समाचारं

मोदी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् सः वार्सादेशं गच्छति, ज़ेलेन्स्की इत्यस्य आमन्त्रणेन युक्रेनदेशं अपि गमिष्यति इति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] भारतीयप्रधानमन्त्री मोदी २१ दिनाङ्के सामाजिकमञ्चेषु एकं पोस्ट् स्थापयित्वा सः पोलैण्ड्देशस्य वार्सानगरं प्रति गच्छति, युक्रेनदेशं गमिष्यति इति च प्रकटितवान्।

"वयं वार्सानगरं गच्छामः। पोलैण्डदेशस्य एषा यात्रा विशेषक्षणे आगच्छति - वयं द्वयोः देशयोः कूटनीतिकसम्बन्धस्थापनस्य ७० वर्षाणि आचरन्तः स्मः। भारतेन पोलैण्डदेशेन सह गहनमैत्रीं पोषयति यत् सः मिलति इति पोलिशराष्ट्रपतिः दुडा प्रधानमन्त्री टस्कः च वार्ताम्।

भारतीयप्रधानमन्त्री मोदी २१ दिनाङ्के पोलैण्डदेशस्य वार्सानगरं प्रति प्रस्थितवान् चित्रे मोदी विमानं आरुह्य गन्तुं पूर्वं लहराति। मोदी इत्यस्य यूट्यूब खातेः लाइव प्रसारणस्य स्क्रीनशॉट् इत्यस्मात् चित्रम्

तदतिरिक्तं मोदी इत्यनेन सन्देशः अपि प्रकाशितः यत् - "राष्ट्रपति-जेलेन्स्की-महोदयस्य आमन्त्रणेन अहं युक्रेन-देशं गमिष्यामि । एषा यात्रा पूर्व-आदान-प्रदानस्य विषयवस्तुविषये गहनतया चर्चां कर्तुं भारत-युक्रेन-योः मैत्रीं गभीरं कर्तुं च अवसरः भविष्यति । वयं चर्चा अपि करिष्यामः" इति peaceful solutions to the current situation in Ukraine "मित्राः भागिनः च इति नाम्ना वयं आशास्महे यत् क्षेत्रे यथाशीघ्रं शान्तिः स्थिरता च पुनः स्थापयितुं शक्यते।"

एजेन्स फ्रान्स-प्रेस्, रायटर् इत्यादीनां माध्यमानां पूर्वसमाचारानाम् अनुसारं भारतस्य विदेशमन्त्रालयेन १९ दिनाङ्के पुष्टिः कृता यत् भारतीयप्रधानमन्त्री मोदी युक्रेनदेशं गमिष्यति इति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं मोदी-महोदयस्य युक्रेन-देशस्य प्रथमा यात्रा भविष्यति ।