समाचारं

समुद्रतटे छत्रं धारयितुं ५० युआन् दातुं प्रार्थ्यते वा? दृश्यस्थानात् प्रतिक्रिया : एषः व्यक्तिभिः संकुचितः क्षेत्रः अस्ति तथा च चार्जिंग् इत्यस्य समस्या नास्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समुद्रतटे छत्रं धारयितुं ५० युआन् दातुं प्रार्थ्यते वा? दृश्यस्थानात् प्रतिक्रिया : एषः व्यक्तिभिः संकुचितः क्षेत्रः अस्ति तथा च चार्जिंग् इत्यस्य समस्या नास्ति ।

00:00
00:00
00:13
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

१८ अगस्त दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् लिओनिङ्ग-प्रान्तस्य गैझोउ-नगरस्य बैशावान्-सीसाइड्-उद्याने एकः पर्यटकः समुद्रतटे लघु-छत्रं स्थापयति स्म, ततः ५० युआन्-रूप्यकाणि ग्रहीतुं इच्छन्त्याः महिलायाः समीपं गता

पर्यटकः शुल्कदातृमहिलायाः कृते व्यापारानुज्ञापत्रं, चालानपत्रं, रसीदं च अन्यं शुल्कं ग्रहीतुं न शक्नोति स्म, परन्तु सा महिला तानि अवैधम् इति मत्वा शुल्कं दातुं न अस्वीकृतवती, अतः सा महिला गता

१९ अगस्त दिनाङ्के पोस्टर न्यूजस्य एकः संवाददाता बैशावन-दृश्यक्षेत्रस्य कर्मचारिभिः सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् समुद्रतटस्य ठेकेदारस्य अनुबन्धितक्षेत्रे छत्रं धारयितुं शुल्कं खलु अस्ति also has to pay every year." तथापि सम्प्रति विशिष्टक्षेत्राणां स्पष्टसीमाकरणं नास्ति ।

ठेकेदारस्य चालानप्रदानं कर्तुं असमर्थतायाः विषये कर्मचारी अवदत् यत् यदि भवान् दातुम् न इच्छति तर्हि भवान् निःशुल्कक्षेत्रं गन्तुं शक्नोति।

ज़ोङ्गपैन् न्यूज इत्यस्य समाचारानुसारं कर्मचारिणः अवदन् यत् बैशावन-दृश्यक्षेत्रं पर्यटकानां कृते निःशुल्कक्षेत्राणि प्रदाति, परन्तु व्यक्तिभिः अनुबन्धितक्षेत्राणि अपि सन्ति। "अस्माभिः भिडियो ऑनलाइन दृष्टः, विशिष्टं स्थानं च प्राप्तम्।" शीघ्रचिह्नानि अधिकविस्तृतानि कर्तुं।

स्रोतः - पोस्टर समाचारः, अवलोकनसमाचारः