समाचारं

मम कृते 50,000 RMB दण्डः अभवत् यत् RMB 78 कृते अवधिः समाप्तं मद्यं विक्रीतवान् "अल्पराशिं कृते भारी दण्डः" कथं सम्यक् कर्तव्यः?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [People's Daily Online] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

किञ्चित् शिथिलतां, नम्रतायाः, तीव्रतायाश्च सन्तुलनं, न्यायस्य, तर्कस्य, भावस्य च एकतायाः पालनम् न केवलं नियमस्य रक्षणं करोति, अपितु प्रायः उत्तमं शासनफलं अपि प्राप्नोति

स्वरोजगारयुक्तः गृहस्थः ज़ेङ्गः ७८ युआन् मूल्यस्य मद्यस्य एकं शीशकं विक्रीतवान् इति कारणेन ५०,००० युआन् दण्डितः अभवत् सार्वजनिकसमीक्षायै सुनवायी, प्रशासनिकसंस्थाः सुधारं कर्तुं पहलं कर्तुं प्रेरिताः। सर्वोच्चजनअभियोजकालयेन अद्यतनकाले आयोजिते पत्रकारसम्मेलने अयं प्रकरणः "लघुअपराधेषु भारी दण्डः" इति विशिष्टविषयत्वेन जनसामान्यं प्रति परिचयः कृतः

अन्तिमेषु वर्षेषु एतादृशाः प्रकरणाः पुनः पुनः ध्यानस्य केन्द्रं भवन्ति । लाभस्य परिमाणस्य दण्डस्य च राशिः अत्यधिकं भवति, यत् सरलतर्कसंगततायाः आधारेण "अनुचितदण्डस्य" भावः सहजतया जनयितुं शक्नोति"अनुचितदण्डः" इत्यादयः विषयाः यथा "लघुअपराधानां कृते भारी दण्डः" तथा "एकस्य प्रकरणस्य कृते भिन्नाः दण्डाः" कानूनप्रवर्तनस्य मूल अभिप्रायस्य उल्लङ्घनं कुर्वन्ति तथा च न्यायस्य न्यायस्य च आवश्यकताः न पूरयन्ति तथा च ते वैधाधिकारस्य अपि क्षतिं कुर्वन्ति तथा च पक्षहितं कृत्वा दोषाणां अवगमनाय, संशोधनाय च अनुकूलाः न भवन्ति।अभियोजक-अङ्गैः एतेषु विषयेषु कानूनानुसारं कानूनी पर्यवेक्षणं कर्तव्यम् ।

"लघुअपराधेषु भारीदण्डाः" इति सम्यक् करणं सामान्यबुद्ध्यानुरूपं भवति, कानूनस्य आवश्यकता अपि अस्ति । मम देशस्य प्रशासनिकदण्डनियमः स्पष्टः अस्ति ।"प्रशासनिकदण्डानां स्थापना, कार्यान्वयनञ्च तथ्याधारितं भवितुमर्हति तथा च अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च अनुरूपं भवितुमर्हति।अस्मिन् नम्र-शमन-अदण्ड-अदण्ड-वैकल्पिक-अदण्ड-परिस्थितीनां विषये अपि विशिष्टाः प्रावधानाः प्रदत्ताः सन्ति । ज्ञातव्यं यत् अतिदण्डः अत्यन्तं मूलभूतः कानूनी सिद्धान्तः अस्ति लघु अपराधेषु गुरुदण्डाः" ” इति असमानुपातिकदण्डस्य प्रकरणम् । कानूनी प्रावधानाः विधायी उद्देश्यं भावनां च स्पष्टतया बोधयन्ति- १.प्रशासनिककानूनप्रवर्तने अस्माभिः न केवलं कानूनस्य कठोरप्रवर्तनं करणीयम्, अपितु "अतिभारयुक्ताः लघुदण्डाः" "अतिलघुदण्डाः" च परिहरितुं विवेकस्य सम्यक् प्रयोगः करणीयः येन दण्डाः आनुपातिकाः सन्ति इति सुनिश्चितं भवति