देशम् आगताः, यत् २०२३ तमे वर्षे समानकालस्य तुलने प्रायः १०% वृद्धिः अभवत्