समाचारं

विदेशमन्त्रालयः : चीनदेशः आफ्रिकादेशस्य विश्वसनीयः भागीदारः सच्चा मित्रं च अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २० अगस्त (सम्वादकः झाङ्ग सुलियाङ्ग जिओहुई) चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः २० अगस्तदिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्।

एकः संवाददाता पृष्टवान् यत् - अद्यैव चीनीयमाध्यमेन एकस्य आफ्रिकादेशस्य छात्रस्य कथां प्रकाशितवती यः उन्नतकृषिप्रौद्योगिकीं ज्ञातुं चीनदेशम् आगत्य स्वदेशे खाद्यसमस्यायाः समाधानार्थं योगदानं दातुं दृढनिश्चयः अभवत्। अस्मिन् विषये प्रवक्तुः किं टिप्पणी अस्ति ? चीन-आफ्रिका-व्यावहारिकसहकार्यं विशेषतः कृषिसहकार्यं प्रवर्तयितुं शक्नुवन्ति वा?

माओ निङ्गः - अन्नस्य अभावः एकः समस्या अस्ति या आफ्रिकादेशेषु चिरकालात् पीडयति। दशकशः परिश्रमस्य अनन्तरं चीनदेशेन १.४ अर्बजनानाम् पोषणस्य समस्यायाः समाधानं कृतम् अस्ति वयं आफ्रिकादेशस्य जनानां "शून्यक्षुधा" इति आकांक्षां साझां कुर्मः। अन्तिमेषु वर्षेषु चीन-आफ्रिका कृषिसहकार्यं प्रफुल्लितं वर्तते कृषिविशेषज्ञानाम् कृते तकनीकीसहायता प्रशिक्षणं च, उन्नतकृषिप्रौद्योगिक्याः स्थानान्तरणं, कृषिउद्यानानां निर्माणं, जुन्काओ, संकरचावल इत्यादीनां सस्यरोपणपरियोजनानां प्रचारः च उल्लेखनीयपरिणामान् प्राप्तवन्तः आफ्रिकादेशस्य जनानां "धान्यपुटं" "खाद्यपुटं" च समृद्धं कृत्वा शाकटोकरी" आफ्रिकादेशस्य कृषिआधुनिकीकरणं क्रमेण वास्तविकतां प्राप्तुं साहाय्यं करोति ।

कृषिसहकार्यं चीन-आफ्रिका-योः परस्परसहायतायाः सूक्ष्मविश्वः एव अस्ति । अन्तिमेषु वर्षेषु चीनस्य आफ्रिकादेशानां च नेतारणाम् सामरिकमार्गदर्शनेन चीन-आफ्रिका-देशयोः विभिन्नक्षेत्रेषु सहकार्यस्य सर्वाङ्गरूपेण विकासः अभवत् चीनदेशः १५ वर्षाणि यावत् क्रमशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च आफ्रिकादेशस्य ५२ देशैः सह आफ्रिकासङ्घस्य आयोगेन च सह "बेल्ट् एण्ड् रोड्" इति सहकार्यदस्तावेजेषु हस्ताक्षरं कृतवान् अस्ति चीनदेशेन "आफ्रिका-औद्योगीकरणस्य समर्थनार्थं उपक्रमः", "आफ्रिका-कृषि-आधुनिकीकरणस्य सहायतायै चीनस्य योजना" तथा च "चीन-आफ्रिका-प्रतिभा-संवर्धन-सहकार्ययोजना" इति प्रस्तावः कृतः अस्ति , एयरोस्पेस् तथा वित्त। चीन-आफ्रिका-सहकार्यं आफ्रिका-देशः आर्थिकसामाजिकविकासं प्राप्तुं जनानां आजीविकायाः ​​उन्नयनं च कर्तुं साहाय्यं करोति, आफ्रिकादेशैः जनानां च निश्छलतया स्वागतं करोति चीनदेशः आफ्रिकादेशस्य विश्वसनीयः भागीदारः सच्चा मित्रं च इति तथ्यैः सिद्धम् अभवत् ।

आगामिमासे २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे भविष्यति । विश्वासः अस्ति यत् एतत् शिखरसम्मेलनं चीन-आफ्रिका-सहकार्यस्य विस्तारं गभीरं च करिष्यति तथा च साझीकृत-भविष्यस्य चीन-आफ्रिका-समुदायस्य निर्माणे नूतनं अध्यायं लिखिष्यति |. (उपरि)