समाचारं

कृषि-उत्पादानाम् स्थिर-आपूर्तिं सुनिश्चित्य अनेकस्थानेषु शाक-विपणयः "किफायती शाकानि" प्रारब्धाः ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.अद्यतनकाले केषुचित् प्रमुखेषु शाकउत्पादकक्षेत्रेषु उच्चतापमानेन वर्षाणा च प्रभाविताः केचन शाकविपणयः कृषिजन्यपदार्थानाम् स्थिरआपूर्तिं सुनिश्चित्य "किफायतीशाक"प्रचारादिविविधाः उपायाः आरब्धाः सन्ति झेजियाङ्ग-शाङ्घाई-नगरयोः संवाददातुः भ्रमणं पश्यामः ।

प्रातः ९ वादने झेजियांङ्ग-नगरस्य हुझोउ-नगरस्य चाङ्गक्सिङ्ग-मण्डलस्य थोक-विपण्यस्य शाकक्षेत्रे संचालकाः विविधानि ताजानि शाकानि अलमारयः स्थापयितुं व्यस्ताः आसन् व्यापारिणां मते जुलैमासस्य आरम्भात् क्रमेण शाकस्य मूल्येषु वृद्धिः अभवत् । सम्प्रति त्रिंशत् चत्वारिंशत् वा भिन्नाः शाकवर्गाः सन्ति येषु मूल्यवृद्धिः अभवत् ।

अवगम्यते यत् चाङ्गक्सिङ्ग-नगरे स्थानीयऋतुशाक-उत्पादनं सम्प्रति अतीव अल्पम् अस्ति, तथा च विपण्यां विक्रीयमाणानि अधिकांशशाकानि अनहुई, हेनान्, शाण्डोङ्ग् इत्यादिभ्यः स्थानेभ्यः आगच्छन्ति स्थानीय उच्चतापमानेन वर्षाणा च प्रभावितं समग्रं उत्पादनं अद्यतनकाले अल्पं जातम्, अतः सितम्बरमासे शाकस्य मूल्येषु क्रमेण न्यूनता भविष्यति इति अपेक्षा अस्ति।

शाङ्घाईनगरे ऋतुकाले शाकस्य मूल्यवृद्धेः प्रतिक्रियारूपेण अनेके आर्द्रविपणयः प्रचारं प्रारब्धवन्तः । ज़ुहुई-मण्डलस्य एकस्मिन् शाक-विपण्ये शाक-स्थानेषु विशेष-मूल्य-शाक-प्रचारस्य सूचनाः स्थापिताः सन्ति, प्रायः प्रत्येकस्मिन् स्तम्भे विशेष-मूल्यक-शाकयोः प्रकारः भवति, विक्रय-मूल्यं क्रय-मूल्यं च समानम् अस्ति

स्रोतः सीसीटीवी डॉट कॉम