समाचारं

आधिकारिकपुष्टिः : सन याङ्गः पुनः आगतः! मासस्य अन्ते हेफेइ-नगरे स्पर्धां कर्तुं दृश्यन्ते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तस्य सायंकाले #SunYangreturn##SunYangReturn to the Game# इति उष्णसन्धानविषयः अभवत् । २०६८ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रातः ।अनहुई प्रान्तीयक्रीडाब्यूरो इत्यस्य एकः अन्तःस्थः दवन न्यूज इत्यस्मै अवदत् यत्, "राज्यस्य क्रीडासामान्यप्रशासनेन अधुना एव आह्वानं कृत्वा पुष्टिः कृता यत् सन याङ्गः हेफेइनगरम् आगच्छति" इति।समाचारानुसारं .हेफेइनगरे आयोजिते राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां भागं ग्रहीतुं झेजियाङ्ग-दलेन सह सन याङ्गः अत्र अस्ति ।

दवन न्यूज इत्यनेन अवलोकितं यत् सन याङ्ग चाओहुआ इत्यनेन २०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः आरम्भस्य विषये सूचनाः अग्रे प्रेषिताः । २०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः आयोजनं हेफेई, अनहुई-नगरे अगस्तमासस्य २५ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं भविष्यति।

अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्के सन याङ्गः चतुर्वर्षीयं त्रयः मासाः च निलम्बनस्य समाप्तिम् अकरोत्, येन तस्य तैरणप्रतियोगितायाः पुनः आरम्भः अभवत् । तस्मिन् एव दिने सन याङ्गस्य स्टूडियो इत्यनेन एकः लेखः प्रकाशितः यत् "स्वतः परं तैरकाः निर्भयाः भवन्ति" इति ।

यद्यपि अस्य वर्षस्य अन्ते सः ३३ वर्षीयः भविष्यति तथापि सन याङ्गः अद्यापि तरणकुण्डस्य आकांक्षां धारयति । पूर्वं सन याङ्गः घरेलुमाध्यमेन साक्षात्कारं कृत्वा तस्य पुनरागमनस्य उल्लेखं कृतवान् यत् "२०२० तमे वर्षे यदा मया मध्यस्थतायाः अन्तिमपरिणामः प्राप्तः तदा अहं मनः कृतवान् यत् अहं ४ वर्षेभ्यः परं निश्चितरूपेण पुनः आगमिष्यामि, निवृत्तिम् अपि न चयनं करिष्यामि" इति सूर्य याङ्ग व्याख्यायते, २.तरणक्रीडायाः प्रेम्णा अहं तस्मिन् एव लम्बितुं इच्छामि । यद्यपि सः युवा नास्ति तथापि सः तरणकरूपेण स्पर्धां कर्तुम् इच्छति, तस्य पुनरागमनस्य निर्णयः अपि स्वस्य व्याख्यानम् अस्ति