समाचारं

अमेरिका १ अर्ब मशकान् मुक्तुं प्रवृत्ता अस्ति! स्थानीयजनाः विरोधं कर्तुं वीथिषु प्रविष्टाः!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अमेरिकादेशः प्रकृतौ १ अर्बमशकान् मुक्तुं योजनां करोति एषा वार्ता अनेकेषां नेटिजनानाम् ध्यानं आकर्षितवती, स्थानीयजनानाम् अपि प्रबलं असन्तुष्टिम् अपि आकर्षितवती, ये विरोधं कर्तुं वीथिं गतवन्तः।

अवगम्यते यत् योजना वस्तुतः एकः परियोजना अस्ति या आनुवंशिकरूपेण परिवर्तितप्रौद्योगिक्याः माध्यमेन मशकजनसंख्यां नियन्त्रयितुं आरब्धा अथवा योजनाकृता अस्ति, विशेषतः ताः मशकजातयः ये रोगाः संक्रमितुं शक्नुवन्ति।

मुख्य उद्देश्यं आनुवंशिकरूपेण परिवर्तितानां मशकानां मुक्तिं कृत्वा वन्यमशकानां जनसंख्यां न्यूनीकर्तुं भवति, विशेषतः ये एडेस् एजिप्टी इत्यादीनां रोगानाम् वहन्ति, संचरणं च कुर्वन्ति, ये डेंगूज्वर, जिकावायरस, पीतज्वर इत्यादीनां रोगानाम् महत्त्वपूर्णवाहकाः सन्ति अमेरिकीपर्यावरणसंरक्षणसंस्थायाः (EPA) अस्य परियोजनायाः अनुमोदनं कृत्वा ब्रिटिशबायोटेक् कम्पनी आक्सिटेक् इत्यनेन निष्पादितम् अस्ति ।

मुक्ताः आनुवंशिकरूपेण परिवर्तिताः मशकाः Aedes aegypti इति सन्ति, यस्य नाम OX5034 इति । एते मशकाः सर्वे पुरुषाः सन्ति, ते केवलं अमृतं खादन्ति, ते मनुष्यान् अन्यान् पशून् वा न दंशिष्यन्ति । ते द्वौ विशेषौ जीनौ वहन्ति, एकः मार्करजीनः अस्ति यः विशेषलालप्रकाशेन अनुसरणार्थं परिचयार्थं च प्रतिदीप्तः भवति, अन्यः "स्वयं सीमितः" जीनः अस्ति यः तेषां वन्यमादा एडीस् एजिप्टी मशकैः सह संभोगं करोति सन्तानस्थानां मशकानां प्रौढतां प्राप्तुं पूर्वं मृताः भवन्ति ।

परियोजनायाः प्रायोगिकरूपेण प्रथमं फ्लोरिडा-कीस्-नगरे भविष्यति, भविष्ये टेक्सास्-आदिषु अन्येषु क्षेत्रेषु अपि विस्तारः भवितुं शक्नोति । फ्लोरिडा-टेक्सास्-देशयोः ६६०० एकरेषु १ अरब-अधिक-आनुवंशिकरूपेण परिवर्तितानां मशकानां मुक्तिः योजना अस्ति ।

यद्यपि अस्याः परियोजनायाः किञ्चित् नवीनता क्षमता च अस्ति तथापि तस्याः प्रभावशीलतायाः सुरक्षायाश्च अग्रे अवलोकनस्य मूल्याङ्कनस्य च आवश्यकता वर्तते ।