समाचारं

WTA1000 वुहान टेनिस् ओपन उद्घाट्यते, झेङ्ग किन्वेन्, वाङ्ग ज़िन्यु च क्रीडन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्वर्षेभ्यः अनन्तरं पुनः वुहान-टेनिस् ओपन-क्रीडायाः आयोजनं ऑप्टिक्स-उपत्यका-अन्तर्राष्ट्रीय-टेनिस्-केन्द्रे भविष्यति । २० अगस्त दिनाङ्के २०२४ तमस्य वर्षस्य डोङ्गफेङ्ग् लान्टु वुहान टेनिस् ओपन इत्यस्य टिकट उद्घाटनसमारोहः वुहान पीपुल्स् पार्क् इत्यत्र अभवत् ।
अस्मिन् वर्षे अक्टोबर्-मासस्य ५ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं आयोजनं भविष्यति । महिला-टेनिस्-सङ्घस्य (WTA) १०००-क्रीडायाः रूपेण वुहान-टेनिस्-ओपन-क्रीडा चतुर्णां ग्राण्ड्-स्लैम्-स्पर्धानां पश्चात् द्वितीयस्थाने अस्ति, चीनदेशस्य त्रयाणां उच्चस्तरीय-टेनिस्-क्रीडासु अपि अन्यतमम् अस्ति अस्मिन् कार्यक्रमे अनेकेषां विश्वस्तरीयक्रीडकानां सहभागिता आकृष्टा ।
घरेलुक्रीडकानां दृष्ट्या पेरिस-ओलम्पिक-महिला-एकल-विजेता झेङ्ग-किन्वेन्, मिश्रित-युगल-उपविजेता वाङ्ग-जिन्युः च मेजबान-देशस्य प्रतिनिधित्वं करिष्यन्ति, चीनीय-टेनिस्-क्रीडायाः शक्तिं च प्रदर्शयिष्यन्ति |. अन्तर्राष्ट्रीयक्षेत्रे अस्मिन् वर्षे फ्रेंच ओपनविजेता स्वियाटेकः, अस्मिन् वर्षे विम्बल्डन्विजेता Krejcikova, अस्मिन् वर्षे ऑस्ट्रेलिया-ओपन-विजेता द्विवारं वुहान-ओपन-विजेता च Sabalenka, २०२३ तमस्य वर्षस्य US Open-विजेता Gauff इत्यादयः शीर्षस्थाः खिलाडयः अपि Wuhan -नगरे एकत्रिताः भविष्यन्ति टेनिस-प्रेमिभ्यः विश्वस्तरीयं दृश्यभोजनम्।
अस्मिन् वर्षे वुहान-टेनिस्-ओपन-क्रीडायाः समीपं गच्छन्त्याः २० अगस्त-दिनाङ्के १२:०० वादने टिकटविक्रय-व्यवस्था आधिकारिकतया प्रारब्धा । अस्मिन् वर्षे ऑप्टिक्स वैली अन्तर्राष्ट्रीयटेनिस् केन्द्रे १०६ रोमाञ्चकारी द्वन्द्वयुद्धानि भविष्यन्ति। आयोजनं द्वयोः चरणयोः विभक्तम् अस्ति : अक्टोबर् ५ तः ६ पर्यन्तं योग्यतापरिक्रमः, अक्टोबर् ७ तः १३ पर्यन्तं मुख्यं ड्रॉ च ।
सहभागिनः क्रीडकाः उत्तमस्थितौ सज्जतां कर्तुं शक्नुवन्ति इति सुनिश्चित्य अस्मिन् वर्षे आयोजकसमित्या विशेषतया कार्यक्रमस्य विवरणं समायोजितं यत् प्रत्येकं क्रीडाङ्गणं प्रतिदिनं अधिकतमं पञ्चक्रीडाणां व्यवस्थां करिष्यति मुख्यक्रीडायाः समये प्रशंसकानां विविधदर्शनस्य आवश्यकतानां पूर्तये प्रतिदिनं केन्द्रीयन्यायालये, न्यायालयक्रमाङ्के, ओलम्पिकक्रीडाकेन्द्रे च रोमाञ्चकारीक्रीडाः मञ्चिताः भवन्ति
त्रयः स्थलाः कार्निवलटिकटं, आनन्दटिकटं, केन्द्रन्यायालयस्य टिकटं च अन्यटिकटप्रकारं च सहितं पृथक् पृथक् टिकटसेवाः अपि प्रदास्यन्ति। तेषु योग्यता-परिक्रमेषु, सेमीफाइनल्-अन्तिम-क्रीडासु च दिवारात्रौ क्रीडाः न भवन्ति, मुख्यक्रीडायां तु मेटिनी-सन्ध्याक्रीडायाः टिकटविकल्पाः प्राप्यन्ते केन्द्रीयन्यायालये इन्फील्ड् टिकटं भवति, यस्य मूल्यं न्यूनतमं ५८० युआन् तः १,८८० युआन् यावत् भवति, ग्राण्डस्टैण्ड् टिकटस्य मूल्यं १८० युआन् तः ६८० युआन् पर्यन्तं भवति विभिन्नदर्शकानां आवश्यकतां गृहीत्वा प्रथमक्रमाङ्कस्य क्रीडाङ्गणस्य मजेदारटिकटस्य मूल्यं १०० युआन् अस्ति तथा च ओलम्पिकक्रीडाकेन्द्रस्य कार्निवलटिकटस्य मूल्यं ५० युआन् अस्ति प्रशंसकाः सर्वं दिवसं रोमाञ्चकारीणां आयोजनानां आनन्दं लब्धुं शक्नुवन्ति।
तस्मिन् एव काले केन्द्रीयक्रीडाङ्गणे विशेष छूटटिकटं अपि प्रारब्धम् अस्ति ये प्रशंसकाः २० तः २२ अगस्तपर्यन्तं "सीमित एकलटिकटम्" अथवा "सीमितपैकेजटिकटम्" क्रियन्ते ते २०% तः २५% पर्यन्तं सुपर छूटं भोक्तुं शक्नुवन्ति प्रत्येकस्य मञ्चस्य संख्यायाः सीमां कृत्वा प्रशंसकाः आधिकारिकं वुहान टेनिस् ओपन खाते प्रवेशं कर्तुं शक्नुवन्ति।
अक्टोबर्-मासस्य सुवर्णशरदऋतौ वुहान-नगरस्य टेनिस-प्रेमिणः न केवलं विश्वस्य शीर्ष-क्रीडकानां मध्ये उग्र-द्वन्द्वयुद्धस्य साक्षिणः, अखाडस्य हृदयस्पर्शी-वातावरणं अनुभवितुं, अपितु टेनिस-परिधीय-क्रियाकलापानाम् एकां श्रृङ्खलां अनुभवितुं च अवसरं प्राप्नुवन्ति अस्मिन् वर्षे आयोजकसमित्या आयोजनस्य उपयोगः वाहकरूपेण कृतः, सांस्कृतिकक्रीडापर्यटनेन सह सम्बद्धः, "वुहान ओपन कार्निवल" इति विषयगतं आयोजनं च स्थापितं, यत् प्रेक्षकाणां कृते विविधं मनोरञ्जन-अनुभवं प्रदत्तवान्, टेनिस-क्रीडायाः उत्साहं च अधिकं प्रज्वलितवान् वुहान।
"मूव, शॉपिंग" इति विषयेण सह कार्निवलः अक्टोबर्-मासस्य प्रथमदिनात् अक्टोबर्-मासस्य १३ दिनाङ्कपर्यन्तं भवति, यत्र सम्पूर्णं राष्ट्रियदिवसस्य अवकाशं व्याप्नोति । तेषु अक्टोबर्-मासस्य प्रथमदिनात् चतुर्थदिनपर्यन्तं शाखास्थले वुहान-तिआण्डी-इत्यत्र आयोजितं भविष्यति, अक्टोबर्-मासस्य ५ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं मुख्यस्थले ऑप्टिक्स-वैली-अन्तर्राष्ट्रीय-टेनिस्-केन्द्रे च आयोजितं भविष्यति, येन प्रेक्षकाणां कृते अधिकं रोमाञ्चं प्रस्तुतं भविष्यति |.
मुख्यस्थले ऑप्टिक्स वैली अन्तर्राष्ट्रीयटेनिसकेन्द्रे "LOVE Wuhan Open" ग्राण्डस्टैण्ड्, डोपामाइन् स्पोर्ट्स् सेण्टर, "Shopping for Wonders" मार्केट् तथा वुहान ओपन फूड फेस्टिवल इत्यादीनां चत्वारि प्रमुखाणि क्रियाकलापाः भविष्यन्ति, येषु लाइव् प्रदर्शनं, ऑफलाइन शॉपिंग, फोटो चेक् च समाविष्टाः भविष्यन्ति -ins, तथा च अन्तरक्रियाशीलाः अनुभवाः अन्ये च बहवः कार्याणि। शाखास्थलं वुहान तियाण्डी राष्ट्रियदिवसस्य अवकाशे आगत्य धनव्ययस्य कृते प्रशंसकान् पर्यटकान् च आकर्षयितुं फैशनयुक्तानि नवीनं च क्यूरेटरी डिजाइनं समृद्धं विविधं च लेआउट् योजनां च आनयिष्यति।
टेनिसस्य विविध आकर्षणस्य अनुभवाय अधिकान् दर्शकान् आकर्षयितुं आयोजकसमित्या विशेषतया द्वौ अफलाइन-टेनिस-क्रियाकलापौ योजना कृता "गो! गो प्ले बॉल" इति कन्दुकस्य मित्रतां कर्तुं इच्छुकाः दर्शकाः "वुहान" इति अन्वेषणं कर्तुं शक्नुवन्ति Xiaohongshu Tennis Open" सहभागिता कार्यक्रम। "नगरव्यापी टेनिसज्वर" अभियानं "क्रीडा + संस्कृतिः पर्यटनं च" इत्यस्य अभिनवप्रतिरूपस्य उपयोगं कृत्वा वुहाननगरस्य बहुषु महत्त्वपूर्णस्थानेषु टेनिस-विषयकं चेक-इन-बिन्दुं स्थापयितुं शक्नोति प्रेक्षकाः एतेषु स्थानेषु छायाचित्रं गृहीत्वा चेक-इनं कर्तुं शक्नुवन्ति तथा च सामाजिकमाध्यमेन टेनिस-क्रीडायाः अनुरागं साझां कर्तुं शक्नुवन्ति ।
लेखकः वू युलुन्
पाठः अस्माकं संवाददाता/वु युलुन् चित्रम्: आयोजनसम्पादकः चेन हैक्सियाङ्ग सम्पादकः शेन लेई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया