समाचारं

"नानजिंग जलाशयसंरक्षणविनियमाः (संशोधितः मसौदा)" प्रथमवारं समीक्षायां प्रवेशं करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“जलाशयप्रबन्धन-एककैः जलाशय-जलबन्धे, बाढ-निर्वाह-सिञ्चन-नियन्त्रण-भवनेषु, तत्सम्बद्धेषु च सुविधासु सुरक्षा-चेतावनीः, प्रबन्धन-चिह्नानि च स्थापयितव्याः जलाशयस्य क्षतिः अनुमतः भविष्यति सुरक्षा, जलसम्पदां, पर्यावरणं च प्रतिकूलरूपेण प्रभावितं भविष्यति।”...
२० अगस्त दिनाङ्के १७ तमे नानजिंगनगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितेः १३ तमे सत्रे आयोजिता, नगरपालिकासर्वकारेण "नानजिंगजलाशयसंरक्षणविनियमानाम् (संशोधितमसौदा)" समीक्षायै प्रस्तुतस्य विधेयकस्य व्याख्यानं श्रुतम्
१७ तमे नानजिंगनगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमित्याः १३ तमे सत्रस्य दृश्यम्। छायाचित्रं Xiao Ridong द्वारा
जलाशयप्रबन्धनस्य नूतनानां आवश्यकतानां सम्मुखीभवति
अवगम्यते यत् नानजिङ्ग्-नगरे कुलम् २५१ लघु-मध्यम-आकारस्य जलाशयाः सन्ति, येषां कुल-भण्डारण-क्षमता ५७४ मिलियन-घनमीटर् अस्ति, येन जियांग्सु-प्रान्ते कुलजलाशयानाम् २८% भागः अस्ति, यत् संख्यायां प्रान्ते प्रथमस्थानं प्राप्नोति "नानजिंग जलाशयसंरक्षणविनियमाः" १४ तमे नानजिंगनगरपालिकायाः ​​स्थायीसमित्याः ३१ तमे सत्रे जूनमासस्य २९ दिनाङ्के निर्मिताः आसन्, २०१३ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्के च प्रभावी भविष्यन्ति वर्तमान "विनियमानाम्" कार्यान्वयनात् परं विगत 12 वर्षेषु जलाशयप्रबन्धनस्य नियमने, जलाशयजलप्रलयनियन्त्रणस्य, सिञ्चनस्य, जलप्रदायस्य इत्यादीनां कार्यक्षमतां सुनिश्चित्य, जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य सकारात्मकभूमिकां निर्वहति जलाशयक्षेत्रं परितः निवासिनः, जलाशयस्य पारिस्थितिकवातावरणं च निर्वाहयन्ति ।
परन्तु अर्थव्यवस्थायाः समाजस्य च विकासेन सह राज्येन जलाशयसुरक्षाप्रबन्धनदायित्वस्य कार्यान्वयनार्थं नूतनानां कार्याणां आवश्यकतानां च श्रृङ्खला अग्रे स्थापिता अस्ति "विशेषतः उच्चस्तरीयकायदानैः प्रासंगिकसामग्रीणां समायोजनेन अस्माकं नगरे जलाशयानाम् कानूनीप्रबन्धनस्य गहनप्रवर्तनेन च जलाशयानाम् कार्येषु केचन परिवर्तनाः अभवन् । मूल "विनियमैः" निर्धारिताः केचन प्रणाल्याः जलाशयप्रबन्धनस्य संरक्षणस्य च अभ्यासः आर्थिकसामाजिकविकासेन सह असङ्गताः द्वन्द्वाः" इति नानजिंगनगरीयजलकार्याणां ब्यूरो-निदेशकः चेङ्ग-जुनः, नगरीयजनकाङ्ग्रेसस्य प्रतिनिधिभिः अपि संयुक्तरूपेण अनेकेषु अवसरेषु विनियमानाम् संशोधनार्थं विधेयकं प्रस्तुतम् अस्ति .
प्रथमं सुरक्षां, प्राथमिकतारूपेण रक्षणं प्रकाशयन्
ज्ञातं यत् "विनियमानाम् (संशोधितः मसौदा)" सप्त अध्यायाः ४८ लेखाः च सन्ति, ये सामान्यप्रावधानाः, जलाशयप्रबन्धनम्, संरक्षणं उपयोगश्च, जलाशयस्य दर्शनीयस्थानानि, पर्यवेक्षणं निरीक्षणं च, कानूनीदायित्वं पूरकप्रावधानं च इति विभक्ताः सन्ति प्रथमं सुरक्षां रक्षणप्राथमिकतां च पालनस्य आधारेण अयं पुनरीक्षणः नानजिङ्गस्य विशेषताप्रकाशान् त्रयेषु पक्षेषु प्रकाशयितुं अपि केन्द्रितः भविष्यति
प्रथमं सुरक्षायाः पालनं कुर्वन्तु तथा च रक्षणं प्राथमिकतारूपेण प्रकाशयन्तु। जलाशयस्य सुरक्षा जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः सह सम्बद्धा अस्ति "विनियमाः (संशोधितः मसौदा)" जलाशयस्य सुरक्षां प्रथमस्थाने स्थापयितुं आग्रहं करोति, उच्चस्तरीयकायदानैः सह संगतिं स्थापयितुं च आधारेण प्राथमिकतासिद्धान्तं प्रकाशयति रक्षणस्य । संवाददाता दृष्टवान् यत् "विनियमाः (संशोधितः मसौदा)" जलबन्धशरीरे अनधिकृततैरणं, क्रीडा, मत्स्यपालनं, बारबेक्यू, शिविरम् इत्यादीनां विषये निषेधात्मकप्रावधानं योजयितुं योजनां करोति, जलाशयस्य सुरक्षितप्रबन्धनं सुनिश्चित्य तदनुरूपदण्डान् निर्धारयितुं च योजनां करोति। तदतिरिक्तं "विनियमाः (संशोधितः मसौदा)" जलाशयजलग्रहणक्षेत्राणां प्रबन्धनविनियमानाम् अधिकं सुदृढीकरणं, जलाशयजलवातावरणस्य रक्षणं च सुदृढं कर्तुं अपि अभिप्रायः अस्ति
स्थानीय अर्थव्यवस्थायाः सेवायै सेवानां सम्यक् उपयोगः
स्थानीय अर्थव्यवस्थायाः सेवायै विकासस्य योजनां समन्वयनं च कुर्वन्तु। "विनियमाः (संशोधितः मसौदा)" सुरक्षायाः पालनस्य आधारेण जलाशयानाम् तर्कसंगतप्रयोगस्य समन्वयं कर्तुं, तस्य ध्यानं च ग्रहीतुं अभिप्रायः अस्ति, येन स्थानीय अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य उत्तमसमर्थनं भवति
संवाददाता दृष्टवान् यत् "विनियमाः (संशोधितः मसौदा)" जलाशयप्रबन्धनस्य व्याप्तिम् यथोचितरूपेण परिभाषितुं अभिप्रेतवान् अस्ति । सत्यापितजलप्रलयस्तरात् अधः क्षेत्रात् जलाशयक्षेत्रस्य प्रबन्धनव्याप्तिः जलाशयभूमिप्राप्तिरेखायाः अन्तः क्षेत्रपर्यन्तं समायोजयितुं योजना अस्ति तत्सहकालं स्पष्टं भवति यत् यदि जलाशयक्षेत्रेण भूमिः जलाशयः वा न प्राप्तः भूमि-अधिग्रहण-रेखा सामान्यजल-भण्डारण-स्तरं न प्राप्तवती अस्ति, जल-भण्डारण-स्तरः सामान्य-जल-भण्डारण-स्तरात् न्यूनः न भवेत् । तस्मिन् एव काले मध्यम-आकारस्य जलाशयानाम् कृते जलबन्धानां संरक्षण-परिधिं ५० मीटर् यावत्, लघु-जलाशयानाम् कृते ४० मीटर् यावत् समायोजितुं योजना अस्ति, येन जलाशय-प्रबन्धनस्य, संरक्षणस्य च वास्तविक-आवश्यकतानां उत्तमरीत्या पूर्तिः भवति, स्थानीय-आर्थिक-विकासस्य च उत्तम-सेवा भवति .
मुक्तविकासः सांस्कृतिकपर्यटनस्य आवश्यकतां पूरयति
सांस्कृतिकपर्यटनस्य आवश्यकतानां पूर्तये नवीनतां, उद्घाटनं, साझां च कुर्वन्तु। अन्तिमेषु वर्षेषु "सुन्दरनानजिंग" तथा "सुन्दरजलग्राम" इत्येतयोः निर्माणे केन्द्रीकृत्य नानजिंग् इत्यनेन सक्रियरूपेण १३ राष्ट्रियस्तरीयाः प्रान्तीयस्तरस्य च जलाशयस्य दर्शनीयस्थानानि निर्मिताः, तथा च नानजिंगजलेन सह उच्चगुणवत्तायुक्तानां जलपारिस्थितिकीउत्पादानाम् एकः सङ्ख्या निर्मितः जनानां परितः मान्यता।
"विनियमाः (संशोधितः मसौदा)" "जलाशयस्य दर्शनीयक्षेत्रम्" अध्यायस्य महत्त्वपूर्णतया समायोजनं अनुकूलनं च कर्तुं, दर्शनीयक्षेत्राणां कृते प्रबन्धनविनियमानाम् परिष्कारं कर्तुं, जलसंरक्षणदृश्यक्षेत्ररूपेण जलाशयस्य अवकाशपर्यटनकार्यं प्रकाशयितुं योजनां च इच्छति, प्रतिबिम्बयति characteristics of Nanjing, and जलाशयजलस्य जलविनोदस्य, जलक्रीडायाः अन्येषां सांस्कृतिकपर्यटनस्य क्रीडाक्रियाकलापस्य च जनानां आवश्यकतानां पूर्तये।
नानजिंगनगरपालिकायाः ​​स्थायीसमितेः प्रवक्ता शोधकार्यालयस्य निदेशकः वाङ्गलिमिन् इत्यनेन उक्तं यत् नियमानाम् पुनरीक्षणं जलाशयानाम् रक्षणं प्रबन्धनं च अधिकं सुदृढं कर्तुं, जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां रक्षितुं, सुनिश्चितं कर्तुं च अस्ति जलसंसाधनानाम् प्रभावी आपूर्तिः, जलाशयस्य पारिस्थितिकवातावरणस्य निर्वाहः, जलाशयस्य तर्कसंगतप्रयोगस्य मानकीकरणं च जलाशयानाम् व्यापकलाभानां पूर्णक्रीडां दातुं स्थायि आर्थिकसामाजिकविकासं च प्रवर्धयितुं महत् महत्त्वपूर्णम् अस्ति संवाददाता झोउ लिरेन्, लु Feixiao, Ridong Yangtze शाम समाचार / Ziniu समाचार संवाददाता Xue Ling
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया