समाचारं

पलटितः निर्णयः!क्रोम-आँकडासंग्रहणप्रकरणं पुनः उद्घाटितम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २१ दिनाङ्के ज्ञापितं यत् अमेरिकीसङ्घीय-अपील-न्यायालयेन अद्य निर्णयः कृतः, यत् २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे खारिजं कृतं वर्ग-क्रिया-मुकदमं पलटितवान् मुकदमे गूगलस्य उपरि आरोपः अस्ति यत् सः तेषां सहमतिम् विना क्रोम ब्राउजर् मार्गेण उपयोक्तृदत्तांशं संग्रहयति। न्यायालयेन यत्,निम्नन्यायालयैः गूगलस्य प्रकटीकरणानां समीक्षा करणीयम्, "उपयोक्तारः पठन्ते सति दत्तांशसङ्ग्रहाय स्वयमेव सहमतिम् अददात् वा" इति निर्धारयितव्याः ।


चित्र स्रोतः Pexels

एषः वर्गीयकार्याणां मुकदमा प्रथमवारं २०२० तमे वर्षे दाखिलः आसीत् ।वादीनां आरोपः अस्ति यत् उपयोक्तारः Chrome sync-विशेषतां सक्षमं कुर्वन्ति वा इति न कृत्वा गूगलः आँकडानां संग्रहं करोति. Chrome Sync भवतः Google खाते बुकमार्कं, गुप्तशब्दं, उद्घाटितं ट्याब्, अन्यदत्तांशं च रक्षति येन उपयोक्तारः भिन्न-भिन्न-यन्त्रेषु Chrome-मध्ये प्रवेशं कृत्वा एतां सूचनां प्राप्तुं शक्नुवन्ति ।

वादीनां आरोपः अस्ति यत् Chrome "जानन् अवैधतया च" उपयोक्तृणां ब्राउजिंग् इतिहासं, IP-सङ्केतं, निरन्तरं कुकी-परिचयकर्तारः, अद्वितीय-ब्राउजर्-परिचयः च स्पष्टानुमतिं विना Google -इत्यस्मै प्रेषयति गूगलेन पूर्वं तर्कः कृतः यत् उपयोक्तारः यदा कम्पनीयाः गोपनीयतानीतिं स्वीकृतवन्तः तदा एतत् प्रथां स्वीकृतवन्तः । जिलान्यायाधीशः यवोन् गोन्जालेज् रोजर्स् गूगलेन सह सहमतः अभवत्, मुकदमेन निरस्तं कृत्वा स्वस्य निर्णये अवदत् यत् "गूगलेन प्रासंगिकदत्तांशसङ्ग्रहस्य पूर्णतया प्रकटीकरणं कृतम्, वादी च सहमतिम् अददात्" इति

परन्तु अपीलीयन्यायालयस्य न्यायाधीशः मिलान डी. स्मिथ जूनियरः अद्यतननिर्णये अवलोकितवान् यत्...न्यायाधीशः गोन्जालेज् रोजर्स् इत्यनेन विचारः न कृतः यत् उपयोक्तारः वास्तवतः सम्झौतां अवगच्छन्ति वा इति. "गूगल सामान्यगोपनीयताप्रकाशनं करोति, तथापि उपयोक्तृभ्यः क्रोम ब्राउजर् इत्यस्य उपयोगाय प्रलोभयति यत् यावत् उपयोक्ता समन्वयनं न चालू करोति तावत् कतिपयानि सूचनानि गूगलं प्रति न प्रेष्यन्ते" इति स्मिथः लिखितवान् प्रकरणं पुनः निम्नन्यायालयं प्रति नूतनविचाराय प्रेषितं भविष्यति।

IT House इत्यनेन टिप्पणीकृतं यत् Google-प्रवक्ता José Castañeda इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् "वयं अस्मिन् निर्णये असहमताः स्मः तथा च मन्यामहे यत् प्रकरणस्य तथ्यानि अस्माकं पक्षे सन्ति। Chrome Sync उपयोक्तृभ्यः भिन्न-भिन्न-यन्त्रेषु Chrome-इत्यस्य निर्विघ्नतया उपयोगं कर्तुं साहाय्यं करोति, तथा च With Clear Privacy Controls इति। यद्यपि गूगलः उपयोक्तृभ्यः क्रोम सिन्क् इत्येतत् रक्षितं सूचनां प्राप्तुं सक्षमं कर्तुं न प्रवृत्तः भविष्यति तथापि कास्तानेडा अवदत् यत्, "अस्य निर्णयस्य मुकदमेन सह किमपि सम्बन्धः नास्ति" इति ।