समाचारं

ब्लिन्केन् इत्यस्य मध्यपूर्वस्य नवमः भ्रमणः : वार्तायां किं निरुद्धम् अस्ति ? अमेरिकीमध्यस्थस्य भूमिका किमर्थं संशयं जनयति ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १९ दिनाङ्के स्थानीयसमये इजरायलस्य तेल अवीवनगरे इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मिलित्वा अमेरिकीविदेशसचिवस्य ब्लिन्केन् इत्यस्य साक्षात्कारः मीडियाद्वारा कृतः । दृश्य चीन मानचित्र

सिन्हुआ न्यूज एजेन्सी, जेरुसलेम/गाजा, अगस्त २० : अमेरिकी विदेशसचिवः ब्लिङ्केन् १९ दिनाङ्के इजरायल्-देशस्य यात्रां समाप्तवान्, ततः परं मिस्र-कतार-देशयोः भ्रमणं करिष्यति। गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् ब्लिन्केन्-महोदयस्य मध्यपूर्वस्य नवमं भ्रमणम् अस्ति ।

दशमासाभ्यधिकं यावत् युद्धं प्रचलति, गाजापट्टिकायां इजरायलसैन्यकार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः । इजरायलस्य कट्टरः मित्रपक्षः इति नाम्ना ब्लिन्केन् अस्मिन् समये मध्यपूर्वं गत्वा गाजादेशे युद्धविरामवार्तालापः "निर्णायकक्षणं" प्राप्तवान् इति घोषितवान् । किं वस्तुतः एतत् एवम् अस्ति ? वार्तायां किं निरुद्धम् अस्ति ? ब्लिन्केन् नवमवारं मध्यपूर्वस्य भ्रमणं करोति, मध्यस्थत्वेन अमेरिकादेशस्य भूमिका किमर्थं प्रश्नान् उत्थापयति?

किं “निर्णायकः क्षणः” आगतः ?

१९ तमे दिनाङ्के इजरायल-राष्ट्रपति-हर्जोग्-इत्यनेन सह मिलितुं पूर्वं ब्लिङ्केन् मीडिया-माध्यमेभ्यः अवदत् यत् सम्भवतः एषः गाजा-पट्ट्यां इजरायल-निरोधितानां मुक्तिं, युद्धविरामं प्राप्तुं, सम्बन्धितपक्षेभ्यः "स्थायि- “-कार्यं कर्तुं च अनुमतिं दातुं" अस्ति । शान्तिस्य, सुरक्षायाः, उत्तममार्गाणां च उत्तमः अन्तिमः च अवसरः” इति ।