समाचारं

पर्यवेक्षणं आईपीओ-आदेशानां निवृत्तेः लक्ष्यं निरन्तरं कुर्वन् अस्ति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[चयनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरभ्य कुलम् ३४५ कम्पनयः स्वस्य आईपीओ-अनुरोधं निवृत्तवन्तः । ] .

पर्यवेक्षणं निरन्तरं पुनः वदति यत् आईपीओ "भङ्गं" वा "तत्क्षणं निवृत्तं" वा न कर्तव्यम्, परन्तु जारीकर्ताः मध्यस्थाः च प्रायः निराशं जोखिमं गृह्णन्ति

यदा चीनप्रतिभूतिनियामकआयोगेन अद्यैव अस्य वर्षस्य प्रथमार्धे प्रशासनिकप्रवर्तनस्थितेः विषये सूचना दत्ता तदा तया उक्तं यत् कानूनविनियमानाम् प्रमुखोल्लङ्घनस्य शङ्कितानां जारीकर्तृणां कृते यदि ते स्वस्य निर्गमनस्य सूचीकरणस्य च आवेदनपत्रं निवृत्तं कुर्वन्ति चेदपि ते अन्वेषणस्य आग्रहं करिष्यन्ति अन्ते यावत्, तथा च Huadao Biotech इत्यस्य IPO इत्यस्य अन्यपरियोजनानां च "नाम" यस्याः अन्वेषणं कानूनविनियमानाम् उल्लङ्घनार्थं कृतम् आसीत् ।

व्यापकपञ्जीकरणव्यवस्थायाः अन्तर्गतं आईपीओ "घोषणा अर्थात् उत्तरदायित्वं" इति सिद्धान्तस्य पालनम् करोति तथापि, अधिकाधिकं कठोर "प्रवेशबाधा" इत्यस्य सन्दर्भे, सूचीकरणस्य योजनां कुर्वन्तः कम्पनयः मध्यस्थाः च बहुधा "पलायिताः" अभवन् चयनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरम्भात् कुलम् ३४५ कम्पनयः निवेशबैङ्कनिष्कासनदराणां दृष्ट्या स्वस्य आईपीओ-अनुप्रयोगं निष्कासितवन्तः, विन्ड् दर्शयति यत् सीआईटीआईसी सिक्योरिटीज, सिटिक् कन्स्ट्रक्शन इन्वेस्टमेण्ट्, हैटोङ्ग सिक्योरिटीज् च शीर्षत्रयः प्रतिभूतिसंस्थाः सन्ति वर्षे आईपीओ-निष्कासनस्य संख्या, स्वेच्छया निवृत्तानां कम्पनीनां संख्या च क्रमशः ४५, ३३, २५ च कम्पनीनां कृते अस्वीकारस्य दरः ५०% परिमितः अस्ति

कम्पनीनां निर्गमनं सूचीकरणं च "रोगेण विपण्यं गच्छन्ति", "द्वारपालाः" च स्वदायित्वात् पलायितुं न शक्नुवन्ति । अस्मिन् वर्षे आरभ्य हेङ्गडा इंटेलिजेण्ट् कण्ट्रोल्, बोना प्रिसिजन इत्यादिषु आईपीओ रद्दीकरणपरियोजनासु मध्यस्थानां दण्डः दत्तः अस्ति ।

न केवलं, आईपीओ-निष्कासनस्य पर्यवेक्षणं निरन्तरं वर्धते, व्यक्तिभ्यः दायित्वं च नियुक्तं भवति । अधुना चीनस्य प्रतिभूतिसङ्घः (अतः परं “चीनप्रतिभूतिसङ्घः” इति उच्यते) प्रतिभूतिसंस्थानां निवेशबैङ्कव्यापारस्य नियमनार्थं पदानि स्वीकृतवती अस्ति ज्ञातं यत् चीनप्रतिभूतिसङ्घः प्रायोजकानाम् आवश्यकता अस्ति यत् ते शङ्घाई-शेन्झेन्-उत्तर-विनिमयस्य प्रत्येकस्मिन् खण्डे पञ्जीकरण-व्यवस्थायाः कार्यान्वयनात् विशिष्ट-प्रायोजक-निष्कासन-परियोजनानां मूलभूत-सूचनाः च प्रतिवेदनं कुर्वन्तु तस्मिन् एव काले व्यक्तिगत-प्रायोजकानाम् अपि निवृत्तेः सूचनां दातुं आवश्यकम् अस्ति परियोजनानां।