समाचारं

भारतीयन्यायालयस्य नियमः : बर्गर किङ्ग् इति भारतीयः ब्राण्ड् अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ तमे दिनाङ्के टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​प्रतिवेदनानुसारं भारतस्य महाराष्ट्रस्य पुणे-जिल्लान्यायालयेन भारते अस्यैव नामस्य स्थानीयभोजनागारस्य विरुद्धं अमेरिकन-बर्गर-किङ्ग्-संस्थायाः १३ वर्षीयं उल्लङ्घन-मुकदमं अङ्गीकृत्य निर्णयः जारीकृतः . समाचारानुसारं एषः निर्णयः आश्चर्यजनकः अस्ति तथा च बर्गर किङ्ग् ब्राण्ड् भारतीयभोजनागारस्य अस्ति इति घोषयति।

टाइम्स् आफ् इण्डिया इति प्रतिवेदनस्य स्क्रीनशॉट्

अमेरिकन-फास्ट-फूड्-शृङ्खला बर्गर किङ्ग् इत्यनेन भारतस्य पुणे-नगरस्य "बर्गर किङ्ग्"-भोजनागारस्य उपरि व्यापारचिह्न-उल्लङ्घनस्य आरोपः कृतः, स्थायी-निषेधस्य, हानि-क्षतिपूर्तिः, नामस्य प्रयोगस्य स्थगितस्य च न्यायालयस्य अनुमोदनं याचितम् २०११ तमे वर्षे एषः मुकदमा दाखिलः अभवत्, पुणे-जिल्लान्यायालयेन अस्मिन् सप्ताहे स्थानीयभोजनागारस्य पक्षे निर्णयः दत्तः, तत् खारिजं कृतम् ।

न्यायालयेन अस्य निर्णयस्य कारणं दत्तं यत् अमेरिकीशृङ्खलायाः बर्गर किङ्ग् इत्यस्य भारतीयविपण्ये प्रवेशात् बहुपूर्वं १९९१ तमे वर्षात् "बर्गर किङ्ग्" इति नाम्ना भोजनालयः कार्यं कुर्वन् आसीत् परन्तु अमेरिकन बर्गर किङ्ग् कम्पनी १९५३ तमे वर्षे स्थापिता, १९५९ तमे वर्षे अमेरिकादेशे पञ्जीकरणं कृत्वा तस्याः नाम परिवर्तनं "बर्गर किङ्ग्" इति कृतवती ।

निर्णयानुसारं भारते वादीनां प्रथमः फास्ट् फूड् रेस्टोरन्ट् २०१४ तमस्य वर्षस्य नवम्बर्-मासस्य ९ दिनाङ्के नवीनदिल्लीनगरे उद्घाटितः, तत् एव नाम्ना भारतीयभोजनागारस्य उद्घाटनस्य अनन्तरं न्यायालयस्य निर्णये अपि उक्तं यत् प्रतिवादीनां भण्डारस्य नामप्रयोगेन ग्राहकाः भ्रमिताः वा भ्रमिताः वा भविष्यन्ति इति वादीनां दावस्य समर्थनार्थं प्रमाणं न प्राप्तम्। अपि च, वादी कथितस्य उल्लङ्घनस्य कारणेन वास्तविकं आर्थिकहानिम् सिद्धयितुं असफलः अभवत् । न्यायालयेन इदमपि उक्तं यत् बर्गर किङ्ग् इत्यस्य प्रयासः "दुःखदरूपेण असफलः" अभवत् यत् भोजनालयः कार्यं कुर्वन् स्वस्य व्यापारचिह्नाधिकारस्य उल्लङ्घनं कृतवान् इति।

समाचारानुसारं मुकदमा क्रियमाणस्य भोजनालयस्य स्वामी पूर्वं न्यायालयेन प्रकरणं स्वीकृत्य विरोधं प्रकटितवान् यत् एषः मुकदमा दुर्भावनापूर्णः अस्ति, वास्तविकग्राहकान् लघुव्यापारान् च प्रहारयितुं उद्दिष्टः इति। स्वामिनः अपि तर्कयन्ति स्म यत् "बर्गर किङ्ग्" इति नामात् परं वादीनां व्यापारचिह्नस्य तेषां भोजनालयस्य सादृश्यं नास्ति ।

भोजनालयस्य स्वामिना अपि दीर्घकालीनकानूनीयुद्धे आउटलेट्-संस्थायाः उत्पीडनस्य उल्लेखं कृत्वा बर्गर-किङ्ग्-इत्यस्मात् २० लक्षरूप्यकाणां क्षतिपूर्तिं याच्य प्रति-मुकदमाम् अङ्गीकृतम् अस्ति परन्तु न्यायालयेन तेषां क्षतिपूर्तिदावान् अपि अङ्गीकृतः, तेषां दावानां प्रमाणीकरणार्थं मौखिकसाक्ष्यात् परं किमपि प्रमाणं न दत्तम् इति ज्ञातम्

टाइम्स् आफ् इण्डिया इत्यनेन सूचितं यत् भारतीयन्यायालयस्य एषः निर्णयः भविष्ये स्थानीयभारतीयकम्पनयः बहुराष्ट्रीय उद्यमाः च सम्मिलिताः व्यापारचिह्नविवादप्रकरणाः प्रभाविताः भवितुम् अर्हन्ति।