समाचारं

डार्क ब्लू SL03 इत्यनेन चेसिस् विदारयित्वा वाहनचालनकाले अग्निः गृहीतः : प्रतिक्रिया अभवत् यत् बैटरी-कोष्ठकद्वयं अग्निः प्रज्वलितः आसीत्, ते पश्चात् निष्प्रभाः अभवन् ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २१ दिनाङ्के ज्ञातं यत् Deep Blue SL03 इत्यस्य विषये एकः दुर्घटना-वीडियो अद्यैव अन्तर्जाल-माध्यमेन ध्यानं आकर्षितवान् । भिडियो दर्शयति यत् गहरे नीलवर्णीयः SL03 वाहनचालनकाले खोखले तलस्य टाइल् उपरि आहतवान् तलस्य टाइल् उपरि गत्वा वाहनस्य चेसिसस्य बैटरीपैकं विदारितवान्, येन वाहनस्य अग्निः आगतः।



IT House इत्यनेन अवलोकितं यत् DeepBlue इत्यस्य मुख्यकार्यकारी Deng Chenghao इत्यनेन अद्य प्रातःकाले एकः लेखः प्रकाशितः यस्मिन् दुर्घटनायाः कारणं व्याख्यायते। सः अवदत् यत् यानस्य टायरस्य खोखले क्षतिग्रस्तं च पाषाण इष्टका उपरि निपीड्य यानस्य चेसिसस्य उपरि निपीडितवती, येन यानं वायुतले उड्डीय हिंसकरूपेण अवतरति स्म पाषाणस्य इष्टकस्य कोणे बैटरी-तल-प्लेट्-विदारणं कृत्वा द्वौ कोष्ठकौ विदारितवान् , बैटरी-कोरस्य अग्निः अभवत् । बैटरी-तल-प्लेट्-इत्यस्य गम्भीरक्षतिकारणात् सील-विफलतां प्राप्य चेसिस्-अधः मुक्तज्वालः प्रादुर्भूतः ।


डेङ्ग चेन्घाओ इत्यनेन बोधितं यत् अस्मिन् दुर्घटनायां डीप् ब्लू सुपर एक्सटेन्डेड् रेन्ज् गोल्डन् बेल् बैटरी इत्यस्य अग्निनिवारणं, तापनिरोधनं, धूमनियन्त्रणं, शीतलीकरणस्य डिजाइनं च महत्त्वपूर्णां भूमिकां निर्वहति। दुर्घटनावाहनस्य चेसिस् मध्ये मुक्तज्वाला केवलं २५ सेकेण्ड् मध्ये एव निष्प्रभः अभवत्, येन उपयोक्तुः व्यक्तिगतः सम्पत्तिसुरक्षा च सुनिश्चिता अभवत् दुर्घटनायाः अनन्तरं वाहनव्यवस्था, पृष्ठभागस्य बृहत् आँकडा सुरक्षामञ्चः च तत्क्षणमेव पुलिसं सचेष्टयति स्म, तथा च डीप् ब्लू-दलः शीघ्रमेव ग्राहकेन सह सम्पर्कं कृत्वा प्रक्रियायाः सुरक्षां पुष्टयति स्म



डेङ्ग चेन्घाओ इत्यनेन अपि दर्शितं यत् केचन भिडियाः केवलं अग्निप्रकोपस्य वाहनस्य क्लिप् कटयन्ति, परन्तु वाहनस्य उड्डयनस्य प्रक्रियां, ज्वाला स्वयमेव निष्प्रभतां च न दर्शितवन्तः। सः अस्य कथनस्य माध्यमेन दुर्घटनायाः सत्यतां पुनः स्थापयितुं आशास्ति, तथा च डीप् ब्लू ब्राण्ड् इत्यस्य जन्मनः अनन्तरं द्वौ लक्षौ वाहनानां बैटरीजन्यतापपलायनदुर्घटनानां शून्यतायाः अभिलेखः स्थापितः इति च बोधयति