समाचारं

जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं २७ सितम्बर् दिनाङ्के भविष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, २० अगस्त (रिपोर्टरः हू जिओगे तथा जियांग् किआओमेई) जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यनेन २० दिनाङ्के राष्ट्रपतिनिर्वाचनप्रबन्धनसमित्याः बैठकः कृता, ततः निर्धारितं यत् दलस्य राष्ट्रपतिनिर्वाचनस्य मतदानं २७ सितम्बर् दिनाङ्के भविष्यति।निर्वाचनम् घोषणा 12 सितम्बर् दिनाङ्के प्रकाशिता भविष्यति .

जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन कार्यकालः ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति।सः पूर्वं उक्तवान् यत् सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अग्रिमस्य अध्यक्षस्य कृते धावनं त्यक्ष्यति। लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनसन्धिनानुसारं दलस्य अध्यक्षस्य निर्वाचनं प्रतित्रिवर्षेषु भवति, वर्तमानराष्ट्रपतिः कार्यकालस्य समाप्तेः पूर्वं १० दिवसेषु एव निर्वाचितः भवितुमर्हति

जापानी-माध्यमानां समाचारानुसारं "ब्लैक-मनी"-काण्डस्य उजागरितस्य अनन्तरं लिबरल-डेमोक्रेटिक-पक्षेण कृतः प्रथमः राष्ट्रपति-निर्वाचनः अस्ति अभियानकालस्य विस्तारं कृत्वा समर्थनं कुर्वन्तु।

जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य ११ जनाः दलस्य अध्यक्षपदस्य दौडं सम्मिलितुं रुचिं लभन्ते। तेषु पूर्व आर्थिकसुरक्षामन्त्री ताकायुकी कोबायशी १९ तमे दिनाङ्के आधिकारिकतया स्वस्य उम्मीदवारीं घोषितवान्, सः प्रथमः प्रतियोगी अभवत् यः सार्वजनिकरूपेण स्वस्य उम्मीदवारीं घोषितवान् अन्ये अभ्यर्थिनः ये निर्वाचनं कर्तुं रुचिं लभन्ते तेषु वर्तमानः आर्थिकसुरक्षासुरक्षामन्त्री सनाए ताकाइची, मुख्यमन्त्रिमण्डलसचिवः योशिमासा हयाशी, डिजिटलमन्त्री तारो कोनो, विदेशमन्त्री योको कामिकावा, अर्थव्यापारमन्त्री ताकेरुसैटो, लिबरल डेमोक्रेटिकपार्टीसचिवः च सन्ति -सामान्य मोटेगी तोशिमित्सु। लिबरल डेमोक्रेटिक पार्टी इत्यस्य प्रासंगिकविनियमानाम् अनुसारं लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य अभ्यर्थीनां अनुशंसा दलस्य संसदस्य २० सदस्यैः करणीयम् उपर्युक्ताः जनाः अनुशंसकानां कृते भृशं स्पर्धां कुर्वन्ति इति कथ्यते ।