समाचारं

विदेशेषु मद्यसंशोधनश्रृङ्खलाप्रतिवेदनम् (1): जनसंख्या: संयुक्तराज्यसंस्थायाः जापानदेशात् चीनपर्यन्तं मानचित्रणम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं यत् साझां करोमि तत् अस्ति: विदेशेषु मद्यसंशोधनश्रृङ्खलाप्रतिवेदनम् (1): जनसंख्या: अमेरिकादेशात् जापानदेशात् चीनदेशं प्रति मानचित्रणम्

कुल प्रतिवेदनम् : ३२ पृष्ठानि

"विदेशीयमद्यसंशोधनश्रृङ्खलाप्रतिवेदनम् (1): जनसंख्या: संयुक्तराज्यसंस्थायाः जापानदेशात् चीनपर्यन्तं मानचित्रणम्" इति पिंग एन् सिक्योरिटीजद्वारा प्रकाशितम् अस्ति यत् एतत् मुख्यतया मद्यस्य सेवनस्य उपरि संयुक्तराज्यसंस्थायां जापानदेशे च जनसांख्यिकीयपरिवर्तनस्य प्रभावस्य विश्लेषणं करोति, चीनस्य च नक्शाङ्कनं करोति मद्यपानस्य प्रवृत्तिः।

१९९० तमे दशके बुलबुलायाः विस्फोटस्य अनन्तरं जापानी अर्थव्यवस्था दीर्घकालं यावत् नकारात्मकरूपेण अथवा न्यूनगतिवृद्धौ अस्ति वर्धितः अस्ति। जापानी-मद्यस्य सेवनं कुलजनसंख्या, संरचना, सेवन-अभ्यासैः प्रभावितं भवति युवा उपभोक्तृभिः अनुकूलः भवति पारम्परिकमद्यपानस्य विकल्पाः।

अमेरिकी अर्थव्यवस्थायां अनेकाः मोडाः अभवन् किन्तु सामान्यतया स्थिराः सन्ति, यत्र स्थिरजन्मस्य, आप्रवासिनः प्रवाहस्य च कारणेन कुलजनसंख्या निरन्तरं वर्धते १९८० तमे दशके अमेरिकादेशे मद्यपानस्य सेवनं मुख्यतया कुलजनसंख्यायाः कारणेन अभवत् young consumers.Spirits Basic RTD एकः नूतनः विकासस्य ध्रुवः अभवत्।

चीनदेशे शिशु-उत्साहस्य त्रीणि तरङ्गाः अनुभवित्वा नवजातानां जनसंख्यायाः न्यूनता, कुलजनसंख्यायाः शनैः शनैः न्यूनता, वृद्धावस्थायाः गभीरता, शिक्षास्तरः च सुदृढः अभवत् चीनस्य वर्तमानजनसंख्यासंरचना १९९० तमे दशके जापानदेशस्य सदृशी अस्ति । मद्य-उद्योगस्य वर्धमानं एकाग्रता, उच्च-अन्तीकरणं च दीर्घकालीन-तर्कं भविष्यति, तस्मिन् एव काले आरटीडी-संस्थायाः महती विकास-क्षमता अस्ति, परन्तु प्रसिद्धस्य मद्यस्य मूलभूतं विपण्यं स्थिरं भवति, मुख्यतया भोज-भोजन-आदि-चैनेल्-मध्ये अस्य सेवनं भवति मुख-रक्षकं विशेषता अस्ति, यदा तु आरटीडी मुख्यतया स्वयमेव पेयम् अन्येषु परिदृश्येषु च केन्द्रीक्रियते । प्रतिवेदने संयुक्तराज्यसंस्थायां जापानदेशे च मद्यसेवनप्रवृत्तीनां विश्लेषणं कृत्वा चीनीयमद्यविपण्यस्य अवगमनाय सन्दर्भः प्रदत्तः अस्ति।