समाचारं

ऑस्ट्रेलिया-माध्यमाः : चीनदेशः परिवर्तनकारीं स्वतन्त्रं नवीनताप्रतिमानं निर्माति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २० अगस्तदिनाङ्के वृत्तान्तः ऑस्ट्रेलियादेशस्य "Pearls and Stimuli" इति जालपुटे १७ अगस्तदिनाङ्के "चीनस्य मुक्तस्रोतक्रान्तिः - सहकार्यस्य माध्यमेन नवीनता" इति शीर्षकेण लेखः प्रकाशितः ।

यदा पाश्चात्त्यदेशाः प्रायः निजीस्वामित्वस्य प्रशंसाम् कुर्वन्ति यत् सः नवीनतायाः चालकः अस्ति, तदा चीनस्य ध्यानं बौद्धिकसम्पत्त्याः देशस्य सामूहिकआवश्यकतानां सर्वोत्तमसेवा कथं कर्तुं शक्यते इति विषये अभवत्, विशेषतः आर्थिकविकासस्य प्रौद्योगिकीस्वाश्रयस्य च दृष्ट्या। चीनस्य दृष्टिकोणे अन्तिमेषु दशकेषु महत्त्वपूर्णाः परिवर्तनाः अभवन् । अनुकरणात् परिवर्तनात् च मुक्तमानकानां, मुक्तस्रोतप्रौद्योगिकीनां, सहकारिविकासस्य च सामरिकरूपेण आलिंगनं प्रति स्थानान्तरितम् अस्ति ।

ऐतिहासिकदृष्ट्या चीनदेशः मुक्तरूपरेखाद्वारा कृषिनवीनीकरणस्य प्रचारं कृतवान्, एषा प्रथा प्रारम्भिककालात् आरभ्यते । इदानीं अन्येषु क्षेत्रेषु अपि एषः उपायः विस्तारितः अस्ति । संकरचावलः, जुन्काओ इत्यादीनां नवीनतानां वैश्विकदक्षिणेन सह साझाः कृताः, येन स्थानीया आयः वर्धते, सततविकासः च प्रवर्तते ।

शेन्झेन्-नगरस्य वैश्विकप्रौद्योगिकीकेन्द्रत्वेन उद्भवः अस्य सहकारिरूपरेखायाः प्रभावं दर्शयति । १९८० तमे वर्षे विशेषः आर्थिकक्षेत्रः जातः ततः परं शेन्झेन्-नगरं व्यवसायानां, विश्वविद्यालयानाम्, सर्वकारीयसंस्थानां च मध्ये ज्ञानस्य आदानप्रदानेन समृद्धम् अस्ति । अस्य परिवर्तनस्य चालकः एकः प्रमुखः कारकः शेन्झेन् उच्चप्रौद्योगिकी औद्योगिकनिकुञ्जस्य निर्माणम् अस्ति, यत् सूचनाप्रौद्योगिकी, जैवप्रौद्योगिकी, इलेक्ट्रॉनिक्स इत्यादीनां उच्चप्रौद्योगिकी उद्योगानां केन्द्रं भवति, हुवावे, टेन्सेन्ट इत्यादीनां प्रमुखकम्पनीनां गृहं च अस्ति अत्र व्यवसायानां समर्थनं सुदृढं नवीनतारूपरेखायाः, प्रतिभानां, स्टार्टअपस्य च समृद्धेन पारिस्थितिकीतन्त्रेण च भवति ।

अन्तिमेषु वर्षेषु चीनदेशेन मुक्तस्रोतस्य, मुक्तमानकानां च राष्ट्रियनीतेः स्पष्टं केन्द्रं कृतम् अस्ति । तस्मिन् एव काले प्रान्तीयसर्वकाराः अङ्कीय-अर्थव्यवस्थायाः अनुकूलनार्थं मुक्त-आँकडा-रूपरेखायाः प्रचारं कुर्वन्ति, यत्र गुआङ्गडोङ्ग-प्रान्तः आँकडा-अन्तर्निर्मित-निर्माणे अग्रणीः अस्ति

चीनस्य मुक्तमानकानां एकीकरणस्य प्रयत्नाः अपि अन्तर्राष्ट्रीयसहकार्यं गभीरं कर्तुं उद्दिश्यन्ते । अन्तर्राष्ट्रीयमानकैः सह राष्ट्रियमानकानां एकीकरणेन वैश्विकमानकसङ्गठनानां अन्तः चीनस्य प्रभावः वर्धितः अस्ति । चीनदेशस्य हुवावे, अलीबाबा इत्यादयः चीनदेशस्य टेक् दिग्गजाः स्वस्य नवीनतां साझां कर्तुं वैश्विक-ओपन सोर्स-समुदाये सक्रियरूपेण भागं गृह्णन्ति । तदतिरिक्तं बीजिंग-देशेन सीमापार-दत्तांश-प्रवाहस्य सुविधायै आयात-निर्यात-केन्द्राणि, पार-शिपमेण्ट्-बिन्दुः इत्यादीनां उपयोग-आँकडानां समर्थनाय च डिजिटल-बन्धित-गोदामानां निर्माणं कृतम् अस्ति

अध्ययनेन ज्ञातं यत् चीनस्य व्यापारस्य नवीनताविकासस्य च त्रयः प्रमुखाः चरणाः सन्ति । प्रारम्भे चीनीयकम्पनयः स्थानीयानां आवश्यकतानां, बजटस्य च अनुकूलतायै विदेशीयपदार्थानाम् अनुकरणं कृतवन्तः । ततः व्यापारः वैश्विकगुणवत्तामानकानां अनुरूपं उत्पादं विकसयति, येन अन्तर्राष्ट्रीयस्तरस्य स्पर्धां कर्तुं शक्यते । अद्यत्वे चीनीयकम्पनयः विदेशेषु विस्तारं कुर्वन्ति, विदेशीयब्राण्ड्-प्रौद्योगिक्याः च अधिग्रहणं कुर्वन्ति, सिलिकन-उपत्यका इत्यादिषु नवीनता-केन्द्रेषु अनुसंधान-विकास-केन्द्राणि स्थापयन्ति च

चीनसर्वकारः द्रुतप्रोटोटाइपिङ्गस्य प्रयोगस्य च समर्थनार्थं विज्ञानप्रौद्योगिकीनिकुञ्जानां, विश्वविद्यालयानाम्, शोधसंस्थानां च नवीनतापारिस्थितिकीतन्त्रस्य सक्रियरूपेण संवर्धनं करोति अस्य प्रमुखं उदाहरणं जुन्काओ-प्रौद्योगिकी अस्ति, या वैज्ञानिक-नवीनीकरणेन सह राजनैतिक-इच्छा-संयोजनस्य परिवर्तनकारी-शक्तिं प्रदर्शयति । जुन्काओ इति चीनीयवैज्ञानिकैः आविष्कृता अद्वितीया तृणजातिः मशरूम-उत्पादनार्थं किफायती पर्यावरण-अनुकूलं च माध्यमम् अस्ति ।

चीनदेशः जुन्काओ-नगरं दरिद्रतानिवारणस्य, स्थायिविकासस्य च साधनरूपेण प्रचारयितुं प्रतिबद्धः अस्ति । अद्यत्वे ५०० तः अधिकाः काउण्टी (नगराः) जुन्काओ-नगरस्य रोपणं कुर्वन्ति, येन परिदृश्यं जनानां जीवनं च सुधरति ।

जुन्काओ-नगरस्य वैश्विकक्षमताम् अङ्गीकृत्य चीनदेशेन अन्तर्राष्ट्रीयमञ्चे अस्य प्रौद्योगिक्याः सक्रियरूपेण प्रचारः कृतः । चीनदेशेन अनेके जुन्काओ-प्रशिक्षणकार्यक्रमाः आयोजिताः, १०,००० तः अधिकाः जनाः च प्रशिक्षिताः ये विदेशीयभाषासु एतस्य प्रौद्योगिक्याः प्रचारं कर्तुं शक्नुवन्ति । प्रशान्तद्वीपदेशात् आरभ्य आफ्रिकादेशपर्यन्तं जुन्काओ-नगरं १०० तः अधिकेषु देशेषु मूलं स्थापितं अस्ति । दरिद्रतानिवारणस्य अतिरिक्तं जुन्काओ संयुक्तराष्ट्रसङ्घस्य २०३० कार्यसूचनायाः बहुलक्ष्येषु योगदानं ददाति, यत्र वैकल्पिकस्वच्छ ऊर्जाप्रदानं जैवविविधतासंरक्षणस्य समर्थनं च अस्ति

चीनस्य मुक्तमानकानां, मुक्तस्रोतप्रौद्योगिक्याः, सहकारिनिवाचारस्य च सामरिकसमर्थनं प्रौद्योगिकीविकासस्य दृष्टिकोणे प्रमुखं परिवर्तनं चिह्नयति आधुनिक-डिजिटल-नीतिभिः सह ज्ञान-साझेदारी-कृते स्वस्य ऐतिहासिक-प्रतिबद्धतां संयोजयित्वा चीनदेशः एकं जीवन्तं स्वदेशीय-नवाचार-पारिस्थितिकीतन्त्रं संवर्धयति, प्रमुख-उद्योगेषु वैश्विक-नेतृत्वेन च स्वस्थानं स्थापयति |. अस्य दृष्टिकोणस्य भविष्यस्य वैश्विकप्रौद्योगिकीमानकानां नवीनताप्रतिमानानाञ्च कृते दूरगामी प्रभावाः सन्ति । यथा यथा चीनस्य प्रभावः वर्धते तथा तथा अन्ये देशाः अधिकाधिकं समानरूपरेखां स्वीकुर्वन्ति, यस्य परिणामेण अधिकं परस्परं सम्बद्धं सहकारिणं च वैश्विकप्रौद्योगिकीदृश्यं भवति (लियू जिओयन् इत्यनेन संकलितम्)