समाचारं

विदेशमन्त्रालयः : चीनदेशः शस्त्रव्यापारसन्धिस्य समर्थकः अभ्यासकः च अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं २० अगस्त दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । एकः संवाददाता पृष्टवान् यत् - अस्मिन् वर्षे शस्त्रव्यापारसन्धिस्य प्रवर्तनस्य दशमवर्षम् अस्ति। सन्धिपक्षराज्यानां दशमं सम्मेलनं स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे भवति, चीनदेशः च सभायां भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषयति। किं भवन्तः प्रासंगिकस्थितेः परिचयं कर्तुं शक्नुवन्ति ?

माओ निंग् इत्यनेन उक्तं यत् शस्त्रव्यापारसन्धिः संयुक्तराष्ट्रसङ्घस्य परिधिमध्ये पारम्परिकशस्त्रानां वैश्विकव्यापारं नियन्त्रयति एकमात्रं कानूनी साधनं वर्तते, तथा च विश्वशान्तिं स्थिरतां च निर्वाहयितुम् वैश्विकसुरक्षाशासनस्य प्रवर्धनं च महत्त्वपूर्णां भूमिकां निर्वहति।

चीनदेशः शस्त्रव्यापारसन्धिस्य समर्थकः अभ्यासकः च अस्ति ।चीनदेशः शस्त्रव्यापारस्य विषये विवेकपूर्णं उत्तरदायी च दृष्टिकोणं स्वीकुर्वति प्रासंगिकाः प्रथाः शस्त्रव्यापारसन्धिस्य आवश्यकतां पूर्णतया पूरयन्ति अपि च अतिक्रमयन्ति विशेषतः चीनदेशः केवलं सार्वभौमदेशैः सह शस्त्रव्यापारसहकार्यं करोति, गैर-देशेभ्यः शस्त्राणि न विक्रयति। राज्यनटः ।चीनदेशः सैन्यनिर्यातस्य कृते त्रयः सिद्धान्ताः कठोररूपेण अनुसरति, अर्थात् ग्राहकदेशस्य वैध आत्मरक्षाक्षमतायाः अनुकूलं भवति, तत्सम्बद्धस्य क्षेत्रस्य विश्वस्य च शान्तिं, सुरक्षां, स्थिरतां च न हानियति;

केषाञ्चन देशानाम् "सन्धितः निवृत्तेः" अभ्यासात् भिन्नः चीनदेशः २०२० तमे वर्षे आधिकारिकतया सन्धिं सम्मिलितवान् ततः परं विवेकपूर्वकं व्यापकतया च सन्धिं कार्यान्वितवान्, वैश्विकसुरक्षासमस्यानां समाधानार्थं अन्तर्राष्ट्रीयशस्त्राणां मानकीकरणाय च चीनीयसमाधानं प्रदातुं व्यावहारिककार्याणि कृतवान् व्यापारक्रमः । एतेन चीनस्य वैश्विकशासनव्यवस्थायाः रक्षणार्थं, बहुपक्षीयतायाः समर्थनार्थं, मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणस्य प्रवर्धनार्थं च निष्कपटतां दृढनिश्चयं च पूर्णतया प्रदर्शितं भवति। चीनदेशः सन्धिस्य प्रवर्तनस्य दशमवर्षं नूतनप्रारम्भबिन्दुरूपेण ग्रहीतुं, सर्वैः पक्षैः सह हस्तेन हस्तेन कार्यं कर्तुं, वैश्विकशस्त्रव्यापारशासनस्य उन्नयनार्थं चीनीयबुद्धेः योगदानं दातुं, अशांतविश्वस्य अधिकं स्थिरतां निश्चयं च प्रदातुं इच्छति।

(सीसीटीवी संवाददाता झाङ्ग क्स्युएसोङ्गः शेन् याङ्गः च)

सम्पादकः Xin Jing