समाचारं

OpenA इत्यनेन कम्पनीभ्यः बृहत् मॉडल् GPT-4o इत्यस्य अनुकूलनं कर्तुं शक्यते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 अगस्त दिनाङ्के समाचारः, स्थानीयसमये 20 अगस्त, 2019 दिनाङ्के।OpenAIघोषितं यत् उद्यमानाम् कृते "व्यक्तिगत-अनुकूलन-सेवाः" प्रारभ्यते, उद्यमाः च "अनुकूलित" OpenAI इत्यस्य सूक्ष्म-समायोजनाय स्वस्य आँकडानां उपयोगं कर्तुं शक्नुवन्ति ।

OpenAI इत्यत्र मॉडल-अनुकूलनस्य उत्तरदायी सॉफ्टवेयर-इञ्जिनीयरः जॉन् एलार्ड् इत्यस्य मते, सूक्ष्म-समायोजन-प्रशिक्षणं औसतेन एकतः द्वौ घण्टां यावत् समयं लभते, प्रारम्भे उपयोक्तारः केवलं पाठ-आधारित-दत्तांशस्य उपयोगं मॉडलस्य सूक्ष्म-समायोजनाय कर्तुं शक्नुवन्ति, परन्तु चित्राणि अन्यसामग्री वा न .

एआइ मॉडल अनुकूलनस्य महत्त्वपूर्णं साधनं सूक्ष्म-ट्यूनिङ्गम् अस्ति यत् लक्षित-प्रशिक्षणस्य माध्यमेन मॉडलस्य क्षमतानां विस्तृत-श्रेणीं धारयितुं शक्यते ।ज्ञान आधारअस्य आधारेण कार्यसमाप्तिः सटीकता च सुधारयितुम् विशिष्टकार्यस्य संसाधनं शीघ्रं अनुकूलितुं अनुकूलितुं च क्षमता अस्ति ।

ओपनएआइ इत्यनेन उक्तं यत्,जीपीटी-4oसूक्ष्म-समायोजन-कार्यं विकासकानां कृते अत्यन्तं प्रत्याशित-विशेषतासु अन्यतमम् अस्ति । विकासकाः इदानीं GPT-4o इत्यस्य सूक्ष्म-समायोजनाय कस्टम्-दत्तांशसमूहानां उपयोगं कर्तुं शक्नुवन्ति, न्यूनतया मूल्ये उच्चतर-प्रदर्शन-सुधारं प्राप्तुं, विविध-विशिष्ट-व्यापार-परिदृश्यानां आवश्यकतां समीचीनतया च पूरयितुं शक्नुवन्ति

पूर्वं GPT-4o न च तस्य पूर्ववर्ती GPT-4 इत्यनेन सूक्ष्म-समायोजनकार्यं न प्रदत्तम् इति कथ्यते । यथा यथा वाणिज्यिक-एआइ-उत्पादानाम् क्षेत्रे स्टार्ट-अप-संस्थानां मध्ये स्पर्धा अधिकाधिकं तीव्रा भवति तथा तथा एआइ-निवेशस्य प्रतिफलनस्य निगमग्राहकानाम् अपेक्षाः अधिकाधिकं तात्कालिकाः अभवन् OpenAI इत्यस्य नूतनः उपक्रमः निगमग्राहकानाम् कृते प्रमुखानां AI मॉडलविकासकम्पनीनां मध्ये तीव्रप्रतिस्पर्धां अपि दर्शयति । (लवणयुक्तः) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।