समाचारं

२४ घण्टाः नगरे |.

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः: Photo Network_500962188

मॉडर्न एक्स्प्रेस् इत्यस्य अनुसारं २० अगस्त दिनाङ्के नानजिङ्ग् इत्यनेन सद्यः एव जारीकृतस्य "व्यावसायिक-वायु-अन्तरिक्ष-उद्योगस्य संवर्धनार्थं विकासाय च नानजिङ्ग्-कार्ययोजना" (अतः परं "कार्ययोजना" इति उच्यते) इत्यस्य व्याख्यानार्थं पत्रकारसम्मेलनं कृतम्

राष्ट्रीयप्रभावेन सह वाणिज्यिक-वायु-अन्तरिक्ष-उद्योग-नवाचार-केन्द्रस्य विकास-उच्चभूमिस्य च सक्रियरूपेण निर्माणे केन्द्रीकृत्य, "कार्ययोजना" स्पष्टयति यत् "व्यावसायिक-वायु-अन्तरिक्ष-उद्योग-शृङ्खलायाः निर्माणं, उद्योगस्य, शिक्षायाः, अनुसन्धानस्य च सहकारि-नवीनीकरणस्य प्रवर्धनं, वाणिज्यिक-वायु-अन्तरिक्ष-अनुप्रयोग-परिदृश्यानां संवर्धनं, कुशल-औद्योगिक-प्रवर्धनं च cluster development" 4 उपग्रहाणां वाणिज्यिकरॉकेटस्य च अनुसन्धानं विकासं च निर्माणं च, उपग्रहसञ्चारप्रयोगानाम् विस्तारः, उपग्रहदूरसंवेदनस्य अनुप्रयोगः च इत्यादीनि विविधपक्षेषु १६ विशिष्टानि कार्याणि सन्ति

अग्रिमे चरणे नानजिंग् संगठनात्मकतन्त्रे सुधारं करिष्यति, नीतिमेलनं सुदृढं करिष्यति, कारकप्रतिश्रुतिं सुदृढं करिष्यति, "कार्ययोजना" इत्यस्मिन् विविधकार्यस्य कार्यान्वयनम् सुनिश्चित्य प्रतिभासमर्थनं च समेकयिष्यति तथा च उपग्रहसञ्चारस्य तथा नेविगेशनदूरस्थेन चालितं प्रणालीं निर्मातुं प्रयतते अनुप्रयोगेषु तथा औद्योगिकक्षमतासु उन्नयनेन सह अभिमुखीकरणं पारिस्थितिकीप्रणालीनिर्माणं च स्वस्य मूलरूपेण युक्ता वाणिज्यिकवायुविमानउद्योगप्रणाली।

व्याख्या : १.गतवर्षस्य अन्ते केन्द्रीय-आर्थिक-कार्यसम्मेलने जैव-निर्माणम्, वाणिज्यिक-वायु-अन्तरिक्षं, न्यून-उच्चता-अर्थव्यवस्था इत्यादीनां अनेकानाम् सामरिक-उदयमानानाम् उद्योगानां निर्माणस्य प्रस्तावः कृतः अस्मिन् वर्षे राष्ट्रियद्वयसत्रं नूतनोत्पादकतायां महत्त्वपूर्णनवीनवृद्धिइञ्जिनेषु अन्यतमत्वेन "व्यावसायिकवायुअन्तरिक्षं" प्रथमवारं सर्वकारीयकार्यप्रतिवेदने समाविष्टम्

तथाकथितं "व्यावसायिक-वायु-अन्तरिक्षम्" इति वायु-अन्तरिक्ष-क्रियाकलापानाम् अभिप्रायः यत् विपण्य-नेतृत्वेन भवति, व्यावसायिकलाभप्रतिरूपं च भवति । सम्प्रति देशे बीजिंग, शङ्घाई, अनहुई, हुनान्, हुबेई, हैनान्, गुआङ्गडोङ्ग, आन्तरिकमङ्गोलिया, शाण्डोङ्ग इत्यादिषु स्थानेषु वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगस्य विकासं प्रबलतया प्रवर्धयितुं क्रमशः नीतयः प्रवर्तन्ते यदा विशेषतया नानजिङ्गस्य विषयः आगच्छति तदा उदयमानं परिपथं ग्रहीतुं किं विश्वासः अस्ति?

वस्तुतः नानजिंग्-नगरस्य एयरोस्पेस्-उद्योगस्य उत्तम-वित्तीय-पृष्ठभूमिः अस्ति प्रणालीनिर्माणं, वायुवाहकप्रणालीनिर्माणं, वायरलेसप्रणाली च मानव-यन्त्रसंशोधनविकासः, वायुयाननियन्त्रणप्रणालीविकासः इत्यादिषु केन्द्रितः औद्योगिकप्रणाली ।

तदतिरिक्तं नानजिङ्ग-नगरे विमानन-सम्बद्धाः बहवः विश्वविद्यालयाः सन्ति, यथा नानजिङ्ग-विश्वविद्यालयः तथा च नानजिङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः, तथैव नवीनता-मञ्चाः यथा २ राष्ट्रिय-मुख्य-प्रौद्योगिकी-प्रयोगशालाः, ३ प्रमुखाः राष्ट्रिय-रक्षा-प्रयोगशालाः च सन्ति एयरोस्पेस् अकादमीद्वयात् १२ जनाः, प्रचुरं वैज्ञानिकं शैक्षिकं च प्रतिभासंसाधनम्।

गतवर्षस्य जूनमासे "नगरस्य औद्योगिकसुदृढीकरणस्य प्रवर्धनार्थं नानजिंगकार्ययोजना (२०२३-२०२५)" इत्यनेन एयरोस्पेस् उद्योगः "२+६+६" अभिनव औद्योगिकसमूहे समाविष्टः, यत्र २०२५ तमवर्षपर्यन्तं राष्ट्रियप्रभावयुक्तस्य विमाननउद्योगस्य निर्माणस्य प्रस्तावः कृतः .एरोस्पेस् उद्योगे अनुसंधानविकासस्य निर्माणस्य च उच्चभूमिः । इदं नानजिंग्-नगरस्य कृते अपि महत्त्वपूर्णं समर्थनम् अस्ति यत् २०२५ तमे वर्षे "कुल-जीडीपी २ खरब-युआन्-अधिकं भवति, तथा च विनिर्माण-उद्योगस्य अतिरिक्त-मूल्यं सकल-उत्पादस्य ३०% अधिकं भवति" इति लक्ष्यं प्राप्तुं

बहुकालपूर्वं गुओताई जुनान् इत्यनेन एकं शोधप्रतिवेदनं जारीकृतम् यत् नूतन-उत्पादकतायां महत्त्वपूर्णा दिशारूपेण वाणिज्यिक-वायु-अन्तरिक्षं सम्प्रति परिचय-पदात् विकास-पदवीं प्रति गच्छति, नीति-समर्थने च तस्य तीव्र-विकासस्य प्रवर्धनं भविष्यति इति अपेक्षा अस्ति स्पेसएक्स् इत्यस्य मूल्यं २१० अब्ज अमेरिकीडॉलर् अस्ति, अतः आन्तरिकविपण्यं खरबं यावत् भविष्यति इति अपेक्षा अस्ति ।

अस्य विशालस्य “नीलसमुद्रस्य” सम्मुखे अद्यापि बहवः स्थानानि सन्ति ये प्रयासं कर्तुं उत्सुकाः सन्ति । परन्तु उद्योगे केचन जनाः स्मारयन्ति यत् वाणिज्यिक-वायु-अन्तरिक्षे उच्च-प्रौद्योगिक्याः, उच्च-जोखिमस्य, उच्च-लाभस्य, दीर्घ-चक्रस्य च सह-अस्तित्वस्य कारणेन सम्पूर्ण-समाजस्य नवीनतायाः असफलतायाः च विषये अतीव सहिष्णुता, धैर्यं च भवितुम् आवश्यकं भवति, चिन्तनस्य परिवर्तनं च सर्वाधिकं भवति मौलिक आवश्यकता।

#त्रैंश

राज्यपरिषदः स्थायीसमित्या ५ परमाणुशक्तिपरियोजनानां अनुमोदनं कृतम्

द पेपर इत्यस्य अनुसारं १९ अगस्त दिनाङ्के राज्यपरिषदः कार्यकारीसभायां विचारणानन्तरं जियाङ्गसुनगरे ज़ुवेई प्रथमचरणपरियोजना सहितं पञ्च परमाणुशक्तिपरियोजनानां अनुमोदनं कर्तुं निर्णयः कृतः अवगम्यते यत् अस्मिन् समये अनुमोदितानां पञ्च परमाणुशक्तिपरियोजनानां मध्ये सीएनएनसी जियाङ्गसु ज़ुवेई प्रथमचरणपरियोजना, सीजीएन गुआंगडोङ्ग लुफेङ्ग प्रथमचरणपरियोजना, शाण्डोङ्ग झाओयुआन प्रथमचरणपरियोजना, झेजियांग सनाओ द्वितीयचरणपरियोजना, राज्यविद्युत्निवेशनिगमः गुआङ्गसीबैलोङ्गचरणपरियोजना च सन्ति I परियोजना, कुल 11 इकाइ। अनुमोदितेषु नवीनपरियोजनासु विविधाः स्वतन्त्राः तृतीयपीढीयाः चतुर्थपीढीयाः च परमाणुशक्तिप्रौद्योगिकीमार्गाः सन्ति, मोटापेः गणनानुसारं एतेषु परियोजनासु कुलनिवेशः २०० अरब युआनतः अधिकः अस्ति

बीजिंग-नगरे वर्षद्वये सहस्रं सुपरचार्जिंग्-स्थानकानि निर्मास्यति

बीजिंग बिजनेस डेली इत्यस्य अनुसारं बीजिंगनगरविकाससुधारआयोगेन बीजिंगनगरप्रबन्धनसमित्या च अद्यैव "अस्मिन् नगरे नवीनऊर्जावाहनसुपरचार्जिंगस्थानकनिर्माणस्य त्वरिततायै कार्यान्वयनयोजना" जारीकृता कार्यान्विता च, यया प्रस्तावः कृतः यत् 1990 तमस्य वर्षस्य अन्ते यावत् २०२४ तमे वर्षे अस्मिन् नगरे ५०० सुपर चार्जिंग-स्थानकानि निर्मिताः भविष्यन्ति;

शङ्घाई प्रमुखस्य लाइव प्रसारणमञ्चस्य सुदृढीकरणस्य प्रचारं करोति

१९ अगस्त दिनाङ्के शङ्घाई-नगरपालिकायाः ​​कार्यकारिणीसभा "साइव-प्रसारण-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य (२०२४-२०२६) प्रवर्धनार्थं शङ्घाई-त्रिवर्षीय-कार्ययोजनायाः" विषये सिद्धान्ततः सहमतिम् अददात्, तस्य गतिं कर्तुं आवश्यकम् इति च सूचितवती औद्योगिकपारिस्थितिकीतन्त्रस्य सुधारः, संस्थानां संवर्धनं सुदृढं कर्तुं, व्यापकसेवानां अनुकूलनं च। आर्थिकयोगदानं वर्धयितुं प्रयत्नाः करणीयाः, न केवलं उत्पादविक्रयस्य प्रवर्धनार्थं, अपितु सेवाउपभोगं वर्धयितुं, व्यापारस्य यात्रायाः च सांस्कृतिकक्रीडासंसाधनानाम् सटीकप्रवर्धनार्थं, भोजनव्यवस्थायाः, संस्कृतिस्य, पर्यटनस्य, क्रीडायाः इत्यादीनां उपभोगक्षमतां उत्तेजितुं च। उद्योगविकासस्य मानकीकरणं प्रवर्धयितुं, मूल्याभिमुखीकरणस्य सम्यक् पालनम्, समावेशी विवेकपूर्णं च पर्यवेक्षणस्य पालनम्, त्रुटिसहिष्णुता-दोष-शुद्धि-तन्त्राणां स्थापनां सुधारणं च आवश्यकम् अस्ति

हैनन् २०३० तमे वर्षे ईंधनवाहनानां विक्रयं त्यक्तुं योजनां करोति

अद्यैव हैनानप्रान्तीयउद्योगसूचनाप्रौद्योगिकीविभागस्य आधिकारिकजालस्थले "हैनान्मुक्तव्यापारबन्दरे नवीनऊर्जावाहनानां विकासं प्रवर्धयितुं विधायीपरामर्शसेवापरियोजनायाः विषये जाँचपत्रं" जारीकृतम्। उल्लेखः अस्ति यत् "हैनान् प्रान्तस्य स्वच्छ ऊर्जावाहनविकासयोजनायाः", "हैनान् प्रान्तस्य नवीन ऊर्जावाहनप्रवर्धनमध्यमदीर्घकालीनकार्ययोजना (२०२३-२०३०)", "हैनान्प्रान्तस्य कार्बनशिखरकार्यन्वयनयोजनायाः" भावनां कार्यान्वितुं " and other documents, orderly promote the 2030 ईंधनवाहनानां विक्रयणं 2020 तमे वर्षे स्थगितम् भविष्यति, तथा च हैनान् नूतन ऊर्जावाहनानां विकासं प्रवर्धयितुं हैनान् मुक्तव्यापारबन्दरस्य नियमानाम् विषये विधायीसंशोधनं कर्तुं योजनां करोति।

ज़ियामेन् अचलसम्पत् निपटाननीतिं समायोजयति

१९ अगस्त दिनाङ्के ज़ियामेन् इत्यनेन स्थावरजङ्गमनिपटाननीतेः समायोजनस्य विषये सूचना जारीकृता, यत् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य कार्यान्वितं भविष्यति । सूचनायां स्पष्टं भवति यत् ये जनाः ज़ियामेन्-नगरस्य प्रशासनिकक्षेत्रस्य अन्तः कानूनी-अचल-सम्पत्त्याः स्वामित्वं कुर्वन्ति, निम्नलिखित-शर्ताः च पूरयन्ति, ते स्वस्य गृह-पञ्जीकरणं अचल-सम्पत्त्याः पते स्थानान्तरयितुं आवेदनं कर्तुं शक्नुवन्ति: (1) अचल-सम्पत्त्याः स्वामित्व-प्रमाणपत्रं प्राप्तम् अस्ति तथा स्थावरजङ्गमस्य उपयोगः आवासीयरूपेण पञ्जीकृतः भवति (2) आवेदनः व्यक्तिस्य, तस्य जीवनसाथी, नाबालिगसन्ततिः च कुलसम्पत्त्याः स्वामित्वभागः 50% (अनन्य) अधिकः भवति। आवेदकाः, तेषां जीवनसाथी, नाबालिगाः च स्वगृहपञ्जीकरणं तस्मिन् पते स्थानान्तरयितुं आवेदनं कर्तुं शक्नुवन्ति यत्र सम्पत्तिः अस्ति ।

#ध्वनि

राष्ट्रीयविकाससुधारआयोगः निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य प्रवर्तनं त्वरितम्

सीसीटीवी न्यूज इत्यस्य अनुसारं २० अगस्तदिनाङ्के राष्ट्रियविकाससुधारआयोगेन "निजी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय स्थले एव सभा" शाण्डोङ्गप्रान्तस्य जिनान्-नगरे आयोजिता राष्ट्रीयविकाससुधारआयोगस्य प्रभारी व्यक्तिः अवदत् यत् वयं निजी अर्थव्यवस्थायाः विकासवातावरणस्य अनुकूलनं निरन्तरं करिष्यामः, निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य प्रवर्तनं च त्वरितं करिष्यामः। प्रमुखक्षेत्रेषु प्रमुखराष्ट्रीयरणनीतयः सुरक्षाक्षमतानिर्माणं च सक्रियरूपेण भागं ग्रहीतुं निजी उद्यमानाम् प्रोत्साहनं, बृहत्-परिमाणस्य सुविधा-उन्नयनं तथा उपभोक्तृवस्तूनाम् व्यापारः, प्रमुख-राष्ट्रीय-प्रौद्योगिकी-अनुसन्धान-कार्यं कर्तुं सक्षम-निजी-उद्यमानां समर्थनं, निजीउद्यमानां कृते प्रमुखराष्ट्रीयवैज्ञानिकसंशोधनमूलसंरचनानां अधिकं उद्घाटनं, तथा च विशेषीकृतानां, नवीनानाम्, लघुमध्यम-आकारानाम् उद्यमानाम् विकासं वर्धनं च प्रवर्तयितुं, कठिन-महत्त्वपूर्ण-वित्तपोषणस्य समस्यायाः निरन्तरं समाधानं च कर्तुं।

निजीनिवेशस्य निरन्तरं विस्तारार्थं मम देशः निजीउद्यमानां कृते प्रमुखराष्ट्रीयपरियोजनानां निर्माणे भागं ग्रहीतुं दीर्घकालीनतन्त्रं निरन्तरं सुधारयिष्यति, तथा च राष्ट्रियमुख्यनिजीनिवेशपरियोजनादत्तांशकोशे समाविष्टुं अधिकपरियोजनानां चयनं करिष्यति। वर्तमान समये २०२४ तमस्य वर्षस्य कृते राष्ट्रियमुख्यनिजीनिवेशपरियोजनानां प्रथमसमूहस्य चयनं कृत्वा गठनं कृतम् अस्ति, यत्र कुलम् १८९ परियोजनानि सन्ति, येषु मुख्यतया विनिर्माणं, परिवहनं, कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं, खननं च समाविष्टाः १२ उद्योगाः सन्ति

# रिलीजलिस्ट

डौयिन्-नगरस्य शीर्ष-१० चेक-इन्-नगराणि, झेङ्गझौ-नगरं, सुझोउ-नगरं च अस्मिन् सूचौ सन्ति

२० अगस्त दिनाङ्के सिङ्घुआ विश्वविद्यालयस्य राष्ट्रियप्रतिबिम्बसञ्चारसंशोधनकेन्द्रेण "लघुवीडियोयुगे सार्वजनिकसांस्कृतिकपर्यटनजीवनस्य श्वेतपत्रं" प्रकाशितम् । श्वेतपत्रे दर्शयति यत् लघु-वीडियो-सजीव-प्रसारणं उपयोक्तृभ्यः स्थानीयसांस्कृतिकपर्यटनेन सह संवादं कर्तुं "सन्देशफलकं" अभवत्, तथा च ऑनलाइन-यात्रायाः कृते "तृणरोपणयन्त्रम्" अभवत् सार्वजनिकसांस्कृतिकपर्यटनस्य नगरप्रबन्धनस्य सांस्कृतिकपर्यटनसेवानां च उन्नयनं प्रवर्धयितुं लघुवीडियो लाइवप्रसारणस्य सदुपयोगस्य आवश्यकता वर्तते, तथा च "यातायातात्" "धारणा" इति परिवर्तनस्य साक्षात्कारः करणीयः

लघु-वीडियो-लाइव-प्रसारणेन चालिताः पुरातन-पर्यटननगरेषु निरन्तरं नूतनानि मुख्यविषयाणि उत्खन्यन्ते । श्वेतपत्रे दृश्यते यत् २०२४ तमस्य वर्षस्य मे-मासपर्यन्तं चोङ्गकिङ्ग्, चेङ्गडु, गुआङ्गझौ इत्यादीनि नगराणि शीर्ष-१० नगरेषु सन्ति येषु डौयिन्-इत्यत्र सर्वाधिकं चेक-इन-उपयोक्तारः सन्ति ग्रामीणक्षेत्राणि इत्यादीनि आलागगन्तव्यस्थानानि अपि लघु-वीडियो-लाइव-प्रसारणस्य माध्यमेन नूतनं ध्यानं प्राप्तवन्तः । उदाहरणार्थं हुआङ्गशान्-नगरस्य होङ्गकुन्-नगरं डौयिन्-उपयोक्तृभिः "कला-छात्राणां कृते अवश्यं गन्तव्यं स्थानम्" इति कथ्यते, ये कृत्रिम-दृश्यानि दृष्ट्वा क्लान्ताः सन्ति, ते समुद्रं ग्रहीतुं सान्या-नगरस्य क्षिडाओ-मत्स्य-ग्रामं गच्छन्ति... आँकडानुसारम् from the white paper, Hongcun and Xidao Fishing Villages , Xiaocun, इत्यादयः Douyin उपयोक्तृभिः सर्वाधिकं चेक-इनं कृत्वा शीर्ष 10 ग्रामाः अभवन् ।

संचारसामग्रीणां दृष्ट्या लघुवीडियोयुगे सांस्कृतिकपर्यटनसञ्चारः "4C" लक्षणं प्रस्तुतं करोति, अर्थात् भव्यकथाभ्यः पारम्परिकसंस्कृतेः (संस्कृतिः), भोजनं (व्यञ्जनम्), पारम्परिकपर्वणां (उत्सवः) तथा च केन्द्रीकरणं प्रति स्थानान्तरं करोति सामान्यजनानाम् दैनन्दिनजीवनम् (Crowd)।

श्वेतपत्रविश्लेषणं दर्शयति यत् लघुवीडियोयुगे सांस्कृतिकपर्यटनसञ्चारप्रतिरूपं उपरितः अधः तथा च सर्वकारस्य नेतृत्वे अधः उपरि बहुविषयभागित्वं प्रति परिवर्तितम् अस्ति। एतेषु संचारसंस्थासु सर्वकारः, मञ्चविशेषज्ञाः, व्यवसायाः, पर्यटकाः, नागरिकाः च सन्ति । तेषु "जनरेशन जेड्" युवानः मुख्यसञ्चारकरूपेण "विशेषबलपर्यटनम्", "नगरयात्रा", "यात्रासहभागिनः अन्विष्यन्" "डोपामाइन् यात्रा" इत्यादीनां नूतनानां पर्यटनघटनानां निर्माणं कृतवन्तः, येन उपभोक्तारः भुक्तिं कुर्वन्ति इति प्रतिबिम्बयति सांस्कृतिकपर्यटनउत्पादानाम् अधिकाधिकं ध्यानं धनस्य मूल्यं भावनात्मकम् अनुभवं च।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया