समाचारं

चीनी निरस्त्रीकरणराजदूतः : चीनदेशः सदैव शस्त्रव्यापारसन्धिस्य कट्टरसमर्थकः, निष्ठावान् अभ्यासकः, सक्रिययोगदानदाता च अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जिनेवा, अगस्त २०.१९ तमे दिनाङ्के शस्त्रव्यापारसन्धिपक्षराज्यानां १० तमे सम्मेलने भागं ग्रहीतुं प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् चीनस्य निरस्त्रीकरणराजदूतः शेन् जियानः अवदत् यत् चीनदेशः सदैव कट्टरसमर्थकः निष्ठावान् अभ्यासकः च अस्ति शस्त्रव्यापारसन्धिः वैश्विकशस्त्रव्यापारशासनस्य सक्रिययोगदाता।

शेन् जियान् स्वस्य सामान्यविमर्शभाषणे दर्शितवान् यत् संयुक्तराष्ट्रसङ्घस्य परिधिमध्ये पारम्परिकशस्त्रव्यापारं नियन्त्रयति एकमात्रं कानूनीसाधनं इति नाम्ना शस्त्रव्यापारसन्धिः विश्वशान्तिं स्थिरतां च निर्वाहयितुम् वैश्विकसुरक्षाशासनस्य प्रवर्धनं च विशेषां भूमिकां निर्वहति। २०२० तमे वर्षे चीनस्य औपचारिकरूपेण सन्धिषु प्रवेशः वैश्विकशासनव्यवस्थायाः रक्षणार्थं, बहुपक्षीयतायाः समर्थनार्थं, मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणस्य प्रवर्धनार्थं च चीनस्य निष्कपटतां दृढनिश्चयं च पूर्णतया प्रदर्शयति

शेन् जियान् इत्यनेन बोधितं यत् चीनदेशः सर्वदा शस्त्रव्यापारस्य विषये विवेकपूर्णं उत्तरदायी च दृष्टिकोणं स्वीकृतवान्, शस्त्रनिर्यातस्य नीतीनां नियमानाञ्च सम्पूर्णव्यवस्थां स्थापितवान्, शस्त्रनिर्यातस्य त्रयाणां सिद्धान्तानां कठोरतापूर्वकं अनुसरणं कृतवान् च। चीनदेशः द्वन्द्वक्षेत्रेषु "अग्नौ इन्धनं योजयितुं" विरोधं करोति, तथा च शस्त्रव्यापारस्य विषयस्य अथवा सन्धिस्य एव राजनीतिकरणस्य अथवा साधनीकरणस्य विरोधं करोति ।

शेन् जियानः अवदत् यत् सम्प्रति, विश्वं अद्यापि शान्तिपूर्णं नास्ति, वैश्विकशस्त्रव्यापारस्य परिमाणं च निरन्तरं विस्तारं प्राप्नोति, येन तत्सम्बद्धाः प्रसारजोखिमाः वर्धन्ते, अन्तर्राष्ट्रीयसमुदायस्य कृते शासनस्य प्रवर्धनार्थं मिलित्वा कार्यं कर्तुं तात्कालिकम् अस्ति। आगामिषु दशवर्षेषु शस्त्रव्यापारसन्धिस्य विकासस्य प्रतीक्षां कुर्वन् चीनदेशः प्रस्तावति यत् प्रथमं बहुपक्षीयतायाः पालनम्, साधारणसुरक्षायाः प्रवर्धनं च; सहकार्यं कृत्वा वैश्विकशासनस्य उन्नयनं करणीयम्। चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह हस्तं मिलित्वा सन्धिस्य अधिकारं जीवन्ततां च निरन्तरं वर्धयितुं विश्वे साधारणसुरक्षायाः स्थायिशान्तिस्य च साकारीकरणे नूतनं योगदानं दातुं इच्छति।

शस्त्रव्यापारसन्धिः २०१४ तमस्य वर्षस्य डिसेम्बरमासे प्रवर्तते ।अधुना अस्य सन्धिस्य ११५ पक्षाः २७ हस्ताक्षरकर्तारः च सन्ति । (उपरि)