समाचारं

अद्य २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनं बीजिंगनगरे उद्घाट्यते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१५ तमे वर्षे प्रथमवारं आयोजितात् आरभ्य विश्वरोबोट् सम्मेलनं रोबोट्-उद्योगस्य कृते अत्याधुनिकप्रौद्योगिकीम् भविष्यस्य प्रवृत्तीनां च प्रदर्शनार्थं महत्त्वपूर्णं खिडकं जातम् अस्मिन् वर्षे अगस्तमासस्य २१ दिनाङ्के २०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलनस्य आरम्भः बीजिंगनगरे भविष्यति ।

अस्मिन् सम्मेलने ३ दिवसीयं मुख्यमञ्चं २५ विशेषमञ्चाः च भविष्यन्ति, पूर्वेषु रोबोट् सम्मेलनेषु आगन्तुकानां मध्ये सर्वाधिकं लोकप्रियं रोबोट् एक्स्पो अपि तस्मिन् एव काले भविष्यति तावत्पर्यन्तं १६९ कम्पनयः ६०० तः अधिकानि नवीनपदार्थानि प्रदर्शयिष्यन्ति, यत्र प्रथमवारं नूतनानि उत्पादनानि ६० तः अधिकाः सन्ति ।

चीन-इलेक्ट्रॉनिक्स-संस्थायाः उप-महासचिवः लिआङ्ग् लिआङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे सर्वाधिकं मानवरूपी रोबोट्-कम्पनयः अनावरणं कृतवन्तः, तथा च ३० तः अधिकाः अपस्ट्रीम-डाउनस्ट्रीम-उत्पादानाम् अनावरणं कृतवन्तः मानवरूपे रोबोट् उद्योगशृङ्खलायां कम्पनयः पदार्पणं कृतवन्तः।

अस्मिन् रोबोट् एक्स्पो इत्यस्मिन् अनेकेषु प्रदर्शकेषु विद्युत्वाहनानां कृते सुप्रसिद्धा टेस्ला स्वस्य ऑप्टिमस् मानवरूपी रोबोट्, साइबरक्रॉस् क्रॉस् कण्ट्री टूरर्, एफएसडी (पूर्णतया स्वायत्तवाहनचालनक्षमता) इत्यादिभिः सह प्रदर्शन्यां भागं गृह्णीयात् उत्पादाः प्रौद्योगिकयः च। तेषु ऑप्टिमस् मानवरूपी रोबोट् बीजिंगनगरे पदार्पणं कृतवान् । मानवरूपस्य रोबोट् इत्यस्य सम्पूर्णशरीरे २८ चलसन्धिः भवति, तस्य हस्तयोः कुलम् ११ स्वतन्त्रता अस्ति इति अवगम्यते । टेस्ला-संस्थायाः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् टेस्ला केवलं शुद्धविद्युत्वाहननिर्माता एव नास्ति, अपितु स्वविकसितसॉफ्टवेयर-हार्डवेयर-सहितं कृत्रिमबुद्धि-विशालकायः अपि अस्ति अस्य सॉफ्टवेयरं स्वायत्तवाहनचालनम्, कृत्रिमबुद्धिः इत्यादीनि अनेकानि क्षेत्राणि आच्छादयति, तथा च विद्युत्वाहनानि, ऊर्जाभण्डारणम् अपि च सौर-उत्पादानाम् इत्यादीनां विविधव्यापाराणां समर्थनं करोति ।


अन्तिमेषु वर्षेषु टेस्ला इत्यनेन स्वस्य मॉडल्-संशोधनस्य विकासस्य च साहाय्येन बुद्धिक्षेत्रे सफलताः प्राप्ताः, अपि च स्वस्य चिप्स्, स्वायत्त-वाहनचालनस्य च निरन्तरं उन्नयनं कृतम् अस्ति, एतेन मानवरूपस्य क्षेत्रे अपि शिरः-प्रारम्भः प्राप्तः रोबोट् इति । टेस्ला इत्यनेन उक्तं यत् टेस्ला रोबोट्-प्रशिक्षणार्थं वाहन-स्वायत्त-वाहन-चालनस्य विषये स्वस्य शोध-विकास-अनुभवं आकर्षयति, संवेदकानां, सङ्गणक-दृष्टि-प्रौद्योगिक्याः च साहाय्येन प्रशिक्षण-प्रक्रियायाः निरन्तरं अनुकूलनार्थं विशाल-आँकडानां उपयोगं करोति, येन रोबोट्-इत्येतत् अधिकं चतुराः परिपक्वाः च भवन्ति . समाचारानुसारं टेस्ला सम्प्रति विद्युत्वाहनेषु कुशलं अनुमानगणनाप्रौद्योगिकीम् एकीकृत्य भविष्ये मानवरूपे रोबोट् ऑप्टिमस् इत्यस्मिन् अस्य प्रौद्योगिक्याः अनुप्रयोगस्य विस्तारं निरन्तरं कर्तुं योजनां करोति

सम्प्रति मानवरूपी रोबोट् उद्योगः विस्फोटस्य पूर्वसंध्यायां अस्ति । अन्तर्राष्ट्रीयनिवेशबैङ्कः गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् २०३५ तमे वर्षे मानवरूपी रोबोट्-विपण्यं १५४ अरब अमेरिकी-डॉलर् यावत् भविष्यति इति अपेक्षा अस्ति । टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः भविष्यवाणीं करोति यत् मानवरूपिणां रोबोट्-इत्यस्य मनुष्याणां च अनुपातः न्यूनातिन्यूनं १:१ यावत् भविष्यति, यस्य अर्थः अस्ति यत् विश्वे प्रायः १० तः २० अरब-पर्यन्तं मानवरूपी-रोबोट्-इत्यस्य आवश्यकता भविष्यति टेस्ला इत्यस्य योजनानुसारं प्रतिवर्षं १० कोटि रोबोट्-उत्पादनं लक्ष्यं भवति, यत् विपण्यभागस्य १०% अधिकं भागं गृह्णीयात् । तस्मिन् एव काले टेस्ला-संस्थायाः मानवरूपस्य रोबोट्-इत्यस्य मूल्यं प्रायः १०,००० अमेरिकी-डॉलर्-रूप्यकेषु नियन्त्रितं भविष्यति, विक्रयमूल्यं च प्रायः २०,००० अमेरिकी-डॉलर्-रूप्यकाणि भविष्यति, येन टेस्ला-संस्थायाः विपण्यमूल्ये खरब-रूप्यकाणां योगदानं भविष्यति

न केवलं वैश्विकविपण्यं, चीनदेशः अपि मानवरूपी रोबोट्-विकासाय महत्त्वपूर्णविपण्येषु अन्यतमः भवति । "Humanoid Robot Industry Research Report" इत्यस्य अनुसारं, चीनस्य मानवरूपी रोबोट् मार्केट् आकारः अस्मिन् वर्षे प्रायः २.७६ बिलियन युआन् यावत् भविष्यति, सः ७५ बिलियन युआन् यावत् भविष्यति, यत् विश्वस्य कुलस्य ३२.७% भागं भवति, विश्वे प्रथमस्थाने अस्ति २०३५ तमे वर्षे विपण्यस्य आकारः ३०० अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति । तदतिरिक्तं नीतिस्तरस्य मानवरूपस्य रोबोट्-प्रौद्योगिक्याः विकासाय अपि देशः दृढतया समर्थनं करोति । गतवर्षे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन जारीकृते "मानवरूप-रोबोट्-नवीनीकरणे विकासे च मार्गदर्शक-मताः" प्रस्ताविताः यत् २०२५ तमे वर्षे मानवरूपी-रोबोट्-नवाचार-प्रणाली प्रारम्भे स्थापिता भविष्यति, तथा च "मस्तिष्क" इत्यादीनां प्रमुख-प्रौद्योगिकीनां सङ्ख्या , cerebellum, and limbs" मूलघटकानाम् सुरक्षितं प्रभावी च आपूर्तिं सुनिश्चित्य सफलतां प्राप्स्यति। यौन लक्ष्यम्।

वस्तुतः बुद्धिप्रयोगं त्वरयमाणे वाहन-उद्योगे मानवरूप-रोबोट्-प्रयोगः अधिकः जातः । अस्मिन् वर्षे आरम्भे मानवरूपस्य रोबोट् WalkerS इत्यस्य UBTECH औद्योगिकसंस्करणं स्थले "प्रशिक्षणस्य" कृते NIO इत्यस्य द्वितीयस्य उन्नतस्य निर्माणाधारस्य विधानसभाकार्यशालायां प्रवेशं कृतवान् तदनन्तरं Dongfeng Liuzhou Automobile Co., Ltd., FAW-Volkswagen Qingdao Company, Geely Automobile इत्यादीनि कम्पनयः अपि UBTECH इत्यनेन सह सहकार्यं प्राप्तवन्तः। अस्मिन् वर्षे एप्रिलमासे ऑटो पार्ट्स् निर्माणकम्पनी मैग्ना इत्यनेन मानवरूपी रोबोट् कम्पनी SanctuaryAI इत्यनेन सह सहकार्यस्य घोषणा कृता यदा उत्तरार्धे सामरिकं इक्विटी निवेशं करोति तदा विशिष्टकार्यं कर्तुं मानवरूपी रोबोट् उत्पादनपङ्क्तौ एकीकृत्य कार्यं करिष्यति। टेस्ला इत्यनेन उक्तं यत् आगामिवर्षे मानवरूपी रोबोट् इत्यस्य अल्पमात्रायां उत्पादनं आरभ्यत इति अपेक्षा अस्ति तथा च अपेक्षा अस्ति यत् टेस्ला कारखानाः आगामिवर्षे मनुष्याणां कार्ये सहायतार्थं सहस्राधिकाः मानवरूपिणः रोबोट् नियोजयिष्यन्ति इति।

डीपिन् प्रौद्योगिकी अनुसन्धानसंस्थायाः अध्यक्षः झाङ्ग जिओरोङ्गः अवदत् यत् मानवरूपस्य रोबोट् उद्योगस्य अग्रिमः विकासप्रवृत्तिः अधिका बुद्धिमान्, स्वायत्तः, मानवीयः, व्यावहारिकः च भविष्यति। प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा व्ययस्य न्यूनीकरणेन अधिकक्षेत्रेषु मानवरूपिणः रोबोट्-इत्यस्य उपयोगः भविष्यति ।

बीजिंग बिजनेस डेली रिपोर्टर लियू ज़ियाओमेङ्ग